समाचारं

BYD इत्यस्य प्रमुखः सामरिकः सहकार्यः!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपरि क्लिक् कुर्वन्तु↑"विद्युत् ज्ञान" २.focus on, ☆ "तारक" योजयितुं स्मर्यताम्!

इलेक्ट्रिक ज़िजिया न्यूज, जुलाई 31 दिनाङ्के, BYD इत्यनेन अन्तर्राष्ट्रीयगतिशीलताप्रौद्योगिकीकम्पनी Uber इत्यनेन सह बहुवर्षीयं रणनीतिकसाझेदारी घोषिता, तथा च Uber इत्यस्य मञ्चे इलेक्ट्रिकवाहनानां पङ्क्तिं अधिकं विस्तारयितुं विश्वस्य प्रमुखबाजारेषु एकलक्षं नवीनं BYD इलेक्ट्रिकवाहनानां परिचयस्य योजना अस्ति . सहकार्यं यूरोप-लैटिन-अमेरिका-देशयोः आरभ्य क्रमेण मध्यपूर्व-ऑस्ट्रेलिया-न्यूजीलैण्ड्-देशेषु विस्तारं प्राप्स्यति ।


"उबेर्, बीवाईडी च द्वौ अपि नवीनतायाः माध्यमेन स्वच्छतरं, हरिततरं विश्वं निर्मातुं प्रतिबद्धौ स्तः, अहम् अस्य भविष्यस्य दिशि एकत्र कार्यं कर्तुं उत्साहितः अस्मि" इति बीवाईडी अध्यक्षः अध्यक्षश्च वाङ्ग चुआन्फु अवदत्।

"अस्य प्रकारस्य बृहत्तमः सम्झौता इति नाम्ना वयं उत्साहिताः स्मः यत् एषा साझेदारी चालकानां, सवारानाम्, नगराणां च कृते किं लाभं दास्यति" इति उबेर्-सङ्घस्य मुख्यकार्यकारी दारा खोसरोशाही विद्युत्-गमनसमये ते नियमित-अपेक्षया चतुर्गुणं यावत् उत्सर्जनस्य बचतम् कर्तुं शक्नुवन्ति चालकाः केवलं यतोहि ते अधिककालं यावत् मार्गे सन्ति इति कारणतः बहवः यात्रिकाः अपि अस्मान् अवदन् यत् तेषां प्रथमवारं विद्युत्कारस्य उपयोगः उबेर्-सवारीयाः समये आसीत् ” इति ।

उबेर्-संस्थायाः स्थापना २००९ तमे वर्षे अमेरिकादेशस्य सिलिकन-उपत्यकायां अभवत्, २०१९ तमे वर्षे न्यूयॉर्क-स्टॉक-एक्सचेंजे सूचीकृतम् । ज्ञातव्यं यत् BYD इत्यनेन अन्तिमेषु वर्षेषु विदेशेषु विपण्येषु विस्तारः त्वरितः अस्ति । अधुना यावत् BYD इत्यस्य नूतन ऊर्जावाहनस्य पदचिह्नं विश्वस्य ८० तः अधिकेषु देशेषु क्षेत्रेषु च प्रसृतम् अस्ति ।