समाचारं

एप्पल् इन्टेलिजेन्स चीनदेशे प्रारम्भः भविष्यति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य द्वितीये दिने आईटी हाउस्-समाचारानुसारं एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन अर्जनसम्मेलन-कौले उक्तं यत्,यूरोपीय-चीन-विपण्येषु एप्पल्-गुप्तचर-सेवाः सक्षमाः कर्तुं नियामक-अधिकारिभिः सह सम्पर्कं कृतवान् अस्ति ।

अद्य आयोजिते वित्तवर्षस्य २०२४ तृतीयत्रिमासे (द्वितीयत्रिमासे, २९ जून दिनाङ्के समाप्तम्) सम्मेलन-कॉल-काले यदा पृष्टं यत् एप्पल्-गुप्तचर-सेवा अन्तर्राष्ट्रीय-बाजारेषु विशेषतः यूरोपीय-चीन-बाजारेषु कदा प्रारभ्यते इति तदा कु ग्राम्स् केवलं एप्पल्-गुप्तचर-सेवा उपलब्धं कर्तुं प्रतिज्ञां कृतवान् विश्वस्य एप्पल्-उपयोक्तृभ्यः, परन्तु अधिकविवरणं न दत्तवान् ।


कुक् इत्यनेन उक्तं यत् एप्पल् इत्यनेन नियामकप्रधिकारिभिः सह सम्पर्कः कृतः अस्ति तथा च स्थानीयबाजारनियामकानाम् आवश्यकतानां आधारेण एप्पल् इन्टेलिजेन्स् इत्यस्य परिनियोजनं अग्रे सारयिष्यति।

IT House Translation Cook इत्यस्य प्रतिक्रिया एतादृशी अस्ति ।

यथा भवता अनुमानितं स्यात्, भवता उक्तयोः नियामकयोः कृते वयं सम्पर्कं कृतवन्तः । अस्माकं लक्ष्यं यथाशीघ्रं सर्वेभ्यः एप्पल्-उपयोक्तृभ्यः Apple Intelligence-प्रदानं करणीयम् । अस्माभिः प्रथमं अवगन्तव्यं यत् नियामकाः किं अपेक्षन्ते ततः पूर्वं वयं एतत् लक्ष्यं प्राप्तुं प्रतिबद्धाः भवेम, तस्य प्राप्त्यर्थं समयसूचीं च विकसितुं शक्नुमः।