समाचारं

लान्फन् मेडिकल इत्यनेन सार्धद्विवर्षेषु १ अरब युआन् अधिकं हानिः अभवत् तथा च ४ अरब युआन् व्याजधारकदेयताभिः सह नियामकजाँचः आकृष्टः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृ दैनिक समाचार (संवाददाता Lu Yue) Recently,लन्फन् मेडिकलकम्पनी लिमिटेड (अतः परं "ब्लू सेल मेडिकल" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकटितम्, यत् दर्शयति यत् सः रिपोर्टिंग् इत्यस्य समये मूलकम्पनीयाः कारणतः २० कोटितः १४ कोटि युआन् यावत् शुद्धलाभहानिः अपेक्षिता अस्ति अवधिः, तथा च गतवर्षस्य तस्मिन् एव काले प्रायः २३७ मिलियन युआन् हानिः अभवत् ।

लन्फन् मेडिकल मुख्यतया पीवीसी दस्तानानां आरम्भं कृतवान्, सः घरेलुपीवीसी दस्तानानां उद्योगे अग्रणी अस्ति । २०२० तमे वर्षे चीनदेशे पीवीसी-दस्तानानां गम्भीर-अभावेन उत्पादस्य मूल्येषु तीव्रवृद्धिः अभवत्, तस्मिन् वर्षे लान्फान् मेडिकल-संस्थायाः मूलकम्पनीयाः कारणं १.७५८ अरब-युआन्-रूप्यकाणां शुद्धलाभः अभवत्, यत् वर्षे वर्षे २५८.६६% वृद्धिः अभवत्

परन्तु ज्वारस्य न्यूनतायाः अनन्तरं लन्फन् मेडिकल इत्यस्य निरन्तरहानिः पतितुं आरब्धा, २०२२ तमे वर्षे ३७२ मिलियनं हानिः अभवत्, २०२३ तमे वर्षे अपरं ५६८ मिलियनं हानिः अभवत् ।यदि अस्य वर्षस्य प्रथमार्धं योजितं भवति तर्हि विगतद्वये कम्पनीयाः सञ्चितहानिः च अर्धवर्षं १ अर्बं अतिक्रान्तम् अस्ति ।तस्मिन् एव काले लन्फन् मेडिकल इत्यस्य विक्रयव्ययवृद्धिः ऋणसमस्याः च प्रवृत्ताः सन्तिशेन्झेन स्टॉक एक्सचेंजपृच्छा।

1

दस्तानाव्यापारेण अन्तिमेषु वर्षेषु १.१ अरब युआन् अधिकं हानिः भवितुम् अर्हति

९ जुलै दिनाङ्के लन्फन् मेडिकल इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं प्रकटितम् ।अस्मिन् वर्षे प्रथमार्धे तस्य प्रदर्शने पुनः हानिः भविष्यति इति अनुमानितम् 2024 तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीभूतः लाभः 170 मिलियन युआनतः 230 मिलियन युआनपर्यन्तं हानिः भविष्यति -0.2 युआन/शेयर। यद्यपि शुद्धलाभहानिः वर्षे वर्षे संकुचिता अस्ति तथापि सार्धद्वयवर्षेभ्यः कम्पनी धनहानिम् अनुभवति, अद्यापि लाभं न कृतवती

पीवीसी दस्ताना उद्योगे अग्रणीरूपेण लन्फन् मेडिकल इत्यस्य अपि "तेजस्वी" समयः अभवत् ।

२०२० तमे वर्षे आपूर्ति-माङ्गस्य प्रभावात् चीनदेशे पीवीसी-दस्तानानां गम्भीरः अभावः अभवत्, यस्य परिणामेण अस्य उत्पादस्य मूल्ये विक्रये च महती वृद्धिः अभवत् तस्मिन् समये लान्फान् मेडिकलस्य परिचालन-आयः प्रायः ७.८६९ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभं प्रायः १.७५८ अरब युआन् आसीत्, यत् वर्षे वर्षे २५८.६६% वृद्धिः आसीत् तेषु कम्पनीयाः स्वास्थ्यसंरक्षणव्यापारः, यस्य मुख्योत्पादरूपेण पीवीसीदस्तानानि सन्ति, तस्य राजस्वं प्रायः ६.७५३ अरब युआन् प्राप्तवान्, यत् ३००% अधिकं वृद्धिः अभवत्

२०२१ तमे वर्षे प्रायः १.७ अरब युआन् सद्भावनायाः सञ्चयस्य अनन्तरं मूलकम्पनीयाः कारणीभूतः लान्फन् मेडिकलस्य शुद्धलाभः अद्यापि प्रायः १.१५६ अरब युआन् इत्येव अधिकः अस्ति परन्तु सफलता असफलता इव दुष्टा अस्ति ।

२०२२ तमे वर्षे २०२३ तमे वर्षे च लन्फन् मेडिकल क्रमशः प्रायः ४.९ अरब युआन् तथा ४.९२७ अरब युआन् इत्येव परिचालन-आयं प्राप्स्यति, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं प्रायः -३७२ मिलियन युआन् अस्ति तथा -५६८ मिलियन युआन् क्रमशः -३९.५६% तथा -०.५४% वृद्धिः ।

ज्ञातव्यं यत् लान्फन्-चिकित्सा-स्वास्थ्य-संरक्षण-उत्पादानाम् सकललाभ-मार्जिनस्य न्यूनतायाः सन्दर्भे वैश्विक-पीवीसी-दस्तानानां अतिक्षमतायाः च सन्दर्भे, पूंजी-वृद्धेः, भाग-विस्तारस्य च माध्यमेन थाई-औद्योगिक-निवेशकं हुआ की-कम्पनीं परिचययितुं योजनां करोति, यत् प्रदास्यति | US$200 million in cash , Shandong Lanfan Health Technology (अतः "Blue Sail Health" इति उच्यते), Lanfan Medical इत्यस्य अन्तर्गतं बृहत्तमं नाइट्राइलदस्तानानां उत्पादनं आधारं वर्धयितुं।

२० जून दिनाङ्के लन्फन् मेडिकल इत्यस्य घोषणायाः अनुसारं उपर्युक्तस्य पूंजीवृद्धेः उपयोगः लन्फन् हेल्थस्य विभिन्नानां दस्तानानां उत्पादनक्षमतायाः ऊर्जापरियोजनानां च निर्माणाय, अभिनव-उत्पाद-विकासाय, विपणन-जाल-निर्माणाय, नूतन-व्यापार-विन्यासाय च उपयुज्यते |. परन्तु २०२३ तमे वर्षे Lanfan Health इत्यस्य शुद्धलाभः अद्यापि नकारात्मकः अस्ति, प्रायः -१४.०३ मिलियन युआन् । २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते अस्य अलेखितशुद्धलाभः प्रायः -८.८७ मिलियन युआन् आसीत्, तस्य कुलम् अलेखाकृतं देयताः प्रायः ६०५ मिलियन युआन् यावत् अभवन्

तदतिरिक्तं ब्लू सेल मेडिकल इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदने प्रकटितं यत् रिपोर्टिंग् अवधिमध्ये तस्य सहायककम्पनी बीजिंग ब्लू सेल बायोसन मेडिकल टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन कैपिटल बिग् हेल्थ इण्डस्ट्री (बीजिंग) फण्ड् (सीमित साझेदारी) सहितं चत्वारि कम्पनयः प्रवर्तन्ते, कुलम् 1 अरब युआन सामरिकनिवेशः, यतोहि सम्भाव्यपुनर्क्रयणदायित्वं समेकितस्तरस्य वित्तीयदेयतारूपेण मान्यतां प्राप्नोति, कम्पनीमुख्यालयस्य रिपोर्टिंगकालस्य कालखण्डे लगभग 27 मिलियन युआनस्य अतिरिक्तवित्तीयव्ययस्य संचयः आवश्यकः भवति (नगदस्य बहिर्वाहः अपि न सम्मिलितः) धारणं सम्बद्धं प्रबन्धनव्ययम्, व्याजव्ययः, विनिमयलाभहानिः, उचितमूल्ये परिवर्तनात् लाभहानिः इत्यादयः सर्वेषां कम्पनीलाभेषु निश्चितः प्रभावः भवति

2

विक्रयव्ययः ऋणस्य विषयाः च नियामकजिज्ञासां प्रेरयन्ति

पीवीसी दस्तानाव्यापारस्य बाधायाः प्रभावेण प्रभावितः लन्फान् मेडिकलः कम्पनीयाः द्वितीयवृद्धिवक्ररूपेण हालवर्षेषु हृदयरोगस्य मस्तिष्कसंवहनीव्यापारस्य विकासे केन्द्रितः अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् लान्फान् मेडिकलस्य हृदयरोगमस्तिष्कसंवहनीविभागेन प्रायः ९८१ मिलियनयुआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे २८.३७% वृद्धिः अभवत्

परन्तु तस्मिन् एव काले कम्पनीयाः विक्रयव्ययस्य अपि महती वृद्धिः अभवत्, येन नियामकानाम् ध्यानं आकर्षितम् । वित्तीयदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे लान्फान् मेडिकलस्य विक्रयव्ययः प्रायः ४४९ मिलियन युआन् भविष्यति, प्रशासनिकव्ययः प्रायः ३४ कोटि युआन् भविष्यति, यत् वर्षे वर्षे २.५३% वित्तीयवृद्धिः भविष्यति व्ययः प्रायः १२४ मिलियन युआन् भविष्यति, वर्षे वर्षे २६६.८४% वृद्धिः ।

मे २० दिनाङ्के शेन्झेन् स्टॉक् एक्स्चेन्ज् इत्यनेन लन्फन् मेडिकल इत्यस्मै वार्षिकं प्रतिवेदनं प्रकाशितम् ।जिज्ञासा पत्र, शेन्झेन् स्टॉक एक्सचेंज इत्यनेन उद्योगपृष्ठभूमिः, व्यावसायिकविकासः, प्रदर्शनं, कर्मचारिणां संख्या, कार्यालयस्य आवश्यकता इत्यादीनां आधारेण अस्मिन् अवधिमध्ये विक्रयव्ययस्य पर्याप्तवृद्धेः कारणानि तर्कसंगतता च व्याख्यातुं आवश्यकं भवति, यदा परिचालनस्य आयः मूलतः समानः भवति यथा पूर्ववर्षम् ।

लन्पैन् मेडिकल इत्यनेन प्रतिक्रिया दत्ता यत् २०२३ तमे वर्षे कम्पनीयाः विक्रयव्ययः ७८.१९३ मिलियन युआन् वर्धितः, मुख्यतया हृदय-मस्तिष्क-संवहनी-विभागात्, यत् प्रायः ७५.१६ मिलियन-युआन्-पर्यन्तं वर्धितम्, यत् प्रायः २६% वृद्धिः अभवत्, यत् हृदय-मस्तिष्क-संवहनी-विभागस्य विक्रयस्य समानम् अस्ति 2023 तमे वर्षे राजस्ववृद्धिः.match. तत्र अपि उक्तं यत् विक्रयव्ययस्य वृद्धिः मुख्यतया विक्रयकर्मचारिणां वेतनस्य, विपणनव्ययस्य, यात्राव्ययस्य च कारणेन अभवत् ।

विक्रयव्ययस्य वृद्धेः अनुरूपं अनुसन्धानविकासव्ययस्य न्यूनता अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् कम्पनीयाः अनुसन्धानविकासव्ययः प्रायः २९१ मिलियन युआन् अस्ति, यत् तस्मिन् एव काले ३५२ मिलियन युआन् इत्यस्मात् १७.५१% न्यूनता अस्ति

तदतिरिक्तं, आँकडानां द्वारेण ज्ञायते यत् लान्फान् मेडिकलस्य अल्पकालिकऋणानां शेषं ५४३ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २५४.९०% वृद्धिः अभवत्, यत् एकवर्षस्य अन्तः देयानां दीर्घकालीनऋणानां शेषं १.३६६ अरब युआन् आसीत्, यत् १९२ मिलियन युआन् इत्यस्य उद्घाटनशेषात् १.१७४ अरब युआन् । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः व्याजधारकदेयता प्रायः ४.०४ अब्जः आसीत् ।


स्रोतः : शेन्झेन् स्टॉक एक्सचेंजस्य वार्षिकप्रतिवेदनस्य जाँचपत्रस्य प्रति लैन्फन् मेडिकलस्य प्रतिक्रिया

शेन्झेन् स्टॉक एक्सचेंज इत्यनेन लान्फन् मेडिकल इत्यनेन व्याख्यातव्यं यत् वर्षस्य अन्ते "उच्चनिक्षेपाणां ऋणानां च" लक्षणानाम्, वर्षेषु तस्य वित्तीयस्थितेः, तुलनीय-उद्योगपरिणामानां च मध्ये किमपि महत्त्वपूर्णं अन्तरं अस्ति वा इति अस्मिन् विषये लन्फन् मेडिकल इत्यनेन जाँचपत्रे उक्तं यत् २०२१ तः २०२३ पर्यन्तं तस्य मौद्रिकनिधिनां व्याजधारकदायित्वस्य च अनुपाताः क्रमशः ७६.११%, ६३.८२%, ३१.७४% च सन्ति, येन सूचितं यत् कम्पनीयाः "उच्चनिक्षेपाः ऋणानि च" चिह्नानि सन्ति शिथिलतां प्राप्तवन्तः ।

परन्तु लन्फन् मेडिकल इत्यस्य ऋणसमस्यायाः अद्यापि तस्य परिचालनप्रदर्शने निश्चितः प्रभावः भवति । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः व्याजव्ययः क्रमशः १३३ मिलियन युआन्, १३ कोटि युआन्, १८२ मिलियन युआन् च भविष्यति । २०२३ तमे वर्षे तस्य वित्तीयव्ययः २६६.८४% इत्येव महतीं वृद्धिं कृत्वा प्रायः १२४ मिलियन युआन् यावत् अभवत् तस्य कारणं प्रतिवेदनकालस्य व्याजव्ययस्य वृद्धेः, विनिमयदरपरिवर्तनस्य कारणेन विनिमय-आयस्य न्यूनतायाः च कारणम् आसीत्

ब्लू सेल मेडिकलस्य नकदप्रवाहस्तरः अपि दबावे अस्ति वित्तीयदत्तांशैः ज्ञायते यत् २०२२ तः २०२४ तमस्य वर्षस्य प्रथमत्रिमासे यावत् ब्लू सेल मेडिकलस्य परिचालननगदप्रवाहः क्रमशः प्रायः ४९४ मिलियन युआन्, -७२.८९ मिलियन युआन्, -४४.५१ मिलियन युआन् च भविष्यति

वयं अन्तिमेषु वर्षेषु Lanfan Medical इत्यस्य हानिः विक्रयव्ययस्य च विषये निरन्तरं ध्यानं दास्यामः।