समाचारं

गतरात्रौ सहसा जगत् पतितम्! किमर्थं सुवर्णं रजतं च उदयति ?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतरात्रौ अमेरिकी-शेयर-बजारः सामूहिकरूपेण क्षीणः अभवत् ।

वैश्विक डुबकी

तेषु एस एण्ड पी ५०० सूचकाङ्कः ७५.६२ अंकैः अथवा १.३७% न्यूनीकृत्य ५४४६.६८ अंकैः समाप्तः । डाउ ४९४.८२ अंकैः अथवा १.२१% न्यूनीकृत्य ४०३४७.९७ अंकैः बन्दः अभवत् । नास्डैक् ४०५.२६ अंकाः अथवा २.३०% न्यूनीकृत्य १७१९४.१५ अंकाः यावत् बन्दः अभवत् ।


तेषु अधिकांशः बृहत् प्रौद्योगिक्याः भण्डारः न्यूनः अभवत्, टेस्ला, एनवीडिया च ६% अधिकं, इन्टेल् ५% अधिकं, एप्पल्, अमेजन च १% अधिकं, गूगल, माइक्रोसॉफ्ट इत्येतयोः किञ्चित् न्यूनता अभवत् % ।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः अपि न्यूनाः अभवन्, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः ३.३५% न्यूनः अभवत् । एनआईओ ८% अधिकं, Tencent Music ६% अधिकं, Futu Holdings, Xpeng Motors च ५% अधिकं, JD.com च ४% अधिकं पतितम् ।

यूरोपीयविपणयः अपि सामूहिकरूपेण क्षीणाः अभवन् ।


सुवर्णरजतयोः दृढं प्रदर्शनम् अभवत् ।


इन्टेल् घण्टानां अनन्तरं पतति

तदतिरिक्तं इन्टेल्-संस्थायाः अमेरिकी-समूहस्य विपण्यस्य बन्दीकरणानन्तरं १८% अधिकं न्यूनता अभवत् ।


अगस्तमासस्य २ दिनाङ्के इन्टेल् इत्यनेन २०२४ वित्तवर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं घोषितम् । राजस्वं १२.८ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे १% न्यूनम्, कारणीयं शुद्धहानिः १.६ अरब अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समानकालस्य १.५ अरब अमेरिकीडॉलर् आसीत्, यत् लाभं वर्षे वर्षे समायोजितं न तदनुसारं अमेरिकी जीएएपी एट्रिब्यूटेबल शुद्धलाभः १० कोटि अमेरिकीडॉलर् आसीत्, यदा तु समायोजितः एट्रिब्यूटेबल शुद्धलाभः यः गतवर्षस्य समानावधिषु जीएएपी-अनुरूपः नासीत् सः ५० कोटि अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ८५% महत्त्वपूर्णं न्यूनता अभवत्

इन्टेल् इत्यस्य द्वितीयत्रिमासे समायोजितं प्रतिशेयरं आयं राजस्वं च वालस्ट्रीट् विश्लेषकाणां अपेक्षां पूरयितुं असफलम् अभवत् । तस्मिन् एव काले तृतीयवित्तत्रिमासे प्रतिशेयरसमायोजित-आयस्य राजस्वस्य च कम्पनीयाः दृष्टिकोणः अपि अपेक्षितापेक्षया दूरं दुर्गता आसीत्

तस्मिन् एव काले इन्टेल् इत्यनेन अपि घोषितं यत् कुलम् १० अरब डॉलरस्य व्यय-कटन-योजनायाः भागत्वेन कम्पनी १५% अधिकान् कर्मचारिणः परिच्छेदं करिष्यति ।

त्रयः प्रमुखाः कारणानि

अमेरिकी-समूहस्य तीव्र-क्षयस्य मुख्यानि कारणानि त्रीणि सन्ति ।

प्रथमं अमेरिकीश्रमविपण्यं निरन्तरं शीतलं भवति, अनेके सूचकाः सूचयन्ति यत् एतत् महामारीपूर्वस्तरं प्रति प्रत्यागतम् अस्ति ।

अमेरिकादेशे २७ जुलै सप्ताहे प्रथमवारं बेरोजगारीलाभान् दाखिलानां जनानां संख्या २४९,००० आसीत्, यत् अपेक्षितस्य २३६,००० इत्यस्मात् अधिका आसीत्, पूर्वं मूल्यं २३५,००० आसीत् अमेरिकादेशे प्रथमवारं बेरोजगारीदावानां संख्या पुनः उत्थापिता गतसप्ताहे एकवर्षे सर्वोच्चस्तरं प्राप्तवान्, येन व्याजदरे कटौतीयाः लाभः वर्धते। अमेरिकी-दत्तांशैः आर्थिकमन्दतायाः संकेताः योजिताः, जुलैमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई-इत्येतत् ४६.८ इति, जून-मासस्य पूर्वं ४८.५-मूल्येन च महत्त्वपूर्णतया न्यूनम् आसीत्, अष्टमासेषु अयं संकुचनः सर्वाधिकः आसीत् आर्थिक मन्दता।

व्यापारिणः मन्यन्ते यत् आर्थिकदत्तांशैः अस्मिन् वर्षे त्रिवारं व्याजदरेषु कटौतीं कृत्वा फेडरल् रिजर्वस्य समर्थनं भविष्यति इति शतप्रतिशतम् संभावना अस्ति, कुलम् ७५ आधारबिन्दुः।

द्वितीयं, इङ्ग्लैण्ड्-बैङ्केन २०२० तमस्य वर्षस्य आरम्भात् प्रथमवारं व्याजदरेषु २५ आधारबिन्दुभिः कटौती कृता, भविष्ये च सावधानीपूर्वकं धीरेण च व्याजदरेषु कटौतीं करिष्यति इति संकेतं दत्तवान्, भविष्ये महङ्गानि जोखिमानि ऊर्ध्वगामिनी प्रवृत्तिं निर्वाहयिष्यन्ति इति भविष्यवाणीं कृतवान् बैंक् आफ् इङ्ग्लैण्ड्-देशस्य गवर्नर् बेली इत्यनेन उक्तं यत् सः व्याजदरेषु "अतिशीघ्रं वा अतिशयेन वा" कटौतीं न करिष्यति इति ।

परन्तु ब्रिटिशव्याजदरे कटौतीयां भेदाः सन्ति ब्रिटिशमौद्रिकनीतिसमित्या अस्य व्याजदरेकटनस्य निर्णयार्थं ५ विरुद्धं ४ मतदानं कृतम् ।

अद्यापि चत्वारः सदस्याः व्याजदराणि अपरिवर्तितानि स्थापयितुं मतदानं कृतवन्तः यतः तेषां मतं यत् ब्रिटेनस्य महङ्गानि अद्यापि पूर्णतया नियन्त्रणे नास्ति इति ।

वस्तुतः यूके-देशे महङ्गानि वर्धयितुं जोखिमः अद्यापि वर्तते इति इङ्ग्लैण्ड्-बैङ्केन अपि उक्तम् ।

अन्ते भूराजनीतिकसङ्घर्षस्य जोखिमः वर्धितः अस्ति इजरायलसेनारेडियोनुसारं सूचितस्रोतानां अनुसारं प्यालेस्टिनी इस्लामिकप्रतिरोध आन्दोलनस्य (हमास) राजनीतिकब्यूरो इत्यस्य नेतारं इस्माइल हनीयेह इत्यस्य उपरि आक्रमणस्य कारणेन हमासः अनिश्चितकालं यावत् युद्धविरामं स्थगितवान्। तथा कार्मिकविनिमयसम्झौतानां वार्तालापं कुर्वन्ति।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ