समाचारं

झेजिआङ्ग-नगरस्य ३४ वर्षीयायाः भगिन्याः गृहम् अतीव लोकप्रियम् अस्ति अलङ्कारः सुरुचिपूर्णः अस्ति, गृहे च चिपचिपाहटस्य कोऽपि लेशः नास्ति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"लालित्यं महत् परिवर्तनं न भवति, अपितु रसस्य प्रतिबिम्बम् अस्ति।"एतत् वाक्यं झेजियांग-नगरस्य ३४ वर्षीयायाः भगिन्याः गृहस्य वर्णनं सम्यक् करोति, तस्याः गृहं तस्य सुरुचिपूर्णस्य अलङ्कारस्य कारणेन लोकप्रियं जातम्, यत्र चिपचिपाहटस्य लेशः नास्ति गृहम्‌।




प्रवेशद्वारे प्रवेशमात्रेण उष्णवातावरणं अनुभवितुं शक्यते । प्रियाः शशकस्य अलङ्काराः "गृहे स्वागतम्" इति वदन्ति इव, जनान् उष्णतां जनयन्ति च। द्वारस्य दक्षिणभागे प्रवेशमन्त्रिमण्डलस्य बहुस्तरीयं डिजाइनं भवति, यत् समग्रसौहार्दं न प्रभावितं व्यावहारिकं भवति ।



️ वासगृहस्य विन्यासः सरलः अस्ति किन्तु सरलः नास्ति, तथा च वि-गृहकार्यस्य डिजाइनः प्रभावीरूपेण मृतकोणानां सफाईं न्यूनीकरोति। वासगृहस्य बालकोनीयाश्च मध्ये विभाजनं नास्ति, यत् दृग्गतरूपेण बहिः विस्तृतं भवति, अन्तरिक्षस्य च प्रबलतरं भावः सृजति ।



वासगृहस्य भित्तिषु पृष्ठभूमिभित्तिः नास्ति, परन्तु एकं सुरुचिपूर्णं अलङ्कारिकं चित्रं एकरसतां परिहरति, कलात्मकं स्वादं च योजयति ।



बालकोनीयां काचस्य सीलबद्धा विशाला खिडकी प्रकाशं दृश्यं च सुनिश्चितं करोति अवकाशमेजाः कुर्सीश्च स्थापयन्तु, चायं पिबन्तु, गपशपं कुर्वन्तु, अवकाशसमयस्य आनन्दं च लभन्ते।




पाकशाला U-आकारस्य डिजाइनं स्वीकुर्वति, श्वेतमन्त्रिमण्डलानि च स्थानं स्वच्छतरं व्यवस्थितं च कुर्वन्ति । बीनपेस्ट् हरितभित्तिटाइल्स् पाकशालायां वर्णस्य स्पर्शं योजयन्ति।



शय्यागृहस्य विन्यासः सरलः तथापि सुरुचिपूर्णः अस्ति, यत्र पंखस्य झूमरः मुख्यविषयः भवति यदा रात्रौ चालू भवति तदा वातावरणं पूर्णं भवति ।



सम्पूर्णे गृहे हरितवनस्पतयः अलङ्कृताः सन्ति, येन जीवने जीवन्ततायाः प्राकृतिकसौन्दर्यस्य च स्पर्शः भवति ।



गृहं न केवलं निवासस्थानं, अपितु व्यक्तिगतरुचिं जीवनवृत्तिञ्च प्रदर्शयितुं मञ्चः अपि अस्ति । अस्याः मातुलस्य गृहं, तस्य भव्यसज्जा, रसपूर्णं डिजाइनं च, अस्मान् गृहस्य सौन्दर्यं द्रष्टुं शक्नोति । वयं सर्वे सावधानीपूर्वकं स्वगृहाणि निर्मास्यामः, बहिः जगत् कियत् अपि कोलाहलपूर्णं भवतु, गृहं प्रत्यागत्य स्वकीयं शान्तिं सन्तुष्टिं च प्राप्नुमः।