समाचारं

गे यू तथा वाङ्ग जुङ्काई अभिनीतं नूतनं चलच्चित्रं"हेजहोग्" इति प्रदर्शनं निर्धारितम् अस्ति: भवान् रोगी अस्ति वा न वा, प्रथमं सम्मानस्य रूपेण उन्मत्तः भवतु

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उन्मत्तः लघुः वृद्धः, आटिस्टिकः बालकः, तस्य निकटमित्रः च एतत् औषधस्य चषकं गृहीतवन्तः!

गु चाङ्ग्वेइ इत्यनेन निर्देशितं "हेजहोग्" इति चलच्चित्रं झेङ्ग् झी, गुओ फाङ्गफाङ्ग्, गु चाङ्ग्वेइ इत्यनेन लिखितं, गे यू, वाङ्ग जुङ्काई च अभिनीतं च, अगस्तमासस्य २३ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति


"हेजहोग" अन्तिम विमोचन पोस्टर

"हेजहोग्" गे यू इत्यनेन अभिनीतः वाङ्ग झान्तुआन् इत्यस्य कथां कथयति तस्य प्रारम्भिकवर्षेषु एकस्य साहसिकस्य कारणात् सः यत् तस्य परिवारः "शैतानः" इति कथयति तत् हृदयरोगः च अभवत् । यदा वाङ्ग जुङ्काई इत्यनेन अभिनीतः भ्राता झोउ झेङ्गः वर्धमानः आसीत् तदा तस्य मातापितरौ दुष्टात्मना आक्रान्तं न भवेत् इति वाङ्गसमूहात् दूरं तिष्ठतु इति सर्वदा चेतवन्तौ झोउ झेङ्गः तु हकलाहटस्य शैक्षणिकप्रदर्शनस्य च कारणेन स्वस्य परितः वातावरणेन सह तालमेलं विना अस्ति । जीवने "अलग्नौ" द्वौ जनौ, पारिवारिकप्रेम च परस्परं सह गच्छतः, परस्परं उष्णतां च कुर्वतः।

"हेजहोग्" पूर्वोत्तरस्य उपन्यासकारस्य झेङ्ग झी इत्यस्य कार्यात् "Xian Zhi" इत्यस्मात् रूपान्तरितम् अस्ति, अस्मिन् वर्षे जूनमासे शङ्घाई अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वोत्तमपटकथायाः गोल्डन् गोब्लेट् पुरस्कारं प्राप्तवान् ।

"हेजहोग" रिलीज ट्रेलर। (०१:००) २.

केचन जनाः भवन्तं उन्मत्तं मन्यन्ते, केचन जनाः च भवतः सह उन्मत्तः भवन्ति इति आशासे सर्वे स्वस्य आत्मानं "रोगी मित्रं" अन्वेष्टुं शक्नुवन्ति।