समाचारं

अद्यतनदत्तांशचयनम् : केषुचित् नगरेषु साझासाइकिलानां मूल्यं अष्टवर्षेषु चतुर्गुणं वर्धितम् अस्ति;

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:दिनभरि नवीनतमदत्तांशसूचनाः प्राप्तुं दैनिकदत्तांशप्रतिवेदनं पश्यन्तु।


अष्टवर्षेषु नगरस्य साझीकृतद्विचक्रिकाणां मूल्यानि चतुर्गुणानि अभवन्

अधुना चेङ्गडु, ग्वाङ्गझौ, वुहान इत्यादिषु स्थानेषु केषाञ्चन साझासाइकिलब्राण्ड्-मूल्यानां समायोजनेन उष्णविमर्शाः आरब्धाः । विशेषतः केचन ब्राण्ड्-संस्थाः सप्ताहदिनेषु आरम्भमूल्यं "प्रथम-१५ निमेषेषु १.५ युआन्" तः "प्रथम-१० निमेषेषु १.५ युआन्" यावत् समायोजितवन्तः । १० निमेषेभ्यः अनन्तरं प्रत्येकं १५ निमेषेभ्यः १ युआन् शुल्कं गृहीतं भविष्यति । एतेन समायोजनेन एकघण्टायाः सवारीयाः व्ययः ४.५ युआन् तः ५.५ युआन् यावत् वर्धितः, २२.२२% वृद्धिः ।

"दैनिक आर्थिकसमाचारः" इति संवाददातारः क्रमशः गुआंगझौ-वुहान-नगरयोः उपभोक्तृणां साक्षात्कारं कृत्वा ज्ञातवन्तः यत् वर्तमानकाले वुहान-नगरस्य ग्रीन-ऑरेन्ज्-हारो-योः मूल्येषु प्रथमेषु १० मिनिट्-मध्ये १.५ युआन्-रूप्यकाणां वृद्धिः अभवत् प्रथमेषु १० निमेषेषु मेइटुआन् इत्यनेन मूल्यवृद्धेः अस्य दौरस्य अनुवर्तनं न कृतम् अपितु प्रथम २० निमेषेषु गुआङ्गझौ-नगरे मूल्यं १.५ युआन् यावत् न्यूनीकृतम् ।

सायकलसाझेदारी "इन्द्रधनुषयुद्धम्" अनुभवित्वा अधुना स्थिरविकासपदे प्रवेशं कृत्वा मूल्यानि वर्धन्ते स्म । २०१६ तमस्य वर्षस्य सितम्बरमासे यदा मोबाइक्, ओफो च विपण्यां प्रविष्टवन्तौ, तदा साझासाइकिलानां प्रारम्भिकमूल्यं ०.५ युआन्/आर्धघण्टा आसीत् अधुना, विपण्यसरासरेण न्याय्यं चेत्, प्रतिघण्टां प्रायः ५ युआन् शुल्कं ग्रहीतुं सामान्यघटना अभवत् अष्टवर्षेषु मूल्येषु चतुर्गुणं वृद्धिः अभवत् इति अपि अस्य अर्थः ।

चीन-सञ्चार-उद्यम-सङ्घस्य हरित-स्मार्ट-परिवहन-शाखायाः महासचिवः फैन् हुइलियाङ्गः "दैनिक-आर्थिक-समाचारस्य" संवाददात्रे अवदत् यत् ८ वर्षेषु ४ गुणाधिकं मूल्यवृद्धिः मूलतः साझा-रूपान्तरणम् अस्ति यातायातस्य माङ्गल्यात् जीवितस्य माङ्गल्यपर्यन्तं द्विचक्रिकामञ्चः तदतिरिक्तं वर्तमानस्य लोकप्रियमागधायाः अनुरूपं भवितुम् अर्हति It’s about cycling culture. भविष्ये साझासाइकिलस्य किञ्चित् वृद्धिः भवितुम् अर्हति, अथवा द्विचक्रिकानिर्मातृभ्यः विविधैः तन्तुनादिभिः नूतनैः द्विचक्रिकैः विपण्यं निपीडितं भवेत्, मूल्यानि अपि न्यूनीभवितुं शक्नुवन्ति (प्रत्येकं सूत्रम्) २.

मम देशे २० तः ५९ वर्षाणां यावत् चतुर्णां आयुवर्गाणां कृते आस्पतेषु प्रवेशस्य औसतव्ययः ७,००० युआन्-अधिकः अस्ति

अगस्तमासस्य प्रथमदिनाङ्के राज्यपरिषद्सूचनाकार्यालयेन "मूलभूतचिकित्साबीमाभागित्वस्य दीर्घकालीनतन्त्रस्य सुधारणार्थं मार्गदर्शकमताः" इति प्रवर्तयितुं राज्यपरिषदः नीतीनां विषये नियमितरूपेण वृत्तान्तः आयोजितः राष्ट्रियचिकित्सासुरक्षाप्रशासनस्य उपनिदेशकः हुआङ्ग हुआबो मम देशे २०-२९ वर्षाणां, ३०-३९ वर्षाणां, ४०-४९ वर्षाणां, ५०-५९ वर्षाणां, ५०-५९ वर्षाणां च आस्पतेः प्रवेशस्य दरं प्रवर्तयति स्म, ये ७%, ८%, १०%, १४% भवन्ति । एतेषां चतुर्णां आयुवर्गाणां प्रतिसमयव्ययः क्रमशः ७,२५३ युआन्, ८,१९५ युआन्, ९,२६४ युआन्, ९,५५४ युआन् च भवति । एतेषां चतुर्णां आयुवर्गाणां कृते सर्वाधिकं चिकित्साव्ययः क्रमशः २०५ लक्षं, ४४१ लक्षं, ३८ लक्षं, ३.५७ मिलियनं च भवति । (प्रथम वित्तीय दैनिक) २.

नूतनं करमुक्तनीतिं हाङ्गकाङ्ग-मकाऊ-देशयोः उपभोक्तृ-उत्साहं वर्धयति

१ जुलै दिनाङ्के वित्तमन्त्रालयः, सीमाशुल्कसामान्यप्रशासनं, राज्यकरप्रशासनं च संयुक्तरूपेण हाङ्गकाङ्ग-मकाऊ-देशयोः प्रवेशं कुर्वतां निवासीयात्रिकाणां सामानस्य करमुक्तसीमा वर्धयितुं घोषणां कृतवन्तः The new tax-free policy एकमासपर्यन्तं कार्यान्वितम् अस्ति। नूतनकरमुक्तनीतेः कार्यान्वयनेन, किञ्चित्पर्यन्तं मुख्यभूमिपर्यटकानाम् उपभोगार्थं हाङ्गकाङ्ग-मकाओ-देशयोः गन्तुं उत्साहः उत्तेजितः अस्ति अद्य आरभ्य शुल्कमुक्तकोटावर्धनस्य नीतिः हेङ्गकिन्-नगरस्य “प्रथम-पङ्क्ति-बन्दरगाहं विहाय सर्वेषु प्रवेश-बन्दरेषु विस्तारिता भविष्यति इति संवाददाता ज्ञातवान् |. (सीसीटीवी वित्त) ९.

ओलम्पिकक्रीडासु लोकप्रियाः बीएमएक्सक्रीडाः

सीसीटीवी वित्तस्य अनुसारं पेरिस् ओलम्पिकक्रीडायां ओलम्पिकमञ्चे पदार्पणं कृतवन्तः चीनदेशस्य फ्रीस्टाइल् बीएमएक्स-क्रीडकाः एकस्मिन् एव झटके चॅम्पियनशिपं प्राप्तवन्तः । अलङ्कारिक-फैशन-तत्त्वैः सह एषः उदयमानः क्रीडा यथा यथा ओलम्पिकक्रीडायां प्रविशति तथा तथा अधिकाधिकाः युवानः बीएमएक्स-क्रीडायां रुचिं लभन्ते ।

शेन्झेन्-नगरस्य एकस्य बीएमएक्स-क्लबस्य प्रबन्धकः अवदत् यत् वर्तमान-नामाङ्कनस्य स्थितिः अतीव उत्तमः अस्ति यतोहि एतत् केवलं अर्धवर्षं यावत् उद्घाटितम् अस्ति, पूर्वमेव १५० छात्राणां नियुक्तिः कृता अस्ति प्रतिदिनं न्यूनातिन्यूनं ६ तः १० यावत् कक्षाः भवन्ति । पञ्जीकरणानां संख्या वर्धिता, क्लब-नेतारः सम्प्रति सवारी-उद्याने नूतनानि पटलानि स्थापयन्ति, कक्षायाः संख्या च त्रिभ्यः पञ्च-पर्यन्तं वर्धिता अस्ति ग्रीष्मकालीनावकाशस्य कार्यक्रमे सामान्यसमयानां तुलने वर्गानां संख्या अपि वर्धिता अस्ति ।

ओलम्पिकक्रीडायाः पूर्ववायुना बहवः बालकाः संतुलनद्विचक्रिकाणां, द्विचक्रिकाणां च रुचिं कृत्वा बीएमएक्स-क्रीडायाः प्रति ध्यानं प्रेषितवन्तः । षड् वर्षाणि यावत् व्यापारे स्थितस्य बीएमएक्स-क्लबस्य प्रबन्धकः अवदत् यत् प्रतिवर्षं पञ्जीकरणानां संख्या निरन्तरं वर्धमाना अस्ति। (३६कृ) २.

बैंक् आफ् इङ्ग्लैण्ड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करोति

अगस्तमासस्य प्रथमे दिने स्थानीयसमये इङ्ग्लैण्डस्य केन्द्रीयबैङ्केन ब्यान्क् आफ् इङ्ग्लैण्ड् इत्यनेन २५ आधारबिन्दुभिः व्याजदरे कटौती कृता, येन बेन्चमार्कव्याजदरेण ५% यावत् न्यूनता अभवत् एषः निर्णयः विपण्यस्य अपेक्षायाः अनुरूपः आसीत्

२०२३ तमस्य वर्षस्य अगस्तमासात् आरभ्य इङ्ग्लैण्ड्-बैङ्क्-संस्थायाः व्याजदराणि ५.२५% इति अभिलेख-उच्चस्थाने स्थापितानि सन्ति । वार्षिकरूपेण ब्रिटिश-महङ्गानि-दरः मे-जून-मासेषु केन्द्रीयबैङ्कस्य २% लक्ष्यं प्राप्तवान् अस्ति अनेकवित्तीयसंस्थानां विश्लेषकाः सूचितवन्तः यत् ब्रिटिश-नौकरी-बाजारे शीतलतायाः स्पष्टलक्षणं दृश्यते, यत्र वेतन-वृद्धिः मन्दतां प्राप्नोति, बेरोजगारी च आगामिषु मासेषु दुर्बलतां प्राप्स्यति इति अपेक्षा अस्ति वित्तीयस्थितीनां कठिनीकरणं सुलभं कर्तुं आर्थिकजीवनशक्तिं च वर्धयितुं साहाय्यं करिष्यति। (सीसीटीवी संवाददाता गाओ यान्)