समाचारं

"World of Warcraft" इति राष्ट्रियसर्वरः पुनः आरभ्यते, सर्वरः दुर्घटना, आधिकारिकः आपत्कालीन-रक्षणम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य २ दिनाङ्के समाचारानुसारं "World of Warcraft" इति क्लासिकक्रीडायाः चीनीयः सर्वरः अद्यैव पुनः आगतः इति सूचना अस्ति यत् एतत् पुनरागमनं न केवलं क्रीडायाः सामग्रीं सामाजिकव्यवस्थां च अनुकूलितं समायोजितवान् च। परन्तु "पृथिवीकेन्द्र" "युद्ध" संस्करण पूर्वसंध्या सामग्रीं समृद्धक्रियाकलापानाम्, प्राधान्यसंकुलानाञ्च श्रृङ्खलां च प्रारब्धवान् ।


"World of Warcraft" आधिकारिक वेबसाइट

यथा यथा बहुसंख्याकाः क्रीडकाः सर्वरे प्रवहन्ति स्म तथा तथा केचन क्रीडकाः प्रवेशकठिनतां प्राप्नुवन्ति स्म । एतस्याः स्थितिः सम्मुखे अधिकारी शीघ्रं प्रतिक्रियां दत्तवान् सर्वरे दबावं न्यूनीकर्तुं चरित्र उन्नयनसहिताः केचन मूल्यवर्धितसेवाः अस्थायीरूपेण बन्दाः कृत्वा अनुरक्षणं कृतवन्तः

सूचना दर्शयति यत् "World of Warcraft" इति प्रथमः ऑनलाइन-क्रीडा Blizzard द्वारा निर्मितः अस्ति एषः विशालरूपेण बहुक्रीडकः ऑनलाइन-भूमिका-क्रीडा अस्ति तथा च २००५ तमे वर्षे मुख्यभूमि-चीन-क्रीडायां प्रविष्टः ।

तियानन्चा प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारम् अधुना मम देशे विद्यमानानाम् ऑनलाइन गेम-सम्बद्धानां कम्पनीनां संख्या ३२,००० तः अधिका अभवत् । तेषु २०२४ तमस्य वर्षस्य जनवरी-जुलाई-मासयोः मध्ये ४३ तः अधिकाः सम्बद्धाः कम्पनयः नवीनतया पञ्जीकृताः, येन ऑनलाइन-क्रीडा-उद्योगस्य निरन्तर-जीवनशक्तिः, विकास-क्षमता च दर्शिता