समाचारं

गाजा-निवासिनः : हमास-नेतुः वधः युद्धविरामस्य विषये संशयं जनयति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दौरः प्रारब्धः तदा गाजा-पट्टिकायां ३०० दिवसान् यावत् युद्धं प्रचलति । . अगस्तमासस्य प्रथमे दिने गाजापट्टे दक्षिणे खान यूनिस्-नगरे बहवः विस्थापिताः जनाः अवदन् यत् युद्धस्य शीघ्रं समाप्तिः भविष्यति इति आशां कुर्वन्ति स्म, परन्तु हमास-नेता हनीयेहस्य आक्रमणे मृत्योः कारणात् तेषां प्रतीक्षमाणं युद्धविरामं जातम् दिवारात्रौ हि अधिकं दुर्गमम् .

विस्थापित व्यक्ति : वयं दुःखदघटनासु दुःखेषु च जीवामः, यत् वयं कदापि न अपेक्षितवन्तः यत् युद्धं भविष्यति, न च एतावत्कालं यावत् स्थास्यति इति आशास्महे। परन्तु इदं दृश्यते यत् यथानियोजितं न गच्छति, यतः इजरायल् अद्यापि स्थितिं वर्धयति। आक्रमणे (हमास-नेता) हनीयेह-महोदयस्य मृत्योः अनन्तरं स्थितिः अधिकाधिकं कठिना अभवत्, अस्माकं कृते बहिः गन्तुं कोऽपि उपायः नास्ति इति वयं यथार्थतया आशास्महे यत् युद्धस्य समाप्तिः यथाशीघ्रं भवितुम् अर्हति |.

विस्थापित व्यक्ति : गाजा-नगरस्य निवासिनः जीवनं वक्तुं न शक्नुवन्ति। यदा वयं युद्धविरामवार्तालापस्य वार्ताम् प्रतीक्षमाणाः आसन् तदा इजरायल्-देशः (हमास-नेता) हनीयेह-इत्यस्य अपि हत्यां कृतवान् । वयं प्रतिक्षणं युद्धविरामस्य वार्ताम् प्रतीक्षामः येन वयं गृहं गन्तुं शक्नुमः। वयं निवसितुं इच्छन्तः आसन्, पर्याप्तं क्षतिः अभवत्, वयं च श्रान्ताः आसन्।

विस्थापित व्यक्ति : स्थितिः अधिकाधिकं दुर्गता भवति।अस्माकं बालकाः भ्रातरः च मारिताः भवन्ति। अहं केवलं यदृच्छया एव जीवितः, इजरायलसेना तु गृहेषु बमप्रहारं कृत्वा बालकान् मारयति स्म । रात्रौ जनाः सुप्ताः सन्तः "सुरक्षितक्षेत्रेषु" बमप्रहारं कर्तुं तेषां किमपि वैधं कारणं अस्ति वा? बालकाः किं दुष्कृतं कृतवन्तः यत् विस्थापनं अर्हति स्म ?

तेहरान-नगरे आक्रमणे हमास-नेतुः मृत्योः प्रभावः प्यालेस्टाइन-इजरायल-योः स्थितिः किं भविष्यति ? विशेषज्ञ व्याख्या→>>