समाचारं

अरोवाना घोषितवान् : नियन्त्रकः भागधारकः पुनः तालाबन्दी अवधिं विस्तारयिष्यति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

गोल्डन् आरोवाना इति धान्य-तैल-विशालकायः यस्य राजस्वं गतवर्षे २५० अरब-युआन्-अधिकं जातम्, सः अगस्त-मासस्य प्रथमदिनाङ्के सायं घोषणां कृतवान् यत् कम्पनीयाः नियन्त्रण-भागधारकः प्रायः ९०% भागं धारयति इतिविल्मार् हाङ्गकाङ्ग , "स्वेच्छया कम्पनीयाः IPO पूर्वप्रतिबन्धितशेयरस्य लॉक-इन अवधिं एकवर्षं यावत् विस्तारयितुं" योजनां करोति, यत् 16 अक्टोबर् 2025 दिनाङ्के उत्थापितं भविष्यति विल्मार् हाङ्गकाङ्ग् इत्यनेन स्वेच्छया शेयर-लॉक-अप-कालस्य विस्तारः द्वितीयवारं कृतः ।

अरोवाना २०२० तमस्य वर्षस्य अक्टोबर्-मासे जीईएम-पत्रिकायां सूचीकृता आसीत् ।सूचीकरणानन्तरं शीघ्रमेव अस्य शेयरस्य मूल्यं बहुवारं वर्धितम्, एकदा च जीईएम-पत्रिकायां "प्रथम-सङ्ख्यायाः विपण्यमूल्यं भ्रातुः" इति स्थानं गृहीतवान् परन्तु २०२१ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य अस्य शेयर-मूल्यं निरन्तरं न्यूनं भवति, अरोवाना-नगरस्य वर्तमान-विपण्य-मूल्यं च तस्य शिखरात् ८०% अधिकं न्यूनीकृतम् अस्ति । जुलैमासस्य मध्यभागे एव आरोवाना इत्यस्य शेयरमूल्यं भग्नम् ।

अरोवाना नियन्त्रक भागधारक

पुनः शेयर-लॉक-अप अवधिं विस्तारयन्तु

अरोवाना इत्यस्य घोषणायाः अनुसारं कम्पनीयाः नियन्त्रण-शेयरधारकः विल्मार् डिस्ट्रीब्यूशन (हाङ्गकाङ्ग) लिमिटेड् (चीनीनाम: विल्मार् मार्केटिंग् (हाङ्गकाङ्ग) कम्पनी लिमिटेड्, अतः परं विल्मार् हाङ्गकाङ्ग इति उच्यते) इत्यनेन हालमेव “स्वेच्छया शेयर-लॉक्-विस्तारस्य प्रतिबद्धता” जारीकृता -up and Reduction of Shareholdings” इति । अरोवाना इत्यस्य भविष्यस्य विकासस्य सम्भावनासु विश्वासस्य आधारेण तथा च कम्पनीयाः मूल्यस्य उच्चा मान्यतायाः आधारेण विल्मार् हाङ्गकाङ्गेन स्वेच्छया स्वस्य आईपीओ-पूर्व-प्रतिबन्धित-शेयरस्य लॉक-अप-कालस्य विस्तारः कृतः यत् कम्पनीयाः स्थायि-स्थिर-विकासस्य अधिकं प्रवर्धनं कर्तुं शक्नोति तथा च निवेशकानां हितस्य रक्षणं कुर्वन्तु .


घोषणायाम् ज्ञायते यत् विल्मार् हाङ्गकाङ्ग् इत्यस्य सम्प्रति आरोवाना इत्यस्य ४.८७९ अर्बं भागाः सन्ति, ये कम्पनीयाः कुलशेयरपुञ्जस्य ८९.९९% भागाः सन्ति । मूलविक्रयप्रतिबन्धस्य अन्तिमतिथिः १६ अक्टोबर् २०२४ आसीत् ।अस्मिन् समये विक्रयप्रतिबन्धकालः १२ मासान् यावत् विस्तारितः अभवत् ततः परं उत्थापनस्य तिथिः १६ अक्टोबर् २०२५ अस्ति ।


विल्मार् हाङ्गकाङ्ग्-संस्थायाः शेयर-लॉक-अप-कालस्य विस्तारः प्रथमवारं न भवति । एकदा अरोवाना इत्यनेन "नियंत्रकशेयरधारकेण प्रतिबन्धितशेयरस्य लॉकअप अवधिस्य स्वैच्छिकविस्तारस्य घोषणा" इति 23 अगस्त 2023 दिनाङ्के प्रकटितम्।तस्मिन् समये विल्मार् हाङ्गकाङ्ग इत्यनेन स्वेच्छया प्रतिबन्धितशेयरस्य तालाबन्दी अवधिः वर्धितः आईपीओ प्रतिबन्धितकालः १६ अक्टोबर् २०२३ तः भविष्यति ।तिथिः १६ अक्टोबर् २०२४ पर्यन्तं विस्तारिता ।


अरोवाना २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्के जीईएम-पत्रिकायां सूचीकृता आसीत् ।तस्य सूचीकरणस्य आरम्भिकेषु दिनेषु तीव्र-अटकलानां सामना अभवत्, परन्तु ततः परं कम्पनीयाः प्रदर्शनं, स्टॉक-मूल्यं च दबावेन निरन्तरं भवति २०२१ तः २०२३ पर्यन्तं मूलकम्पन्योः कारणं आरोवाना इत्यस्य शुद्धलाभः, अकटौतीनां अनन्तरं शुद्धलाभः च द्वौ अपि क्रमशः त्रयः वर्षाणि यावत् न्यूनीकृतौ, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे एकाङ्कीयवृद्धिः न्यूना अभवत्


अरोवाना इत्यस्य शेयरमूल्यं अपि सार्धत्रिवर्षेभ्यः समायोजितं वर्तते, अगस्तमासस्य प्रथमदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः नवीनतमं विपण्यमूल्यं १४५.७ अरब युआन् आसीत्, यत् उच्चस्थानात् ८१.५% न्यूनम् अस्ति


उल्लेखनीयं यत् आरोवाना इत्यस्य शेयरमूल्यं १० जुलै दिनाङ्के २५.३८ युआन् (पुनः आरम्भस्य मूल्यं) इति न्यूनतमं यावत् पतितम्, यत् पूर्वमेव जारीमूल्यात् (२५.७ युआन्) अधः पतितम् अस्ति अस्मिन् वर्षे मेमासे चीनप्रतिभूतिनियामकआयोगेन जारीकृतानां नवीनतमानां होल्डिङ्ग्-कमीकरण-उपायानां अनुसारं नियन्त्रण-शेयरधारकाणां कृते यदि स्टॉक-मूल्यं भग्नं भवति तर्हि स्वस्य होल्डिङ्ग्-कमीकरणस्य अनुमतिः नास्ति जूनमासस्य २८ दिनाङ्कपर्यन्तं कम्पनीयाः १४०,५०० भागधारकाः आसन् ।

अस्मिन् वर्षे एतावता १४ कम्पनीषु नियन्त्रणभागधारकाः सन्ति

प्रतिबन्धितशेयरस्य कृते तालाबन्दीकालस्य स्वैच्छिकविस्तारः

संवाददाता अवलोकितवान् यत् गतवर्षस्य जुलैमासात् आरभ्य अरोवाना इत्यादयः भागधारकाः स्वेच्छया स्वस्य भागस्य तालाबन्दी अवधिं अधिकतया विस्तारितवन्तः तेषु अधिकांशः भागधारकाणां नियन्त्रकाणां कृते आगच्छति, परन्तु कतिपये महत्त्वपूर्णाः भागधारकाः निदेशकाः च, पर्यवेक्षकाः, वरिष्ठप्रबन्धनानि च सन्ति ये अधिकं धारयन्ति ५% भागाः ।

केवलं २०२४ तमे वर्षात् अधुना यावत् सानशेङ्ग गुओजियन, फोर्स्टर्, ओउफे अण्ड उद्योगः, लिटोङ्ग टेक्नोलॉजी, हेङ्गहुई सुरक्षा, नानजिंग ऊर्जा भण्डारणं, यिंगली शेयर्स्, ऐलोन् टेक्नोलॉजी, कैडा सिक्योरिटीज, सुवेन् इलेक्ट्रिक एनर्जी, तथा च यिशी १४ कम्पनयः सन्ति यत्र प्रिसिजन, झेङ्गयुआन् डिक्सिन्, गुओके च सन्ति माइक्रो तथा अरोवाना इत्यनेन घोषणाः जारीकृताः यत् तेषां नियन्त्रकाः भागधारकाः स्वेच्छया शेयर-लॉक-अप-कालस्य विस्तारं कृतवन्तः ।

तदतिरिक्तं फुडान माइक्रोइलेक्ट्रॉनिक्सस्य केचन निदेशकाः स्वेच्छया कम्पनीयां स्वस्य भागधारकतां न न्यूनीकर्तुं अवधिं विस्तारितवन्तः, यदा तु CITIC Securities इति महत्त्वपूर्णः भागधारकः Guangzhou Yuexiu Capital तथा तस्य सहायककम्पनयः स्वेच्छया स्वस्य कृते लॉक-इन अवधिं विस्तारितवन्तः भागाः ।


सम्पादकः : Xiaomo

समीक्षकः जू वेन

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)