समाचारं

टेस्ला घोषयति यत् विश्वस्य एककोटितमं विद्युत् चालनप्रणाली उत्पादनपङ्क्तौ लुण्ठितवती अस्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 अगस्त 2019 दिनाङ्के समाचारः।टेस्लाविश्वे एककोटितमस्य उत्सवस्य कृते अद्य प्रकाशितम्विद्युत् चालनम् प्रणाली अफलाइन अभवत्, यत् टेस्ला इत्यस्य प्रथमः "एककोटिः" माइलस्टोन् क्षणः आसीत् । विश्वस्य एककोटितमं विद्युत् चालनप्रणाली जुलैमासे टेस्ला-संस्थायाः शाङ्घाई-गीगाफैक्ट्री-इत्यत्र संयोजनरेखातः लुठिता इति कथ्यते ।

टेस्ला इत्यस्य विद्युत् चालनप्रणाली स्वयमेव विकसिता उत्पादिता च इति कथ्यते, प्रत्येकं पञ्चसेकेण्ड् मध्ये एकं संयोजनरेखातः लुठितुं शक्यते ।तस्य एकीकरणम्मोटरगियरबॉक्स , मोटर नियन्त्रकः "टेस्ला पावर" इत्यस्य प्रमुखः घटकः अस्ति ।रजतस्य सिण्टरिंग् प्रौद्योगिक्याः, सपाटतारप्रौद्योगिक्याः, सिलिकॉन् कार्बाइड् पावरचिप्सस्य, इलेक्ट्रॉनिकस्य च सहकार्यं कुर्वन्तुतैलपम्पः, तथा च गियरबॉक्सस्नेहनस्य मोटरशीतलनस्य च एकीकृतनिर्माणं, टेस्ला विश्वस्य उपभोक्तृणां भिन्नानां वाहनचालन-अभ्यासानां, मार्गस्य स्थिति-आवश्यकतानां च पूर्तिं कर्तुं शक्नोति

समाचारानुसारं टेस्ला-संस्थायाः अनुसंधानविकासयोः उत्पादनयोः च महत् निवेशः कृतः अस्ति । २०११ तः २०२३ पर्यन्तं टेस्ला-संस्थायाः अनुसंधानविकासनिवेशः १८ गुणा वर्धितः अस्ति, यत्र २०२३ तमे वर्षे कुल अनुसंधानविकासनिवेशः ३.९६९ अरब अमेरिकीडॉलर् (लगभगः २८.४ अरब आरएमबी) यावत् भविष्यति, यत् वर्षे वर्षे प्रायः २९.०७ वृद्धिः भविष्यति %, एकः अभिलेखः सर्वकालिकः उच्चः । मूल्यस्य दृष्ट्या मूलमॉडेल् एस इत्यस्य तुलने टेस्ला इत्यस्य वर्तमानस्य विद्युत् चालनप्रणाल्याः व्ययः आर्धं यावत् न्यूनीकृतः अस्ति । (वाङ्ग वेन्हुआ) २.

अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।