समाचारं

तैलचित्रकलायां सुप्तसौन्दर्यं सुन्दरं, कामुकं, आकर्षकं च अस्ति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



तैलचित्रेषु सुप्तसौन्दर्यं प्रायः शान्तस्वप्नपृष्ठभूमिं प्रति स्थाप्यते, यत्र गोजनृत्यं भवति तत्र प्रासादस्य कोणे वा, मन्दप्रातःप्रकाशयुक्ते वनमार्गे वा, चन्द्रप्रकाशः प्रवहति प्राचीनदुर्गे वा चित्रकारः सौन्दर्यस्य सुप्तस्य आकृतिस्य मन्दं रूपरेखां कर्तुं सुकुमार-ब्रश-प्रहारानाम् उपयोगं करोति यत् शान्तिः, सामञ्जस्यं च तत्क्षणमेव समयं स्थगयति, दर्शकस्य मनः च शान्तं करोति इव । चित्रे प्रकाशस्य संसाधनं विशेषतया महत्त्वपूर्णं भवति प्रकाशस्य छायायाः च मृदुस्तरयुक्तः परस्परक्रिया न केवलं चित्रस्य त्रिविमतां वर्धयति, अपितु सुप्तसौन्दर्यं परलोकीयं पवित्रतां अनुग्रहं च ददाति। तस्याः मुखं शान्तम् आसीत्, तस्याः मुखस्य कोणे मन्दं स्मितं लम्बितम् इव आसीत्, तत् स्वप्नानां विषादः, उत्तमजीवनस्य आकांक्षा च आसीत् ।



परन्तु तैलचित्रेषु सुप्तसुन्दरीः केवलं सुन्दराः न भवन्ति, ते कामुकतायाः शक्तिं अपि अन्तर्निहितरूपेण गहनतया च दर्शयन्ति । चित्रकारः कुशलतया मानवशरीरस्य सिद्धान्तानां उपयोगेन स्त्रीशरीरस्य स्निग्धं लयात्मकं च वक्रतां दर्शयति भवेत् तत् ललाटे मन्दं आच्छादितं केशं वा शय्यायां लापरवाहीपूर्वकं विकीर्णं स्कर्टं वा, तत् अप्रमादेन सेक्सी भावः प्रकाशयति एतादृशी कामुकता प्रत्यक्षतया न उजागरिता, अपितु विवरणानां सावधानीपूर्वकं उत्कीर्णनस्य, वातावरणस्य चतुरनिर्माणस्य च माध्यमेन भवति, येन दर्शकः तस्य प्रशंसन् अवर्णनीयं आकर्षणं अनुभवितुं शक्नोति जीवनशक्ति-उत्सवः, स्त्रीत्वस्य गहनव्याख्या च अस्ति ।















































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।