समाचारं

निउ टङ्किन् - इजरायल् स्वस्य अत्यन्तं वांछितशत्रुं इराणं मारयित्वा समग्रं विश्वं हसितवान्।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : इजरायल् एकेन शिलेन त्रीन् पक्षिणः हन्ति)

शासकीय सूचना कार्यालय द्वारा पोस्ट किया गया चित्र

इजरायल् इजरायल् इति वक्तव्यम् अस्ति।

सर्वे जानन्ति यत् हमास-सङ्घस्य शीर्ष-नेता हनियेह-इत्यस्य इजरायल-देशेन वधस्य सम्भावना वर्तते । परन्तु इरान्-देशस्य तेहरान-नगरे हनीयेह-निवासस्थाने हतः भविष्यति इति बहवः जनाः कदापि न अपेक्षितवन्तः ।

तस्य एकः अंगरक्षकः अपि मारितः ।

केन कृतम् ?

पृच्छितुं आवश्यकता नास्ति, इजरायल!

परन्तु इजरायल् यथासाधारणं न अङ्गीकुर्वति न च स्वीकुर्वति।किन्तुसरकारीसूचनाकार्यालयेन शीघ्रमेव हनियायाः फोटो सामाजिकमाध्यमेषु "हत्या" इति शब्देन स्थापितं ।

सर्वं स्पष्टतया प्रकाशितम् अस्ति।

वस्तुतः पेरिस्-ओलम्पिक-क्रीडायाः समये जुलै-मासस्य ३१ दिनाङ्के तस्मिन् एव दिने इजरायल्-देशेन अपि बेरूत-नगरे वायु-आक्रमणं कृतम्, यस्मिन् हिज्बुल-सङ्घस्य वरिष्ठः नेता शुकुर्-इत्यस्य मृत्युः अभवत्, अन्ये दशकशः जनाः मृताः, घातिताः च अभवन्

द्वौ शॉट् ग्रहणं विशेषतः हमास-सङ्घस्य शीर्षनेतुः सफलं मृगया न्यूनातिन्यूनं एकेन शिलेन त्रीणि पक्षिणां वधः आसीत् ।

प्रथमं हमास-सङ्घस्य तीव्रक्षतिः इजरायलस्य निर्दय-रणनीतिम् अपि पूर्णतया दर्शयति, यत् कियत् अपि दूरं भवति चेदपि दण्डः प्राप्स्यति । यदि भवान् हमास-सङ्घस्य शीर्ष-नेता अस्ति चेदपि इजरायलस्य दुष्टहस्तात् पलायितुं न शक्नोति ।

द्वितीयं, तेहरान-देशे आक्रमणं इरान्-देशस्य कृते गम्भीरं चेतावनी अस्ति । मा विस्मरन्तु, केवलं कतिपयानि घण्टानि पूर्वं हनीयेहः इरान्-देशस्य सर्वोच्चनेतृणा सह मिलितवान् । किं ते अपि मोसाद् इत्यस्य नियन्त्रणे सन्ति ?

तृतीयम्, अन्येषां इजरायलविरोधिशक्तीनां निवारकरूपेण कार्यं करोति । हनीये शुकुरयोः भाग्यं पश्यन्तु यदि ते इस्राएलस्य विरोधं कुर्वन्ति तर्हि इस्राएलः तान् अन्त्यपर्यन्तं अनुसृत्य गमिष्यति।


हनीयेः तस्य वधात् पूर्वं खामेनेइ इत्यनेन सह मिलितवान्

अवश्यं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य कृते एतत् विजयम् अपि अधिकं वर्तते।

नेतन्याहू इत्यस्य वर्तमानस्थितिः उत्तमः नास्ति । सः सम्यक् जानाति यत् एकदा सः निष्कासितः जातः तदा यत् प्रतीक्षते तत् सम्बन्धितविभागैः अन्वेषणं भविष्यति, अन्ते सः कारागारं गमिष्यति इति न निराकृतम्

इदानीं अग्रे महता बलेन सहसा तस्य शत्रुस्य मृगया अतीव आनन्दः आसीत् ।

नेतन्याहू तत्क्षणमेव उक्तवान्, अतीव सरलतया च अवदत् यत् -यः कश्चित् अस्माकं बालकानां हानिं करोति, यः कश्चित् अस्माकं देशवासिनः हन्ति, अस्माकं देशस्य हानिं करोति, सः तस्य मूल्यं स्वशिरसा एव दास्यति।

एतत् हनिया-शुकुर्-योः उल्लेखं करोति ।

गतवर्षे हमास-देशेन इजरायल्-देशे आक्रमणं कृतम्, ततः इजरायल्-देशेन गाजा-देशस्य नरसंहारः कृतः, अधुना हिजबुल-सङ्घस्य रॉकेट्-द्वारा १० तः अधिकाः द्रुज-बालाः मारिताः, इजरायल्-देशेन तत्क्षणमेव बेरूत-देशे वायु-आक्रमणं कृत्वा महत्त्वपूर्ण-नेतारः शुकुर-इत्यस्य निर्मूलीकरणं कृतम्

मध्यपूर्वे इजरायल्-देशः खलु कश्चन तुच्छः नास्ति ।

हनियायाः कृते अयं अन्त्यः खलु निःश्वासः एव ।

यदि सः कतारदेशे एव तिष्ठति स्म तर्हि सः सुरक्षितः स्यात्। यतः इजरायल्-देशः कतार-देशे स्पष्टप्रतिबद्धतां कृतवान् अस्ति, कतार-देशे कदापि हत्यां न करिष्यति |

इजरायल-कतार-सम्बन्धस्य बृहत्तरं चित्रं दृष्ट्वा इजरायल्-देशः सामान्यतया सम्झौतेः अनुपालनं कृतवान् अस्ति । अतः यद्यपि इजरायल् हनियां गभीरं द्वेष्टि तथापि हनिया बहुवर्षेभ्यः कतारदेशे अस्ति, सा सुरक्षिता, स्वस्थः च अस्ति ।

परन्तु यदा सः इरान्-देशस्य नूतन-राष्ट्रपतिस्य उद्घाटन-समारोहे व्यक्तिगतरूपेण भागं ग्रहीतुं इरान्-देशं गतः तदा सः एकं खतरनाकं स्थानं प्रविष्टवान् ।

इराणस्य कृते एषा महती अवलोकनं लज्जा च अस्ति।

हनीयेहः एतादृशः महत्त्वपूर्णः व्यक्तिः अस्ति, समग्रं विश्वं च जानाति यत् सः इजरायलस्य प्रथमक्रमाङ्कस्य लक्ष्यः अस्ति तस्य कतारदेशे किमपि कार्यं नासीत्, परन्तु सः इराणस्य राजधानी तेहराननगरे इजरायलेन मारितः।

अन्यदृष्ट्या मोसाद् इरान्-देशः कियत् दूरं प्रविष्टः इति तस्मादपि स्पष्टम् अस्ति यत् तेषां हनीयेहस्य सटीकं स्थलं पूर्णतया ग्रहणं भवति, तेषां हत्यायाः उत्तमः समयः च चितः।


लेबनानदेशस्य बेरुट्-नगरस्य दक्षिण-उपनगरे मंगलवासरे रात्रौ इजरायल-वायु-आक्रमणेन क्षतिग्रस्त-भवनानां मलिनमवशेषस्य समीपं नगर-कर्मचारिणः गच्छन्ति।

किं किं परिणामः भविष्यति ?

प्रथमं हमासः अधिकं दुःखी क्रुद्धः च अस्ति, परन्तु हमासः न पतति।

अहं दुःखितः क्रुद्धः च भवेयम् यत् शीर्षनेता वस्तुतः एवं मारितः।

हत्यापूर्वं गाजादेशस्य बहवः प्यालेस्टिनीजनाः इव सः अपि प्रियजनानाम् हानिः इति दुःखम् अनुभवति स्म । इजरायलस्य अविवेकी बमप्रहारेन तस्य त्रयः पुत्राः चतुर्णां पौत्राणां च प्राणाः गताः।

परन्तु हमास-सङ्घस्य पतनम् भविष्यति वा ?

किञ्चित् प्रभावः, परन्तु सर्वथा न।

यतः हमासः न केवलं संगठनम्, अपितु विचारधारा अस्ति।

अहं स्मरामि यत् यदा अहं २० वर्षाणाम् अधिकं पूर्वं जेरुसलेम-नगरे कार्यं कुर्वन् आसीत् तदा इजरायल्-देशस्य शेरोन्-सर्वकारेण अपि विशालः आक्रमणः कृतः यत् तेन हमास-सङ्घस्य आध्यात्मिक-नेता यासिन्-इत्यस्य वधः अभवत्, ततः शीघ्रमेव यासिन्-महोदयस्य उत्तराधिकारी अल-रान्टीसी-इत्यस्य वधः अभवत्

किं हमासः पतितः ?

एकः व्यक्तिः पतितः, अधिकः च द्वेषेण उत्तिष्ठति स्म ।

यद्यपि हनीयेहः सर्वोच्चनेता अस्ति तथा च प्यालेस्टाइनस्य प्रधानमन्त्रीरूपेण अपि कार्यं कृतवान् तथापि तस्य राजनैतिकप्रभावः अधिकं महत्त्वपूर्णः अस्ति हमासस्य वास्तविकः सैन्यकमाण्डः गाजासुरङ्गेषु सिन्वार इत्यादीनां हस्ते अस्ति

ते सर्वथा समर्पणं न करिष्यन्ति यदि ते हताः अपि अधिकाः जनाः कार्यभारं ग्रहीतुं आगमिष्यन्ति।

द्वितीयं, इरान् अतीव क्रुद्धः अस्ति, इरान् च अवश्यमेव प्रतिकारं करिष्यति।

ननु इरान् समग्रविश्वस्य कृते हास्यम् अस्ति।

अस्माकं स्वकीयाः परमाणुवैज्ञानिकाः स्वदेशे एकैकशः हत्याः अभवन्, अधुना ते दूरतः अतिथयः सन्ति, तेहराननगरे स्वनिवासस्थाने बमप्रहारेन मृताः।

सुरक्षारक्षकाः भोजनार्थं किं कुर्वन्ति ?

किन्तु एतत् वास्तविकता एव।

इरान्, इरान्, मोसाद् इत्यस्य इरान्-देशे घुसपैठः आश्चर्यजनकः अस्ति;

अवश्यं इराणदेशः गुप्तचरानाम् ग्रहणार्थं अभियानं प्रारभ्यते किं वास्तवमेव हत्यारा गृहीतुं शक्यते?

केवलं वक्तुं शक्यते यत् अस्माभिः विलम्बस्य पूर्वं तस्य क्षतिपूर्तिः कर्तव्या।

परन्तु इरान् प्रतिकारं कर्तुं बाध्यः अस्ति।

अहं दृष्टवान् यत् इरान्-देशस्य क्रुद्धः सर्वोच्चनेता आयातल्लाह-अली-खामेनी-इत्यनेन इजरायल्-देशस्य कार्याणां घोरं निन्दां कृत्वा इरान्-देशस्य इजरायल्-विरुद्धं प्रत्यक्षतया प्रतिकारं कर्तुं आदेशः दत्तः |.

सः अवदत्- "भवता अस्माकं गृहे अस्माकं विशिष्टातिथिं मारितवती, तस्मात् भवतः तीव्रप्रतिशोधस्य मार्गः प्रशस्तः। अस्माकं विशिष्टस्य अतिथिस्य रक्तऋणं पुनः प्राप्तुं अस्माकं कर्तव्यम् अस्ति।


इजरायल-देशस्य आक्रमणे गाजा-देशः क्षीणः अस्ति

तृतीयम् अधिकं रक्तपातः।

इजरायल्-देशः कस्मिन्चित् देशे हत्याः प्रतिशोधः आतङ्कवाद-प्रतिकारः च इति मन्यते परन्तु अन्यदृष्ट्या पश्यन् किं न एतत् राज्य-आतङ्कवादः ?

अन्तर्राष्ट्रीयन्यायः कुत्र अस्ति ?

दरिद्रं, अन्तर्राष्ट्रीयन्यायः पुस्तकेषु अस्ति।

अतः वयं दृष्टवन्तः यत् घटनायाः अनन्तरं किमपि न जानामि इति अभिनयं कृत्वा अमेरिकादेशं विहाय चीन-रूस-सहिताः विश्वस्य देशाः अस्य हत्यायाः निन्दां कृत्वा स्थितिः अधिकाधिकं क्षीणतां प्राप्नुवन् इति चिन्तिताः आसन्

किन्तु प्यालेस्टाइन-इजरायलयोः युद्धविरामवार्तायां हनीयेः प्रमुखः व्यक्तिः अस्ति सः केन सह वार्तालापं कर्तुं शक्नोति। अद्यापि कः वार्तालापं कर्तुम् इच्छति स्म ?

कतारस्य प्रधानमन्त्री अल थानी इत्यनेन निन्दा कृता यत् -"यदा एकः पक्षः अन्यस्य पक्षस्य वार्ताकारिणः हत्यां करोति तदा मध्यस्थता कथं सफला भवेत्? शान्तिं प्रति गम्भीराः भागिनः, आजीवनस्य अवमाननाविरुद्धं एकीकृतवैश्विकं वृत्तिः च आवश्यकी भवति।"

परन्तु एतत् नेतन्याहू इत्यस्य हस्ते क्रीडति स्यात्!

प्रथमतया अहं तस्य विषये वक्तुं न इच्छामि स्म, परन्तु अधुना अहं अधिकं असैय्यः अस्मि, वध-प्रहारं कर्तुं शक्नोमि च। गाजादेशे हमास-सङ्घस्य पूर्णतया निर्मूलनं कृत्वा उत्तरदिशि हिजबुल-सङ्घस्य गले गले घोषयन्तु । स्थितिः यथा यथा तनावपूर्णा भवति तथा तथा भवन्तः सुरक्षिताः भवन्ति।

रक्तरंजित तूफान ! रक्तरंजित तूफान ! रक्तरंजित तूफान !

मध्यपूर्वे व्याघ्राः वृकाः च कदा शत्रुः प्रतिफलं प्राप्स्यति ?