समाचारं

अमेरिकी-डॉलर्-२५००-रूप्यकाणां चिह्नं भङ्ग्य अन्तर्राष्ट्रीय-सुवर्ण-मूल्यानि नूतन-उच्चतां प्राप्तवन्तः

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

अन्तर्राष्ट्रीयसुवर्णमूल्यं २५०० अमेरिकीडॉलर्-अङ्कं अतिक्रान्तम् ।

पवन-स्टॉक-दत्तांशैः ज्ञायते यत् अगस्त-मासस्य प्रथमदिनाङ्के प्रातःकाले न्यूयॉर्क-मर्कन्टाइल-एक्सचेंज-इत्यत्र (COMEX) सुवर्ण-वायदा-अनुबन्धस्य मूल्यं एकदा प्रति औंसं २५०० अमेरिकी-डॉलर्-अधिकं जातम्, प्रति औंसं २,५०२.८ अमेरिकी-डॉलर् यावत् अभवत्, येन अभिलेखः उच्चतमः अभवत् अद्य प्रातः ११:५७ वादनस्य समीपे अस्य मूल्यं प्रति औंसं २,४८७ डॉलर आसीत् ।

सुवर्णोद्योगशृङ्खलायाः उपरिभागे खननकम्पनीनां ए शेयर्स् इत्यस्य शेयरमूल्यानि वर्धितानि । तस्मिन् एव दिने व्यापारसमाप्तेः समयेशान्जिन् अन्तर्राष्ट्रीय(000975.SZ) १.५२% वर्धमानः १८.०५ युआन्/शेयरः अभवत्;हेंगबंग शेयर(002237.SZ) १.५२% वर्धमानः ११.३९ युआन्/शेयरः अभवत्;सीआईसीसी गोल्ड(600489.SH) १.१२% वर्धमानः १६.२४ युआन्/शेयरः अभवत् ।

सुवर्णस्य आभूषणविक्रयकम्पनीनां ए शेयर्स् इत्यस्य शेयरमूल्यानि न्यूनानि अभवन् । २०६८ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनाङ्के प्रातःकाले समापनम्।झोउ दशेंग(002867.SZ) 4.29% पतितः 11.60 युआन/शेयर,लाओ फेंगक्सियांग(600612.SH) 2.94% पतित्वा 50.86 युआन/शेयर,चाओ एसर(002345.SZ) 2.25% पतितः 4.34 युआन/शेयर,युयुआन शेयर(600655.SH) १.६५% न्यूनीकृत्य ५.३७ युआन्/शेयरः अभवत् ।

सुवर्णस्य वस्तुगुणाः वित्तीयगुणाः च सन्ति, तस्य मूल्यं बहुभिः कारकैः प्रभावितं भवति, यथा आपूर्ति-माङ्गं, अन्तर्राष्ट्रीय-भूराजनीतिः, प्रमुख-यूरोपीय-अमेरिका-देशानां व्याजदराणि, मौद्रिकनीतिः च, महङ्गानि, अमेरिकी-वास्तविकव्याजं च दराः, तथा च सुवर्णविषये केन्द्रीयबैङ्कानां दृष्टिकोणाः, सुवर्णखननव्ययस्य वृद्धिः न्यूनता वा, अन्तर्राष्ट्रीयनिधिस्थानानि, निवेशकानां मनोवैज्ञानिकाः अपेक्षाः इत्यादयः।

अमेरिकी फेडरल् रिजर्व् (Federal Reserve) इत्यनेन सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कर्तुं संकेतः दत्तः, यत् अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्धेः मुख्यकारणेषु अन्यतमम् अस्ति

३१ जुलै दिनाङ्के फेडरल् रिजर्व् इत्यनेन घोषितं यत् सः संघीयनिधिदरस्य लक्ष्यपरिधिं ५.२५%-५.५% इति धारयिष्यति, यत् मार्केट्-अपेक्षायाः अनुरूपम् अस्ति । २०२३ तमस्य वर्षस्य सितम्बरमासात् परं फेडरल् रिजर्व् इत्यनेन एतत् व्याजदरपरिधिं अपरिवर्तितं कृत्वा अयं क्रमशः अष्टमः वारः अस्ति ।

परन्तु फेडस्य अध्यक्षः पावेल् तदनन्तरं पत्रकारसम्मेलने अवदत् यत् फेडः विगतवर्षद्वये "रोजगारस्य संरक्षणं" "मूल्यानां स्थिरीकरणम्" इति द्वयोः प्रमुखलक्ष्ययोः पर्याप्तं प्रगतिम् अकरोत् अधिकारिणां व्यापकदृष्टिकोणः अस्ति यत् अमेरिकी अर्थव्यवस्था "दरकटनस्य योग्यः समयः" इति समीपं गच्छति, यदि च मापदण्डाः पूर्यन्ते तर्हि नीतिदरस्य न्यूनीकरणस्य विषये सेप्टेम्बरमासस्य सभायाः पूर्वमेव चर्चा कर्तुं शक्यते स्म

मध्यपूर्वे वर्धमानाः भूराजनीतिकसङ्घर्षाः अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्धेः अन्यत् कारकम् अस्ति ।

३१ जुलै दिनाङ्के इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन च पृथक् पृथक् वक्तव्यानि प्रकाशितानि, येषु हमास-पोलिट्ब्यूरो-नेता इस्माइल-हानियेहः इराणस्य राजधानी तेहरान-नगरे आक्रमणे मृतः इति पुष्टिं कृतवन्तः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रात् आरभ्य सः हमास-इजरायल-योः मध्ये युद्धविराम-वार्तालापस्य नेतृत्वं कृतवान् ।

हमास-सङ्घः इजरायल्-देशे हनीयेह-हत्यायाः आरोपं कृतवान् अस्ति । पूर्वदिने इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-नगरे वायु-प्रहारः कृतः, यस्मिन् लेबनान-देशस्य हिज्बुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः फौआद् शुकुर्-इत्यस्य मृत्युः अभवत्

दीर्घकालं यावत् अन्तर्राष्ट्रीयसुवर्णमूल्यानि अद्यापि दीर्घकालं यावत् वृद्धिप्रवृत्तिं धारयिष्यन्ति।

विश्वस्वर्णपरिषद् अस्मिन् वर्षे जूनमासे एकं प्रतिवेदनं प्रकाशितवती यत् सम्प्रति पक्षेभ्यः सुवर्णस्य धारणस्य मुख्यकारणानि त्रीणि सन्ति, यथा सुवर्णस्य दीर्घकालीनमूल्यं, संकटकाले तस्य प्रदर्शनं, निवेशविभागेषु प्रभावीरूपेण विविधतां कर्तुं तस्य भूमिका च। राष्ट्रीयविदेशीयविनिमयभण्डारप्रबन्धकाः जोखिमानां न्यूनीकरणाय सुवर्णं पश्यन्ति तथा च विश्वे अधिकराजनैतिक-आर्थिक-अनिश्चिततायाः सज्जतां कुर्वन्ति ।

सिटीबैङ्क् इत्यनेन अपि विश्लेषितं यत् सुवर्णखननप्रदायस्य निवेशमागधायाः अनुपातः सुवर्णमूल्यनिर्धारणस्य मुख्यचालकः अस्ति । विगतवर्षद्वयेषु केन्द्रीयबैङ्कनिवेशमागधा निरन्तरं वर्धिता अस्ति, येन खदानस्य अधिकांशं आपूर्तिः भवति, येन सुवर्णस्य मूल्यं अधिकं भवति इति अपेक्षा अस्ति यत् केन्द्रीयबैङ्कस्य सुवर्णक्रयणं २०२५ तमे वर्षे प्रति औंसं २,७००-३,००० अमेरिकीडॉलर् इत्येव सुवर्णमूल्यानां समर्थनं कर्तुं शक्नोति।

मौलिकदृष्ट्या वैश्विकसुवर्णस्य आपूर्तिः, माङ्गलिका च सम्प्रति कठिनसन्तुलने सन्ति ।

३० जुलै दिनाङ्के विश्वस्वर्णपरिषद् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे "ग्लोबल गोल्ड डिमाण्ड् ट्रेण्ड् रिपोर्ट्" इति प्रकाशितवती, यस्मिन् दर्शितं यत् ओवर-द-काउण्टर-व्यवहारसहितं कुलवैश्विक-सुवर्ण-माङ्गं अस्मिन् अवधिमध्ये, एकवर्षे, १,२५८ टनपर्यन्तं प्राप्तवती -वर्षे ४% वृद्धिः। सांख्यिकी आरम्भात् परं द्वितीयत्रिमासिकस्य एषा प्रबलतममागधा अस्ति ।

द्वितीयत्रिमासे कुलवैश्विकसुवर्णस्य आपूर्तिः १,२५८ टनपर्यन्तं अभवत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् । तेषु सुवर्णखानानां उत्पादनं ९२९ टनपर्यन्तं वर्धितम्, पुनः प्राप्तस्य सुवर्णस्य कुलमात्रा ३३५ टनपर्यन्तं अभवत् ।