समाचारं

अमेरिकीमाध्यमाः : अन्तर्राष्ट्रीयनिलामगृहैः हाङ्गकाङ्गनगरे "विश्वासमतदानम्" कृतम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य प्रथमदिनाङ्के सूचना दत्ता सीएनएन-जालस्थले २९ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सोथेबी-निलाम-गृहेण हाङ्गकाङ्ग-नगरे स्वस्य नव-अवलोकित-प्रदर्शनी-भवने शतशः उच्च-मूल्यक-सङ्ग्रहाः प्रदर्शिताः, यत्र जीवाश्म-कृतः विशाल-कपालः अपि अस्ति, यः शतशः वर्षाणि यावत् प्रयुक्तः अस्ति, ऐतिहासिक-मिट्टी-कपालाः च artist Banksy इत्यस्य प्रसिद्धानि आत्मविनाशकारी चित्राणि।

बुटीकस्य मञ्चस्य च संकरं स्थलं नीलामगृहं स्वस्य "प्रमुखगैलरी" इति कथयति । हाङ्गकाङ्ग-नगरस्य एकस्मिन् वाणिज्यिकभवने बहुसंख्याकाः विलासिनीवस्तूनि विक्रयन्ति ।

युवानां संग्राहकानाम् आवश्यकतां पूरयितुं प्रथमतलस्य संग्रहाणां मूल्यं ५,००० हाङ्गकाङ्ग डॉलरतः ५० मिलियन हाङ्गकाङ्ग डॉलरपर्यन्तं भवति (१ हाङ्गकाङ्ग-डॉलर् प्रायः ०.९१ युआन् - अस्य जालस्थलस्य टिप्पणी) डच् वास्तुकलासंस्थायाः MVRDV इत्यनेन डिजाइनं कृतं २४,००० वर्गफुटपरिमितं स्थानं विषयगतं “सैलून” इत्यस्य श्रृङ्खलां, भूतलस्य विशालं प्रदर्शनक्षेत्रं च दृश्यते

"प्रमुखगैलरी" नवीनतमं चिह्नं यत् प्रमुखनिलामगृहाणि अद्यापि हाङ्गकाङ्ग-नगरं स्वस्य एशिया-कार्यक्रमस्य दीर्घकालीनकेन्द्रत्वेन पश्यन्ति । एतत् स्पष्टतया हाङ्गकाङ्गस्य विलासिनीवस्तूनाम् विपण्ये विश्वासस्य मतदानम् अस्ति ।

एशियादेशस्य नीलामव्यापारस्य केन्द्रं हाङ्गकाङ्ग-नगरं चिरकालात् अस्ति । अस्य नगरस्य वसन्त-शरद-निलामेषु एशिया-देशस्य विशेषतः मुख्यभूमिचीन-देशस्य संग्राहकाः आकर्षयन्ति । यूबीएस ग्रुप् एजी तथा आर्ट बेसल् इत्येतयोः नवीनतमवार्षिकप्रतिवेदनेन ज्ञायते यत् हाङ्गकाङ्गसहितं चीनदेशे २०२३ तमे वर्षे कलाविक्रयः ९% वर्धते, येन विश्वस्य द्वितीयबृहत्तमकलाविपण्यरूपेण स्वस्थानं पुनः प्राप्तुं शक्यते

हाङ्गकाङ्गस्य विलासितावस्तूनाम् उद्योगः किञ्चित् उज्ज्वलबिन्दुरूपेण उद्भूतः यतः अर्थव्यवस्था अनिश्चिततायाः सम्मुखीभवति। प्राइसवाटरहाउसकूपर्स् इत्यस्य भविष्यवाणी अस्ति यत् हाङ्गकाङ्गस्य व्यक्तिगतविलासितावस्तूनाम् विपण्यं २०३० पर्यन्तं ४.५% वार्षिकदरेण वर्धते, २०३० तमवर्षपर्यन्तं १२५.८ अरब हाङ्गकाङ्ग डॉलरं यावत् भविष्यति (किङ्ग् सोङ्गझू इत्यनेन संकलितम्)