समाचारं

ए-शेयर डिलिस्टिंग् तरङ्गः आगच्छति, डिलिस्टिंग् इत्यस्य बहुआयामी ट्रिगरिंग् इत्यस्य सतर्कतायाः आवश्यकता वर्तते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः समाप्तस्य जुलैमासे १४ ए-शेर्-सूचीकृताः कम्पनयः स्वस्य सूचीविच्छेदनस्य घोषणां कृतवन्तः ।

नवीन "नवराष्ट्रीयविनियमानाम्" घोषणायाः अनन्तरं चीनप्रतिभूतिनियामकआयोगेन सूचीकृतकम्पनीनां गुणवत्तायाः पर्यवेक्षणं सुदृढं कृत्वा, सूचीविच्छेदनमानकानां प्रक्रियाणां च अधिकं स्पष्टीकरणं, सूचीविच्छेदनव्यवस्थायाः सामान्यीकरणं विपणनीकरणं च प्रवर्धितम् अस्ति सूचीविच्छेदनव्यवस्थासुधारस्य गभीरीकरणस्य उद्देश्यं भवति यत् येषां कम्पनीनां विपण्यप्रतिस्पर्धायाः निवेशमूल्येन च अभावः भवति तथा च सम्पूर्णस्य विपण्यस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम्।

फलतः ए-शेयरेषु योग्यतमानाम् अस्तित्वं त्वरितम् अभवत्, तथा च मुद्रामूल्यं विपण्यमूल्यं च कृते सूचीविच्छेदनस्य चेतावनीः निरन्तरं ध्वनितुं प्रवृत्ताः सन्ति।



जुलैमासे ए-शेर्-सूचीकृताः १४ कम्पनयः सूचीकृताः

फ्लश-आँकडानां अनुसारम् अस्मिन् वर्षे जुलैमासे १४ स्टॉक्-समूहाः सूचीतः विसर्जिताः, येषु ७ स्टॉक्स्-समूहाः तेषां मुद्रामूल्यानां कारणात् विसूचीकृताः, ६ स्टॉक्स्-इत्यस्य सूचीकरणस्य आवश्यकतां न पूरयन्ति इति अन्यशर्तानाम् कारणेन विसूचीकृताः, १ स्टॉक्-विफलतायाः कारणात् च विसूचीकृताः सूचीकरणस्य निलम्बनस्य अनन्तरं नियमितप्रतिवेदनानि प्रकटयितुं।

विशेषतया, सप्त सममूल्यस्य स्टॉक्स् ये सेवानिवृत्ताः अभवन्, ते सन्ति कैमा बी, *एसटी बाओली, *एसटी गाओशेङ्ग्, एसटी यिली, *एसटी यिलियन, एसटी झोंगनान, एसटी सनशाइन च, येषां सर्वेषां मूल्यं 20 यावत् लगातारव्यापारदिनानि यावत् 1 तः न्यूनं कृतम् अस्ति .युआन इत्यस्य सूचीकरणात् समाप्तिः अभवत्; आवधिकप्रतिवेदनानां प्रकटीकरणानन्तरं ये स्टॉक्स् सूचीकृताः भवन्ति ते युएबो विसूचीकृताः भवन्ति ।



उद्योगस्य दृष्ट्या अस्मिन् वर्षे जुलैमासे सूचीकृताः स्टॉक्स् बृहत् उद्योगस्य न आसन्, यत् गतवर्षस्य तस्मिन् एव काले विसूचीकरणात् किञ्चित् भिन्नम् अस्ति

गतवर्षस्य समानकालस्य तुलने २०२३ तमस्य वर्षस्य जुलैमासे कुलम् २१ स्टॉक्-विमोचनं कृतम्, यत् अस्मिन् वर्षे ७ अधिकानि सन्ति । गतवर्षस्य जुलैमासे विसूचितकम्पनीनां उद्योगाः स्थावरजङ्गम-सङ्गणक-उद्योगेषु केन्द्रीकृताः आसन्, येषु क्रमशः १९%, २४% च भागः आसीत्

ज्ञातव्यं यत् पवनदत्तांशस्य अनुसारं २०२४ तः कुलम् ३० स्टॉक्स् विसूचीकृताः सन्ति, जून-जुलाई-मासेषु विसूचीकरणानां बृहत्तमः भागः ७०% अस्ति

अनेकाः गैर-एसटी-कम्पनयः सूचीविच्छेदनस्य शर्ताः प्रेरयन्ति

येषां कम्पनीनां सूचीं विसर्जितं भवति, सूचीं त्यक्तुं च पुष्टिः कृता, तेषां अतिरिक्तं केचन कम्पनयः अपि सन्ति ये मूलतः मुद्रामूल्ये ताडयित्वा सूचीं विसर्जिताः, परन्तु अद्यापि घोषणां न कृतवन्तः मम देशस्य सममूल्यविसूचीकरणनियमानुसारं, कस्यचित् स्टॉकस्य सममूल्यं प्रायः १ युआन् प्रतिशेयरं भवति यदि कस्यापि कम्पनीयाः स्टॉकस्य दैनिकसमापनमूल्यं तस्य सममूल्यात् न्यूनं भवति 20 क्रमशः व्यापारदिनानि यावत्, तर्हि सममूल्यविसूचीकरणशर्ताः भविष्यन्ति उत्प्रेरितं भविष्यति तथा च कम्पनी विनिमयनगरात् सूचीं विसर्जयितुं बाध्यतां प्राप्स्यति।

Tonghuashun आँकडानुसारं ST Futong, Haiyin Co., Ltd., Zhongyin Cashmere Industry, *ST Hongtao, China Grand Automobile, ST Xinlun, इत्यादीनां सहितं 19 कम्पनयः सम्प्रति मुद्रामूल्यनिष्कासनस्य सामनां कुर्वन्ति।



तेषु १५ अनुसूचित जनजाति स्टॉक्स् सन्ति, यथा एसटी फुटोङ्ग, *एसटी हुआटी, एसटी लाइजन, *एसटी चाओहुआ, *एसटी होंगटाओ, एसटी ज़िन्लुन्, एसटी चांगकांग, एसटी डिंगलोंग, एसटी ऐकांग, *एसटी मेई जी, एसटी हंगगाओ, *एसटी बान, *एसटी मेइशांग, *एसटी तियानचेंग, एसटी डिमा।

तदतिरिक्तं १ युआन् इत्यस्मात् न्यूनमूल्यानि अधिकाधिकानि गैर-एसटी-कम्पनी-समूहाः सन्ति ।

२०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्कात् आरभ्य हैयिन् शेयर्स् इत्यस्य शेयर् मूल्यं १ युआन् इत्यस्मात् न्यूनम् अस्ति । यदा एव कम्पनी सूचीनिर्गमनसंकटस्य सामनां कृतवती तदा एव सम्पत्तिक्रयणार्थं शेयर् निर्गन्तुं योजनां घोषितवती, ततः जुलै १८ दिनाङ्के यदा मार्केट् उद्घाटितम् तदा स्टॉकस्य व्यापारात् स्थगितम्

२०२४ तमस्य वर्षस्य मे-मासस्य २४ तः जून-मासस्य २१ दिनाङ्कपर्यन्तं २० क्रमशः व्यापारदिनानां कृते एक-युआन्-तः न्यूनस्य समापनमूल्येन, येन व्यापाराय बाध्य-सूची-विच्छेदन-स्थितिः प्रेरिता, विनिमय-संस्थायाः स्टोक्-सूचीकरणं समाप्तुं सूचना जारीकृता २४ जून दिनाङ्के बीओसी कश्मीरी उद्योगस्य व्यापारात् आधिकारिकरूपेण निलम्बनं कृतम्, शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन सूचीकरणं व्यापारं च समाप्तम् ।

जून-मासस्य ४ दिनाङ्कात् जुलै-मासस्य २ दिनाङ्कपर्यन्तं पेङ्गडु-कृषि-पशुपालनस्य स्टॉकस्य समापनमूल्यं २० यावत् क्रमशः व्यापारिकदिनानि यावत् १ युआन्-तः न्यूनम् आसीत्, येन शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकरणस्य समाप्तिः आरब्धा शेन्झेन् स्टॉक एक्सचेंजः पेङ्गडु कृषिपशुपालनस्य स्टॉक्स् इत्यस्य सूचीकरणं व्यापारं च समाप्तुं निर्णयं कर्तुं योजनां करोति। पेङ्गडु-कृषि-पशुपालन-समूहस्य व्यापारः ३ जुलै-दिनाङ्के मार्केट्-उद्घाटनात् स्थगितः अस्ति ।

१७ जुलै दिनाङ्के चाइना ग्राण्ड् आटोमोबाइलः सीमायां उद्घाटितः, १०.३४% न्यूनः, ०.७८ युआन् इत्यत्र बन्दः अभवत् । शङ्घाई-स्टॉक-एक्सचेंजस्य सूचीकरणनियमानुसारं स्टॉक्-विसूचीकरणस्य शर्ताः प्राप्ताः सन्ति । १८ जुलै दिनाङ्के व्यापारनिलम्बनस्य घोषणा अभवत् ।

बाजारपूञ्जीकरणं, शेयरमूल्यं च “लालरेखां” मारितवन्तौ ।

ज्ञातव्यं यत् केषाञ्चन कम्पनीनां स्टॉकानां समापनविपण्यमूल्यं २० कोटियुआनतः न्यूनं भवति, येन विपण्यमूल्यनिष्कासनस्य जोखिमः उत्पन्नः भवितुम् अर्हति

मार्केट् कैपिटलाइजेशन डिलिस्टिंग् नियमानाम् अन्तर्गतं एक्सचेंज्स् प्रायः न्यूनतमं मार्केट् कैपिटलाइजेशन आवश्यकताः निर्धारयन्ति यदि कस्यापि कम्पनीयाः मार्केट् कैपिटलाइजेशनं दीर्घकालं यावत् अस्याः आवश्यकतायाः अधः पतति तर्हि तस्य डिलिस्ट् करणं भवितुम् अर्हति

नूतनस्य "राष्ट्रस्य नव-लेखानां" अनुसारं विपण्यमूल्यानां मानकानां अन्येषां च लेनदेन-आधारित-सूची-विच्छेदन-सूचकानाम् सुधारः करणीयः इति बोधः अस्ति आवश्यकतानुसारं शङ्घाई-स्टॉक-एक्सचेंजः मुख्य-बोर्ड्-मध्ये ए-शेयर-(ए+बी-शेयर-सहितस्य) सूचीकृतानां कम्पनीनां कृते मार्केट्-मूल्यं विसूचीकरण-सूचकं ५० कोटि-युआन्-पर्यन्तं समुचितरूपेण वर्धयिष्यति विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कम्पनीनां विपण्यमूल्यं ३० कोटि-युआन्-रूप्यकेषु अपरिवर्तितं वर्तते । नूतनसूचीनियमानां घोषणायाः कार्यान्वयनस्य च षड्मासानां अनन्तरं परीक्षणकालः आरभ्यते, यत् अस्मिन् वर्षे अक्टोबर् ३० दिनाङ्कः अस्ति।

टोङ्गहुआशुन्-आँकडानां अनुसारं सम्प्रति २० कम्पनयः मार्केट्-मूल्यं निष्कासनस्य जोखिमस्य सामनां कुर्वन्ति, येषु ११ एसटी-कम्पनयः अपि सन्ति । तेषु विगत २० व्यापारदिनेषु ४० कोटि युआनतः न्यूनं औसतं कुलविपण्यमूल्यं युक्ताः ७ कम्पनयः सन्ति, यथा *एसटी शेन्टियन, *एसटी चाओहुआ, *एसटी मेइजी, *एसटी मेइशाङ्ग, *एसटी मेइक्सुन, हेन्घे शेयर्स् च चुङ्गुआङ्ग फार्मास्युटिकल् इत्यनेन सह न्यूनतमं विपण्यमूल्यं *एसटी मेइशाङ्ग् अस्ति, यस्य विपण्यमूल्यं केवलं ८७.६६ मिलियन युआन् अस्ति ।



तदतिरिक्तं, एकस्य स्टॉकस्य मुद्रामूल्यं प्रायः प्रतिशेयरं १ युआन् भवति इति नियमानुसारं "प्रतिशेयरं १.५ युआन् इत्यस्मात् न्यूनम्" इति महत्त्वपूर्णः संकेतः अस्ति यः सूचीविच्छेदनस्य जोखिमं प्रेरयति तथ्याङ्कानि दर्शयन्ति यत् १.५ युआन् तः १ युआन् यावत् स्टॉकमूल्यानि सन्ति इति २३ स्टॉक्स् सन्ति, ते सर्वे एसटी कम्पनयः सन्ति । यदि उपर्युक्तकम्पनीनां स्टॉकमूल्यानि अधिकं पतन्ति तर्हि "मुख्यमूल्यनिष्कासन" इति स्थितिः प्रवर्तते, सूचीतः विसर्जिता च भविष्यति इति अत्यन्तं सम्भाव्यते