समाचारं

२० अलङ्कारस्य खेदः यत् अधिकतया भवितुं शक्यते ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोटि-कोटि-स्वामिनः सारांशः : एते २० अलङ्कार-पश्चातापाः सर्वाधिकं सुलभाः सन्ति, यदा भवन्तः निवसन्ति तदा पश्चातापं करिष्यन्ति पुनः तादृशीः एव त्रुटयः मा कुर्वन्तु!

1. मया क्रीतं समाप्तं जूतामन्त्रिमण्डलम् अतीव लघु अस्ति, अपर्याप्तं च।



प्रथमं मम गृहे सीमितस्थानस्य कारणात् अहं जूतामन्त्रिमण्डलस्य अनुकूलनस्य विचारं त्यक्त्वा तस्य स्थाने संकुचितं, समाप्तं आधारमन्त्रिमण्डलं क्रीतवन् तत्र गत्वा अहं अवगच्छामि यत् तस्य क्षमता सीमितं भवति, केवलं कतिपयैः जूतायुग्मैः पूर्णतया भारितम् अस्ति, विशेषतः बहुजनसंख्यायुक्तानां कुटुम्बानां कृते समग्रपरिवारस्य भण्डारणस्य आवश्यकताः पूरयितुं कठिनम् आसीत् अतः दृढतया अनुशंसितं यत् यदा परिस्थितयः अनुमन्यन्ते तदा भवन्तः छतपर्यन्तं गच्छन्तं विशालं जूतामन्त्रिमण्डलं अनुकूलितुं प्राधान्यं ददति तस्य भण्डारणक्षमता अस्य समाप्तस्य लघुमन्त्रिमण्डलस्य अपेक्षया दूरं श्रेष्ठा भवति, तथा च वस्तुतः एषः अधिकः व्यावहारिकः विचारणीयः च विकल्पः अस्ति

2. जूतामन्त्रिमण्डलस्य तलभागः लम्बनीयः।



जूतामन्त्रिमण्डलं चयनं कुर्वन् रिक्ततलयुक्तां शैलीं चिन्वन्तु येन भवन्तः प्रवेशे निर्गमने च सहजतया जूतानि परिवर्तयितुं शक्नुवन्ति, यत् भवन्तः बहुधा धारितानि जूतानि प्रत्यक्षतया तस्य अधः पादं पातुं शक्नुवन्ति, यत् सुव्यवस्थितं सुलभं च भवति यदि जूतामन्त्रिमण्डलं तलस्य समीपे भवति तर्हि प्रत्येकं जूतापरिवर्तनं कृत्वा मन्त्रिमण्डलस्य द्वारं बहुधा उद्घाटयितुं पिधातुं च अत्यन्तं क्लिष्टं भवति, कालान्तरे जडता प्रजनयिष्यति, द्वारे अव्यवस्थितजूताः सञ्चिताः भवेयुः, येन रूपं स्वच्छतां च प्रभावितं भवति

3. अत्यधिक खोखलायुक्ताः टीवी-मन्त्रिमण्डलानि सहजतया धूलि-सञ्चयं कर्तुं शक्नुवन्ति ।



प्रथमं मया चिन्तितम् यत् एतत् टीवी-मन्त्रिमण्डलं सरलं, सुरुचिपूर्णं, स्थायित्वं च अस्ति, परन्तु मया अपेक्षा नासीत् यत् एतत् दयनीयं भविष्यति। अस्य खोखले डिजाइनं जटिलं भवति, रजः सञ्चयितुं सुलभं च भवति, कतिपयेभ्यः दिनेभ्यः अनन्तरं तस्य धूलिपातस्य आवश्यकता भवति, तस्मिन् स्थापितानि वस्तूनि च अधिकं अव्यवस्थितं कुर्वन्ति । चिन्तने पूर्णतया निरुद्धं टीवी-मन्त्रिमण्डलं बुद्धिमान् विकल्पः भवितुम् अर्हति, यतः तत् सफाईयां कष्टं रक्षति, अधिकं व्यवस्थितं व्यवस्थितं च करोति ।

4. बालकनीयां, वासगृहे च स्लाइडिंगद्वाराणि नास्ति।



प्रारम्भे वासगृहस्य कृते मुक्तं सुरुचिपूर्णं च वातावरणं निर्मातुं स्लाइडिंग् द्वारविभाजनं विना वासगृहेण सह बालकनी मुक्ततया सम्बद्धा भवति अन्तः गत्वा अहं अवगच्छामि यत् एतत् दीर्घकालीनसमाधानं नास्ति यत् वायुप्रवाहार्थं वस्त्राणि शोषयन् वासगृहं सहजतया धूलिपूर्णं भवति, ध्वनिनिरोधकं, तापनिरोधकं च दुर्बलम् आसीत्

5. बालकनीयां अनुकूलितं बालकनीमन्त्रिमण्डलं नास्ति।



बालकनीयाः कृते मॉड्यूलर-मन्त्रिमण्डलानि योजनाकृतानि नास्ति अपरपक्षे अन्येषां बालकनीषु धूपपात्रं, यन्त्रस्थापनं, सफाईसामग्रीणां भण्डारणं च एकस्मिन् यूनिटे एकीकृत्य भवति, यत् अतीव व्यवस्थितम् अस्ति मम स्वगृहं पश्यन् पोंछाः, मलिनाः च विकीर्णाः अव्यवस्थिताः च सन्ति, यत् वस्तुतः दुःखदं भवति तथा च सौन्दर्यं व्यावहारिकतां च नष्टं भवति।

6. लघुवर्णीयं सोफां न चिनुत



ये लघुवर्णीयसोफां चिन्वन्ति ते प्रायः भण्डारे नेत्रयोः आकर्षकत्वात् एव तत् कुर्वन्ति । परन्तु लघुवर्णानां दागानां प्रतिरोधः कठिनः भवति, गृहं प्रत्यागत्य कतिपयेषु दिनेषु ते अव्यवस्थिताः दृश्यन्ते, गृहे सक्रियबालानां भवितुं कष्टं वर्धते, सोफे च भित्तिचित्रचिह्नानि बहुधा दृश्यन्ते, यत् शिरोवेदना भवति

7. कोऽपि साइडबोर्डः न स्थापितः



यदि भवतः भोजनमेजस्य पार्श्वे बहु स्थानं अस्ति तर्हि पार्श्वफलकस्य अनुकूलनं बुद्धिमान् कदमः अस्ति । न केवलं जलं क्वाथयितुं, चायसेट् स्थापयितुं, मद्यस्य गिलासस्य, उत्तममद्यस्य च संग्रहणार्थं च सुलभं भवति, अपितु भोजनकाले पार्श्वव्यञ्जनानां सम्यक् संग्रहणार्थं अपि अस्य उपयोगः कर्तुं शक्यते, भण्डारणक्षमता च दृढा अस्ति मम गृहे पूर्वं एतत् मन्त्रिमण्डलं नासीत्, अधुना तु अत्यन्तं असुविधाजनकम् अस्ति, अहं च खेदं अनुभवामि।

8. मुक्तपाकशालासु तैलधूमस्य समस्या



यद्यपि मुक्तपाकशालायां उत्तमं प्रकाशं अधिकं लचीलं च मन्त्रिमण्डलस्य डिजाइनं भवति तथापि तैलधूमस्य समस्या अद्यापि कण्टकयुक्तः विषयः अस्ति । यदि एकीकृतचूल्हो पाकधूमस्य कार्यक्षमतां वर्धयितुं सुसज्जितं भवति चेदपि मसालेदारभोजनप्रेमिणः कुटुम्बानां कृते क्लेशं सम्पूर्णतया निवारयितुं कठिनं भवति, पाकधूमस्य समस्या च सर्वदा कठिना भवति

9. तलस्य टाइल्-प्रवेशद्वारे मलः सुलभतया प्रवेशः भवति ।



तलस्य षड्-पक्षीय-सिरेमिक-टाइल्-इत्यस्य च स्प्लिसिंग्-डिजाइनः प्रारम्भे उच्च-स्तरीयः, उत्तम-स्तरीयः च दृश्यते, सौन्दर्येन च परिपूर्णः अस्ति । परन्तु तस्य समापनप्रक्रिया अत्यन्तं सुकुमारा भवति, यत्र उच्चशिल्पकौशलस्य आवश्यकता भवति, व्ययः अपि वर्धते । भवन्तः निवासं कृत्वा असुविधां अनुभवन्ति ।अस्मिन् प्रवेशक्षेत्रे मलस्य, मलिनतायाः च संग्रहणं भवति, अतः सफाई, परिपालनं च अत्यन्तं कठिनं भवति

10. पाकशालायाः नवीनीकरणं कुर्वन् कलशं 5 सेन्टिमीटर् उन्नतं कर्तुं न विस्मरन्तु।



अलमारियानां अनुकूलनकाले पाककर्तुः ऊर्ध्वतायाः आधारेण आकारस्य सावधानीपूर्वकं विचारः अवश्यं कुर्वन्तु तथा च सुनिश्चितं कुर्वन्तु यत् सिंक-काउण्टरटॉप् चूल्हात् किञ्चित् अधिकं प्रायः ५ से.मी. अस्य डिजाइनस्य उद्देश्यं पाकस्य भारं न्यूनीकर्तुं भवति : पाककाले बाहूः अतिउत्थापनं विना स्वाभाविकतया अधः लम्बन्ते, कटिः मोचयितुं न्यूनीकरोति, येन क्लान्ततायाः सञ्चयः परिहृतः भवति, येन पाककला-सफाई-प्रक्रिया सुलभा, आरामदायका च भवति

11. गलत् शय्यापार्श्वे दीपं मा स्थापयन्तु



आरम्भे एकः दाहः चालः आसीत् तथा च अहं शय्यायाः पार्श्वे एकं स्पोट् लाइट् स्थापितवान् यदा तत् प्रज्वलितम् आसीत् तदा तत् चकाचौंधं जनयति स्म तथा च अहं बहु विलम्बेन पश्चातापं कृतवान्। एतस्याः समस्यायाः समाधानार्थं मया शय्यायाः पार्श्वे एकः लघुः मेजदीपः क्रीतवन्, परन्तु मया अनुभूतं यत् स्थानं संकीर्णम् अस्ति । चिन्तनानन्तरं यदि अहं बुद्धिपूर्वकं चयनं कृतवान् स्यात् तर्हि शय्यायाः पार्श्वे प्रत्यक्षतया आरामदायकं लघुभित्तिदीपं स्थापयितुं सर्वोत्तमः विकल्पः स्यात्, यत् न केवलं नेत्रयोः रक्षणं करोति अपितु स्थानस्य रक्षणमपि करोति

12. अनुकूलितं मन्त्रिमण्डलं शीर्ष-स्तरीयं न भवति



अलमारी छतपर्यन्तं न निर्मितं, विवरणं च न लक्ष्यते, येन अन्तः गमनस्य अनन्तरं असुविधा भवति । शीर्षस्थानं धूलिप्रवणं भवति, येन उच्चस्थानेषु स्वच्छता कठिना भवति, वस्तूनि च अव्यवस्थितानि भवन्ति इति दुःखदं भण्डारणक्षेत्रं गम्यते ।

13. तातामी



फ्लिप्-अप तातामी भण्डारणस्य डिजाइनः सुलभः विकल्पः नास्ति वस्तूनि प्राप्तुं भवन्तः सम्पूर्णं शय्याफलकं उपरि उत्थापयितुं प्रवृत्ताः सन्ति, यत् अत्यन्तं बोझिलम् अस्ति । अपरपक्षे पार्श्वदराजस्य डिजाइनेन वस्तूनि प्राप्तुं सुलभं भवति, येन अधिकं व्यावहारिकं सुलभं च भवति ।

14. वस्त्रकक्षे मन्त्रिमण्डलद्वारं नास्ति



यदि परिस्थितयः अनुमन्यन्ते तर्हि गृहे वस्त्रगृहं योजयितुं बुद्धिमान् कदमः भवति वस्त्राणि शय्या च क्रमेण संग्रहीतुं शक्यन्ते, यत् अतीव सुविधाजनकम् अस्ति। दुर्भाग्येन मम गृहे मूलतः मुक्तयोजना-निर्माणं स्वीकृतम्, यत् सहजतया रजः सञ्चयति । अतः द्वारस्य उद्घाटने न्यूनातिन्यूनम् एकं स्लाइडिंगद्वारसमूहं स्थापयितुं शस्यते यत् अन्तरिक्षं व्यवस्थितं भवति ।

15. स्नानगृहे जलधारणपट्टिका नास्ति



यद्यपि शॉवरपर्दा अस्ति तथापि स्नानानन्तरं स्थानं आर्द्रं भवति तथापि जलस्य प्रसारं निवारयितुं जलधारणपट्टिकाः न स्थापिताः इति अहं खेदं अनुभवामि।

16. स्नानगृहे काउण्टरटॉप् बेसिन् न स्थापयन्तु।



स्नानगृहस्य प्रक्षालनबेसिन्, अण्डर-काउण्टरबेसिनस्य डिजाइनं च अतः अपि उत्तमम् अस्ति । यद्यपि काउण्टरटॉप् बेसिन् सुन्दरं भवति तथापि जलस्य सिञ्चनं सुलभं भवति, तस्य परितः जलस्य दागाः दूरीकर्तुं कठिनाः भवन्ति । अण्डरकाउण्टर बेसिन्स् प्रभावीरूपेण एतां समस्यां परिहरन्ति, सफाईं च अधिकं सुलभं कुर्वन्ति ।

17. शौचालयस्य क्रयणकाले भवता छिद्रस्य अन्तरं न मापितम्।



शौचालयस्य क्रयणकाले आकारस्य असङ्गतिकारणात् स्थापनाकठिनतां परिहरितुं गर्तयोः मध्ये दूरं सम्यक् मापनं कुर्वन्तु, अथवा शौचालयस्य भित्तिः च स्थापनानन्तरं परस्परं न लप्यन्ते, येन अन्तरं त्यक्त्वा स्वास्थ्यस्य खतरा भवितुम् अर्हति तथा च सफाई असुविधाजनकं कुर्वन्तु।

18. स्नानगृहस्य भित्तिस्थं मोज़ेकं स्वच्छं कर्तुं अतीव कठिनम् अस्ति।



स्नानगृहेषु मोज़ेक-टाइल-चयनं कुर्वन् सावधानाः भवन्तु, मोज़ेक-टाइल-विन्यासः बोझिलः भवति, श्रम-व्ययः च अधिकः भवति, यत् साधारण-टाइल्-इत्यस्य त्रिगुणाधिकम् अस्ति तथा च बहवः अन्तरालाः सन्ति, ये सहजतया मलं दुष्टजनं च आचरणं च आश्रययितुं शक्नुवन्ति, कालान्तरे ते कृष्णाः पीताः च भविष्यन्ति, येन तेषां स्वच्छता कठिना भवति। तस्य तुलनायां बृहत् आकारस्य, दागप्रतिरोधी सिरेमिक टाइल्स् अधिकं आदर्शाः सन्ति ।

19. हार्डवेयर सस्ता अस्ति।



अलङ्कारस्य समये सामान्याः दुर्बोधाः : बृहत् विलासिनीवस्तूनि कठिनबजटं जनयन्ति, अतः हार्डवेयर-उपकरणादिविवरणेषु निवेशः न्यूनीकरोति । एषा चालना वस्तुतः अदूरदर्शिता, हानिः च अल्पा लाभः एव । यद्यपि हार्डवेयर-उपकरणाः लघुः सन्ति तथापि ते स्थायित्व-सुविधायाः च सम्बन्धिनो भवन्ति तेषां रक्षणं बुद्धिमान् न भवति । स्वच्छतासामग्रीः उदाहरणरूपेण गृह्यताम् ।

20. सर्किटप्लगस्य अपर्याप्तसंख्या, अयुक्तिस्थानं च



निम्नलिखित परिदृश्येषु सॉकेट्-विन्यासे ध्यानं दातुं आवश्यकम् अस्ति: नियत-उपकरणानाम् पार्श्वे आरक्षिताः सॉकेट्, तथा च शय्यायाः उभयतः पाकशाला-उपकरणानाम् कृते पर्याप्ताः प्लगाः प्रदत्ताः सन्ति येन डेस्क-दीपानां चार्जिंग्-करणं, मोबाईल-फोन-बैटरी-जीवनं च सुलभं भवति ; शौचालयः, अतः भविष्यस्य योजनां कर्तुं आवश्यकम्।

कृपया एताः २० प्रमुखाः त्रुटयः मनसि धारयन्तु आशासे यत् भवान् स्वपूर्ववर्तीनां पदचिह्नानि न अनुसृत्य पुनः न करिष्यति!

चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति