समाचारं

Xiaomi इत्यस्य सर्वाधिकं शक्तिशाली Pro!Xiaomi 15 Pro 6000mAh बैटरी प्रकटिता

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् ब्लोगरः Digital Chat Station इत्यनेन प्रकटितं यत् Xiaomi 15 Pro इत्यस्य कृते निश्चितरूपेण 6000mAh सिलिकॉन् कार्बन बैटरी भविष्यति, यस्य अर्थः अस्ति यत् 15 Pro इत्येतत् Xiaomi इत्यस्य इतिहासे सर्वाधिकं बैटरीयुक्तं Pro मॉडल् अस्ति।

ज्ञातं यत् Xiaomi 15 Pro Jinshajiang silicon carbon anode battery इत्यनेन सुसज्जितम् अस्ति, यस्मिन् silicon carbon anode material इत्यस्य नवीनतमपीढीयाः उपयोगः भवति ।


यथा वयं सर्वे जानीमः, लिथियम-आयन-बैटरी-इत्यस्य महत्त्वपूर्ण-घटकत्वेन, नकारात्मक-विद्युत्-यंत्रस्य ग्राम-क्षमतायाः बैटरी-समग्र-क्षमतायां महत्त्वपूर्णः प्रभावः भवति विद्युत्प्रवाहाः सैद्धान्तिकसीमायाः अतीव समीपे सन्ति, प्रगतेः अपि सीमितं स्थानं भवति ।

अतः Xiaomi Jinshajiang बैटरी सिलिकॉन-कार्बन नकारात्मकविद्युत्प्रयोगं करोति, तथा च ग्रामक्षमता ग्रेफाइटस्य सैद्धान्तिकसीमायाः १५% अधिका भवति, तथा च बृहत्तरक्षमता बैटरी समानमात्रायां पैक् भवति

कोर-विन्यासस्य दृष्ट्या Xiaomi Mi 15 Pro 2K गभीर-सूक्ष्म-वक्र-स्क्रीनस्य उपयोगं करोति, Qualcomm Snapdragon 8 Gen4-मञ्चेन सुसज्जितः अस्ति, पृष्ठभागे 50 मिलियन-AI-त्रिगुण-कॅमेरा-युक्तः अस्ति, 90W तारयुक्तं फ्लैश-चार्जिंग् च समर्थयति

अयं फ़ोन् अक्टोबर् मासे आधिकारिकतया प्रदर्शितः भविष्यति, इतिहासे Xiaomi इत्यस्य सर्वाधिकं शक्तिशाली Pro प्रमुखः भविष्यति ।