समाचारं

अन्ततः गूगलः OpenAI इत्यस्य उपरि विजयं प्राप्तवान् : प्रयोगात्मकं संस्करणं Gemini 1.5 Pro GPT-4o इत्येतत् अतिक्रान्तवान्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मशीन हृदय रिपोर्ट

सम्पादकः चेन चेन, जिओझौ

एतादृशेन शक्तिशालिना मॉडलेन गूगलः सर्वेभ्यः निःशुल्कं परीक्षणं ददाति।

विगतदिनद्वये गूगलः नवीनतमं शोधं प्रकाशयति। कालमेव सर्वाधिकशक्तिशालिनः अन्त्यपक्षस्य Gemma 2 2B लघुमाडलस्य विमोचनानन्तरं जेमिनी 1.5 Pro प्रयोगात्मकसंस्करणं (0801) अधुना एव प्रक्षेपितम् अस्ति।

उपयोक्तारः Google AI Studio तथा Gemini API इत्येतयोः माध्यमेन परीक्षणं प्रतिक्रियां च दातुं शक्नुवन्ति ।

यतः एतत् निःशुल्कम् अस्ति, अतः अद्यतनरूपेण लोकप्रियस्य आकारानुपातस्य विषयस्य परीक्षणं कर्तुं भवतः सहायतां कुर्मः । यदा वयं Gemini 1.5 Pro (0801) इत्येतत् पृष्टवन्तः यत् कोऽपि संख्या बृहत्तरः, 9.9 अथवा 9.11 इति तदा प्रथमवारं मॉडल् सम्यक् उत्तरं दत्त्वा कारणं दत्तवान् ।



यदा वयं "स्ट्रॉबेरी इति शब्दे कति r's सन्ति" इति पृच्छन्तः आसन् तदा Gemini 1.5 Pro (0801) इत्येतत् पलटितम् । प्रॉम्प्ट्स् मध्ये पदे पदे "वर्तनी" प्रयोज्य चतुर्थे पदे आदर्शविश्लेषणं भ्रष्टम् अभवत् ।



गूगल एआइ स्टूडियो परीक्षणपता: https://aistudio.google.com/app/prompts/new_chat

परन्तु आधिकारिकमूल्यांकनात् न्याय्यं चेत्, जेमिनी १.५ प्रो (०८०१) अद्यापि विभिन्नेषु सूचकेषु अतीव समर्थः अस्ति । नवीनं मॉडलं शीघ्रमेव प्रतिष्ठितस्य LMSYS Chatbot Arena लीडरबोर्डस्य शीर्षस्थाने अभवत् तथा च 1300 इत्यस्य प्रभावशालिनः ELO स्कोरस्य गर्वः अस्ति ।

एषा उपलब्धिः जेमिनी १.५ प्रो (०८०१) इत्येतत् OpenAI इत्यस्य GPT-4o इत्यस्मात् अग्रे स्थापयति(ELO: 1286) तथा Anthropic’s Claude-3.5 Sonnet (ELO: 1271) इत्यादिषु प्रबलप्रतियोगिषु, एतेन कृत्रिमबुद्धिदृश्ये परिवर्तनस्य सूचनं भवितुम् अर्हति



मिथुन-दलस्य प्रमुखः सदस्यः सिमोन टोकुमिने मिथुन-१.५ प्रो (०८०१) इत्येतत् गूगलेन निर्मितं सर्वाधिकं शक्तिशालीं चतुरतमं च मिथुन (मॉडेल्) इति कथयति ।

Chatbot Arena इत्यस्मिन् शीर्षस्थानं प्राप्तुं अतिरिक्तं Gemini 1.5 Pro (0801) इत्यनेन बहुभाषिककार्यं, गणितं, Hard Prompt, कोडिंग् इत्यादिषु क्षेत्रेषु अपि अतीव उत्तमं प्रदर्शनं कृतम्

विशेषतः जेमिनी १.५ प्रो (०८०१) प्रथमं चीनी, जापानी, जर्मन, रूसी च भाषासु प्रदर्शनं कृतवान् ।





परन्तु कोडिंग् तथा हार्ड प्रॉम्प्ट् इत्येतयोः क्षेत्रे क्लाउड् ३.५ सोनेट्, जीपीटी-४ओ, ल्लामा ४०५बी इत्यादीनि अद्यापि अग्रणी सन्ति ।





विजय-दर-हीटमैप् इत्यत्र : जेमिनी १.५ प्रो (०८०१) इत्यस्य GPT-4o इत्यस्य विरुद्धं ५४% विजयस्य दरः, क्लाउड्-३.५-सोनेट् इत्यस्य विरुद्धं ५९% विजयस्य दरः च अस्ति ।



मिथुन १.५ प्रो (०८०१) अपि विजन क्रमाङ्कने प्रथमस्थाने अस्ति!





नेटिजन्स् अवदन् यत् गूगलः अस्मिन् समये वास्तवमेव सर्वेषां अपेक्षां अतिक्रान्तवान् अस्मिन् समये पूर्वमेव किमपि आधिकारिकं घोषणां विना सशक्ततमस्य मॉडलस्य परीक्षणं उद्घाटितवान्।



यद्यपि जेमिनी १.५ प्रो (०८०१) उच्चफलं प्राप्नोति तथापि प्रयोगपदे एव अस्ति । अस्य अर्थः अस्ति यत् प्रतिरूपस्य व्यापकरूपेण उपयोगात् पूर्वं अधिकानि परिवर्तनानि भवितुम् अर्हन्ति ।

नेटिजन टिप्पणी

केचन नेटिजनाः Gemini 1.5 Pro (0801) इत्यस्य सामग्रीनिष्कासनक्षमता, कोडजननक्षमता, तर्कक्षमता इत्यादीनां परीक्षणं कृतवन्तः तस्य परीक्षणपरिणामान् अवलोकयामः।



स्रोतः https://x.com/omarsar0/status/1819162249593840110

सर्वप्रथमं Gemini 1.5 Pro (0801) इत्यस्मिन् एकं सशक्तं चित्रसूचनानिष्कासनं कार्यं भवति उदाहरणार्थं चालानप्रतिबिम्बं निवेशयन्तु तथा चालानविवरणं JSON प्रारूपेण लिखन्तु ।



Gemini 1.5 Pro (0801) इत्यस्य PDF document content extraction function इत्यस्य अवलोकनं कुर्मः "Attention Is All You Need" इति क्लासिकपत्रं उदाहरणरूपेण गृहीत्वा, पेपरस्य अध्यायनिर्देशिकां निष्कासयन्तु:



Gemini 1.5 Pro (0801) एकं पायथन् क्रीडां जनयति यत् बृहत् भाषाप्रतिरूपं (LLM) ज्ञानं ज्ञातुं साहाय्यं करोति, यत् प्रत्यक्षतया सम्पूर्णं कोडं जनयति:





ज्ञातव्यं यत् जेमिनी १.५ प्रो (०८०१) इत्यनेन कोडमध्ये कार्याणां भूमिका, पायथन्-क्रीडां कथं क्रीडितव्यम् इत्यादीनि विस्तृतानि कोड-व्याख्यानि अपि प्रदत्तानि सन्ति ।



एषः कार्यक्रमः प्रत्यक्षतया Google AI Studio मध्ये चालयितुं शक्यते तथा च प्रयतितुं शक्यते, यथा Tokenization इत्यस्य परिभाषायाः विषये बहुविकल्पीयप्रश्नान् कर्तुं:



यदि भवान् मन्यते यत् बहुविकल्पीयप्रश्नाः अतीव सरलाः नीरसाः च सन्ति, तर्हि भवान् अग्रे Gemini 1.5 Pro (0801) इत्यस्मै अधिकं जटिलं क्रीडां जनयितुं शक्नोति:





एकं LLM विशेषज्ञता वाक्यं रिक्तस्थानं पूरयितुं क्रीडां प्राप्नुवन्तु:



जेमिनी १.५ प्रो (०८०१) इत्यस्य तर्कक्षमतायाः परीक्षणार्थं नेटिजनाः "मोमबत्ती फूत्कयति" इति प्रश्नं पृष्टवन्तः, परन्तु मॉडल् इत्यनेन गलत् उत्तरं दत्तम् ।



केषाञ्चन दोषाणां अभावेऽपि Gemini 1.5 Pro (0801) GPT-4o इत्यस्य समीपे दृश्यक्षमतां दर्शयति, तथैव Claude 3.5 Sonnet इत्यस्य समीपे कोडजननं तथा PDF अवगमनं तर्कक्षमतां च दर्शयति, यत् प्रतीक्षितुम् अर्हति

https://www.youtube.com/watch?v=lUA9elNdpoY