समाचारं

पूर्व रॉकस्टार निर्देशकः कथयति यत् "GTA6" तकनीकी उन्नयनं महत् न भविष्यति, अत्यधिकं अपेक्षां मा कुरुत

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव १४ वर्षाणि यावत् रॉकस्टार गेम्स् इत्यस्य पूर्वतकनीकीनिदेशकः ओब्बे वर्मेइज् इत्यनेन यूट्यूब-चैनल-सैन्इन्प्ले-इत्यनेन सह साक्षात्कारः स्वीकृतः, "जीटीए६" इत्यस्य तकनीकी-उन्नयनस्य विषये च स्वविचाराः साझाः कृताः

ओब्बे वर्मेइज् इत्यस्य मतं यत् प्रशंसकाः "GTA6" इत्यस्य अपेक्षां नियन्त्रयितुं अर्हन्ति, तथा च क्रीडा "GTA SA" तः "GTA4" यावत् विशालं प्रौद्योगिकी-उत्थानं न दर्शयितुं शक्नोति


ओब्बे वर्मेइज् इत्यनेन अपि व्याख्यातं यत् एतत् प्रौद्योगिकीविकासस्य उपरि निर्भरं भवति, तस्य मतेन "प्रौद्योगिकीविकासः पूर्वापेक्षया अधुना बहु मन्दः अस्ति" इति ।

सः अवदत् - "उदाहरणार्थं प्लेस्टेशन १ प्लेस्टेशन २ इत्येतयोः मध्ये अन्तरं महत् अस्ति, परन्तु प्लेस्टेशन ४ प्लेस्टेशन ५ इत्येतयोः मध्ये अन्तरं तावत् महत् नास्ति, किम्? अतः भवतः वस्तुतः तत् प्रकारस्य प्रौद्योगिकी-उत्प्लवः नास्ति यत् वस्तूनि Be कर्तुं शक्नुवन्ति भिन्नं श्रेष्ठं च।" सः अवदत् यत् यद्यपि रॉकस्टारस्य सफलतापूर्वकं केचन आश्चर्यजनकाः क्रीडाः निर्मातुं क्षमता अस्ति तथापि केषाञ्चन क्रीडकानां अपेक्षाः "किञ्चित् अति उच्चाः भवितुम् अर्हन्ति" इति।


ओब्बे वर्मेइज् "GTA3", "GTA Vice City", "GTA SA", "GTA4" इत्यादीनां क्रीडाणां निर्माणे भागं गृहीतवान् इति कथ्यते ।