समाचारं

मस्कः - BYD "लेन परिवर्तनं" न करोति चेत् विपत्तौ भविष्यति;

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


इन्टेल् १५,००० परिच्छेदनस्य घोषणां करोति

इन्टेल् इत्यस्य वित्तीयप्रतिवेदने ज्ञातं यत् जूनमासस्य २९ दिनाङ्के समाप्तस्य द्वितीयवित्तत्रिमासे कम्पनीयाः राजस्वस्य वर्षे वर्षे १% न्यूनता अभवत् । अस्मिन् त्रैमासिके अस्य शुद्धहानिः १.६१ अब्ज अमेरिकीडॉलर् अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले १.४८ अरब अमेरिकीडॉलर् शुद्धलाभः अभवत् ।

वित्तीयदत्तांशं प्रकाशयित्वा इन्टेल् इत्यनेन स्वस्य १५% कार्यबलस्य अथवा प्रायः १५,००० जनानां परिच्छेदस्य योजना घोषिता । कम्पनी अपि अवदत् यत् २०२४ वित्तवर्षस्य चतुर्थत्रिमासे लाभांशं न दास्यति, ३२ वर्षेषु प्रथमवारं लाभांशं स्थगितवान्।

इन्टेल्-सीईओ पैट् गेल्सिङ्गर् इत्यनेन उक्तं यत्, "सरलतया वक्तुं शक्यते यत् अस्माभिः स्वस्य मूल्यसंरचनायाः नूतनसञ्चालनप्रतिरूपेण सह संरेखणं कर्तव्यं तथा च अस्माकं संचालनस्य मार्गं मौलिकरूपेण परिवर्तयितव्यम्। अस्माकं राजस्वं यथा अपेक्षितं तथा न वर्धते, कृत्रिमबुद्धिः इत्यादिभ्यः शक्तिशालिनः प्रवृत्तिभ्यः अस्माभिः पूर्णतया लाभः न प्राप्तः। अस्माकं व्ययः अतीव अधिकः अस्ति, अस्माकं लाभः अपि न्यूनः अस्ति” इति (स्रोतः: सिना फाइनेन्स) ।


एप्पल् वित्तीयदत्तांशं प्रकाशयति, ग्रेटर चीनदेशे राजस्वं न्यूनीभवति

अगस्तमासस्य २ दिनाङ्के एप्पल्-कम्पनी २०२४ वित्तवर्षस्य तृतीयत्रिमासिकपरिणामान् प्रकाशितवती । वित्तीयप्रतिवेदने दर्शितं यत् एप्पल् तृतीयत्रिमासे ८५.७८ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, वर्षे वर्षे ४.९% वृद्धिः, शुद्धलाभः २१.४५ अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत्, यत् वर्षे वर्षे ७.९% वृद्धिः अभवत्

तेषु गतवर्षस्य समानकालस्य तुलने iPhone-व्यापार-आयः ०.९४% न्यूनः अभवत्; (स्रोतः ३६ क्रिप्टोन्)

BYD इत्यस्य जुलैमासे विक्रयः ३४०,००० वाहनानां अतिक्रान्तवान्

अगस्तमासस्य प्रथमदिनाङ्के BYD इत्यनेन जुलाईमासस्य उत्पादनविक्रयप्रतिवेदनं प्रकाशितम्, यत्र कुलविक्रयः ३४२,३८३ वाहनानि यावत् अभवत्, यदा तु गतवर्षस्य समानकालस्य २६२,१६१ वाहनानि अभवन्, यत् वर्षे वर्षे ३०.५% वृद्धिः अभवत्

तेषु गतवर्षस्य समानकालस्य तुलने शुद्धविद्युत्माडलस्य विक्रयः किञ्चित् न्यूनः अभवत्, परन्तु प्लग-इन् संकरमाडलस्य विक्रयः गतवर्षस्य समानकालस्य तुलने ६६.८७% वर्धितः

जुलैमासस्य अन्ते २०२४ तमे वर्षे BYD इत्यस्य सञ्चितविक्रयः १९.५ मिलियनवाहनानां अतिक्रान्तवान्, यत् वर्षे वर्षे २८.८३% वृद्धिः अभवत् । (स्रोतः : IT Home)


मस्कः - BYD इत्यस्य शीघ्रं लेन् परिवर्तनस्य आवश्यकता अस्ति, अन्यथा कष्टं भविष्यति

अगस्तमासस्य प्रथमे दिने BYD इत्यनेन वैश्विक-अनलाईन-राइड-हेलिंग्-सेवानां प्रवर्तक-उबेर्-इत्यनेन सह दीर्घकालीन-रणनीतिक-साझेदारी-सम्पन्नतायाः घोषणा कृता । पश्चात् टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः अस्मिन् विषये स्वमतं प्रकटितवान् यत् BYD इत्यनेन शीघ्रमेव दिशां परिवर्तयितुं आवश्यकम्, अन्यथा ते विपत्तौ भविष्यन्ति ।

वक्तव्ये उक्तं यत्, द्वयोः पक्षयोः सहकार्यं प्रथमं यूरोप-लैटिन-अमेरिका-देशेषु प्रारब्धं भविष्यति, ततः मध्यपूर्व-कनाडा, आस्ट्रेलिया-न्यूजीलैण्ड् इत्यादिषु विपण्येषु विस्तारः भविष्यति सहकार्यस्य माध्यमेन द्वयोः पक्षयोः उद्देश्यं उबेर् चालकानां कृते विद्युत्वाहनस्वामित्वस्य कुलव्ययस्य न्यूनीकरणं, वैश्विकउबेर्-मञ्चे विद्युत्वाहनानां लोकप्रियतां त्वरितुं, कोटि-कोटि-यात्रिकाणां कृते अधिक-पर्यावरण-अनुकूलं यात्रा-अनुभवं आनेतुं च अस्ति (स्रोतः IT Home)

बोइङ्ग् स्टारशिप परियोजनायाः अतिरिक्तं १२५ मिलियन अमेरिकीडॉलर् हानिः अभवत्, भविष्ये अपि अधिकं हानिः भवितुम् अर्हति

अमेरिकीप्रतिभूतिविनिमयआयोगे (SEC) बोइङ्ग्-संस्थायाः दाखिलदस्तावेजानां अनुसारं स्टारलाइनर-परियोजने कम्पनीयाः अतिरिक्तं १२५ मिलियन-डॉलर्-रूप्यकाणां हानिः अभवत्

बोइङ्ग् इत्यनेन निवेशकानां कृते अपि दाखिले उक्तं यत् नासा-संस्थायाः मानवयुक्तविमानकार्यक्रमे भागग्रहणस्य कारणेन स्टारशिप-परियोजनायाः अतिरिक्तव्ययः २३८ मिलियन-डॉलर्-रूप्यकाणां कृते अभवत्, अतः भविष्ये अधिकानि हानिः भवितुम् अर्हति (स्रोतः सिना वित्तः)

गूगलः Chrome AI इति सुविधां प्रारभते

गुरुवासरे गूगलेन क्रोम-ब्राउजर्-कृते त्रीणि नूतनानि एआइ-विशेषतानि घोषितानि, यत्र गूगल-लेन्सः, ट्याब्-तुलना-शॉपिङ्ग्-सहायकः, प्राकृतिकभाषा-एकीकृत-अन्वेषण-इतिहासः च सन्ति एतानि विशेषतानि मिथुनप्रौद्योगिक्या चालिताः सन्ति, क्रोम इत्यस्य डेस्कटॉप् संस्करणे च उपलभ्यन्ते ।

एतानि नवीनविशेषतानि उपयोक्तृणां ब्राउजिंग् अनुभवं वर्धयितुं विनिर्मिताः सन्ति, येन तत् चतुरतरं, अधिकं सुविधाजनकं च भवति । (स्रोतः सिना टेक्नोलॉजी)


Huawei इत्यस्य प्रथमस्य MPV मॉडलस्य गुप्तचरचित्रं उजागरितम्


अधुना एव हुवावे-संशोधन-संस्थायाः बहिः छद्म-एमपीवी-माडलं प्रादुर्भूतम्, यत् हुवावे-संस्थायाः प्रथमं एमपीवी-माडलं भविष्यति इति अपेक्षा अस्ति ।

यथा चित्रात् दृश्यते, कारस्य शरीरे "पारम्परिक-एमपीवी-इत्यस्मै बाय-बाय इति वदतु", "वायुनिलम्बनयुक्तानि एमपीवी-इत्येतत्", "इमरसिव्-ध्वनिः", "नाट्यगृहं उद्घाटयतु" इत्यादीनि नाराणि लिखितानि सन्ति, येषां कृते अपेक्षितम् अस्ति कारस्य विक्रयबिन्दुः भवतु।

Huawei इत्यस्य प्रबन्धनिदेशकः, Terminal BG इत्यस्य अध्यक्षः, Smart Car Solutions BU इत्यस्य अध्यक्षः च Yu Chengdong इत्यनेन अद्यैव लाइवप्रसारणे प्रकटितानां सूचनानां अनुसारम्: Huawei and JAC Automobile इत्यस्य स्मार्टकारब्राण्ड् इत्यस्य नाम Zunjie इति अस्ति, सः 1000 तमस्य वर्षस्य मिलियन-डॉलर-वर्गे प्रवेशं करिष्यति काराः एमपीवी च मार्केट्, सम्बद्धानि मॉडल् JAC X6 मञ्चस्य माध्यमेन निर्मिताः भविष्यन्ति।

तदतिरिक्तं अस्मिन् वर्षे एप्रिलमासे २०२४ बीजिंग-वाहनप्रदर्शने जीएसी ट्रम्पची इत्यनेन हुवावे इत्यनेन सह संयुक्तनवाचारयोजनायाः घोषणा कृता, यत्र हुवावे इत्यस्य किआन्कुन् इंटेलिजेण्ट् ड्राइविंग् सिस्टम् एडीएस ३.० इत्यनेन, होङ्गमेङ्ग् काकपिट् इत्यस्य नूतनपीढी च सुसज्जिता भविष्यति (स्रोतः IT Home)

"Fortnite" इति क्रीडायाः अन्तर्राष्ट्रीयसंस्करणस्य चीनीभाषायां अनुवादः भवितुं प्रवृत्तः अस्ति, चीनीभाषायाः संस्करणं च Epic Game Store इत्यत्र प्रक्षेपणं भविष्यति


अद्यैव बिलिबिली-खातेन "Fortnite International Server" इत्यनेन प्रथमं विडियो प्रकाशितम्, यत्र "Fortnite" इति अन्तर्राष्ट्रीय-सर्वरः शीघ्रमेव चीनीभाषायाः भविष्यति, एपिक् गेम-मॉल-माध्यमेन चीनीय-क्रीडकैः सह मिलति इति प्रकाशितम्

"Fortnite" इति Epic Games इत्यनेन विकसितः online battle royale इति क्रीडा यूरोपे अमेरिकादेशे च उच्चा प्रतिष्ठा अस्ति । २०१८ तमस्य वर्षस्य नवम्बरमासपर्यन्तं सम्पूर्णे श्रृङ्खले २० कोटिभ्यः अधिकाः पञ्जीकृताः क्रीडकाः सन्ति । २०२३ तमस्य वर्षस्य नवम्बरमासे “फोर्टनाइट्” इत्यस्य मासिकसक्रियक्रीडकानां संख्या १० कोटिभ्यः अधिका अभवत् । (स्रोतः IT Home)


शोधसंस्थाः : २०२८ तमवर्षपर्यन्तं सर्वेषां उच्चगुणवत्तायुक्तानां पाठदत्तांशस्य उपयोगः भविष्यति

अधुना एव द इकोनॉमिस्ट् पत्रिकायाः ​​"AI Companies Will Soon Use Up Most of the Internet Data" इति शीर्षकेण लेखः प्रकाशितः, यत्र उच्चगुणवत्तायुक्तस्य अन्तर्जालदत्तांशस्य क्षयस्य कारणेन AI क्षेत्रं "दत्तांशभित्तिः" सम्मुखीभवति इति दर्शयति एआइ-बृहत्-माडल-कम्पनीनां कृते अधुना आव्हानं नूतनान् आँकडा-स्रोतान् अथवा स्थायि-विकल्पान् अन्वेष्टुं वर्तते ।

शोधसंस्था Epoch AI इत्यस्य भविष्यवाणी अस्ति यत् अन्तर्जालस्य सर्वेषां उच्चगुणवत्तायुक्तानां पाठदत्तांशस्य उपयोगः २०२८ तमवर्षपर्यन्तं भविष्यति, तथा च यन्त्रशिक्षणदत्तांशसमूहाः २०२६ तमवर्षपर्यन्तं सर्वाणि "उच्चगुणवत्तायुक्तानि भाषादत्तांशं" समाप्तुं शक्नुवन्ति शोधकर्तारः टिप्पणीं कुर्वन्ति यत् कृत्रिमबुद्धि (AI) द्वारा उत्पन्नदत्तांशसमूहेषु यन्त्रशिक्षणप्रतिमानानाम् भाविपीढीनां प्रशिक्षणेन "प्रतिरूपपतनः" भवितुम् अर्हति (स्रोतः cnBeta)

*चित्र स्रोतः दृश्य चीन

कस्तूरी - किं चीनदेशे अग्रिमः अहं उद्भवितुं शक्नोति ?

Like and followGeek Park वीडियो खाता

‍‍

‍‍‍‍‍‍