समाचारं

किङ्ग्स्टन् एनवी३ एसएसडी भौतिकचित्रं विस्तृतमापदण्डं च उजागरितम्, आगामिसप्ताहे विमोचनस्य अपेक्षा अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञातं यत् ताइवानस्य मीडिया BenchLife.info इत्यनेन अद्य किङ्ग्स्टन् इत्यस्य नूतनपीढीयाः प्रवेशस्तरीयस्य M.2 NVMe ठोस-स्थिति-ड्राइव् NV3 इत्यस्य भौतिकचित्रं पैरामीटर्-सूचना च उजागरितम्।


▲ चित्रस्रोतः BenchLife.info, अधः समानम्

रिपोर्ट्स् पुष्टिं कुर्वन्ति यत् एनवी३, २०२४ ताइपे अन्तर्राष्ट्रीयकम्प्यूटर् शो इत्यस्मिन् किङ्ग्स्टन् इत्यनेन विमोचितं “केन्टिङ्ग् बे” आद्यरूपं उत्पादं विद्यमानस्य उत्पादस्य एनवी२ इत्यस्य स्थाने स्थास्यति

NV3 M.2 2280 भौतिकरूपकारकस्य डिजाइनं, PCIe 4.0×4 अन्तरफलकं स्वीकुर्यात्, तथापि DRAM-रहितं समाधानं स्वीकुर्यात् ।

किङ्ग्स्टन् प्रारम्भे एनवी३ इत्यत्र ५००जीबी, १टीबी, २टीबी इति त्रयः क्षमताविकल्पाः प्रदास्यति, ४टीबीसंस्करणं च "पश्चात् योजितुं शक्यते" ।

IT House इत्यनेन ताइवानस्य मीडिया-रिपोर्ट्-मध्ये उल्लिखितानां NV3 क्रमिक-पठन-लेखन-दरानाम् संकलनं निम्नलिखितरूपेण कृतम् ।

Kingston NV3500GB1TB2TB क्रमिक पठन 6000MB/s क्रमिक लिखना 2200MB/s4000MB/s5000MB/s

किङ्ग्स्टन् एनवी३ एसएसडी प्रदास्यति ३ वर्षस्य सीमितवारण्टी, डिजाइनस्थायित्वस्य दृष्ट्या 500GB संस्करणं 160TBW अस्ति, अन्यक्षमतासंस्करणं च क्रमेण दुगुणं भवति (अर्थात् 1TB संस्करणं 320TBW, 2TB संस्करणं 640TBW...)


किङ्ग्स्टन्-नगरस्य एनवी३-सॉलिड-स्टेट्-ड्राइव् आगामिसप्ताहे आधिकारिकतया प्रदर्शितं भविष्यति, पूर्वं च विशिष्टः समयः अगस्त-मासस्य ५ दिनाङ्कः भविष्यति इति ज्ञातम् आसीत् ।