समाचारं

वैश्विकसुवर्णमागधा द्वितीयत्रिमासे अभिलेख उच्चतमं भवति, सुवर्णस्य मूल्यं अद्यापि वर्धयितुं स्थानं वर्तते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर ली हैयान्) द्वितीयत्रिमासे वैश्विकसुवर्णमागधा प्रबलम् आसीत्। ३० जुलै दिनाङ्के विश्वस्वर्णपरिषद् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य कृते "ग्लोबल गोल्ड डिमाण्ड् ट्रेण्ड् रिपोर्ट्" (अतः परं "रिपोर्ट्" इति उच्यते) प्रकाशितवती "रिपोर्ट्" दर्शयति यत् ओटीसी लेनदेनस्य उदयस्य कारणात् तथा च निरन्तरता वैश्विककेन्द्रीयबैङ्कैः सुवर्णस्य क्रयणं, द्वितीयत्रिमासे अन्तर्भवति काउण्टर-अवर-व्यवहारेषु सुवर्णस्य कुलवैश्विकमागधा वर्षे वर्षे ४% वर्धिता १,२५८ टनपर्यन्तं, यत् एतत् आँकडानां संग्रहणस्य अनन्तरं द्वितीयत्रिमासिकमाङ्गस्य सशक्ततमं अभिलेखं स्थापितवान् . तेषु ओटीसी-माङ्गं प्रबलम् आसीत्, यत्र वर्षे वर्षे ५३% महत्त्वपूर्णा वृद्धिः ३२९ टनपर्यन्तं अभवत्, येन वैश्विकसुवर्णस्य माङ्गल्याः समर्थनं प्राप्तम् ।

सुवर्णस्य निवेशस्य आरक्षितस्य च कार्याणि सन्ति, अन्तिमेषु वर्षेषु केन्द्रीयबैङ्कस्य सुवर्णक्रयणस्य माङ्गलिका सुवर्णविपण्ये सर्वदा महत्त्वपूर्णा चालकशक्तिः अस्ति । "रिपोर्ट्" दर्शयति यत् द्वितीयत्रिमासे वैश्विक आधिकारिकसुवर्णभण्डारेषु १८३ टन वृद्धिः अभवत्, यत् वर्षे वर्षे ६% वृद्धिः अभवत्, यत् प्रथमत्रिमासे वृद्धिदरात् मन्दतरम् आसीत्

परन्तु वैश्विकसुवर्णनिवेशस्य माङ्गल्यं प्रबलं वर्तते, अतः द्वितीयत्रिमासे वैश्विकसुवर्णस्य आभूषणमागधा वर्षे वर्षे १९% न्यूनीभूता ३९१ टनपर्यन्तं अभवत् परन्तु गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे प्रथमार्धे सुवर्णस्य आभूषणस्य कुलमागधा अद्यापि लचीला अस्ति, मुख्यतया प्रथमत्रिमासे अपेक्षितापेक्षया अधिकं सुवर्णस्य आभूषणमागधायाः प्रदर्शनस्य कारणात्। तस्मिन् एव काले कृत्रिमबुद्धेः उल्लासस्य कारणेन द्वितीयत्रिमासे इलेक्ट्रॉनिक्स-उद्योगे सुवर्णस्य उपभोगः वर्षे वर्षे १४% वर्धितः, येन वैश्विक-प्रौद्योगिकी-सुवर्णस्य माङ्गं वर्षे वर्षे ११% वृद्धिः अभवत् ८१ टनपर्यन्तं भवति ।

सुवर्णस्य माङ्गल्यं सुवर्णस्य मूल्यप्रवृत्त्या सह निकटतया सम्बद्धम् अस्ति । वर्षे अन्तर्राष्ट्रीयसुवर्णमूल्यानां प्रवृत्तिं पश्चाद् दृष्ट्वा लण्डन्-नगरस्य स्पॉट्-सुवर्णस्य, कोमेक्स-सुवर्णस्य वायदा-विक्रेता च फरवरी-मासस्य अन्ते यावत् वृषभ-बाजारे अस्ति, ते बहुवारं अभिलेख-उच्चतां प्राप्तवन्तः, अमेरिकी-डॉलर्-२,१००/औंस-चिह्नात् अमेरिकी डॉलर २,२००/औंस चिह्न . एप्रिलमासस्य आरम्भपर्यन्तं लण्डन्-नगरस्य स्पॉट्-गोल्ड्, कोमेक्स-गोल्ड्-फ्यूचर्स-इत्येतयोः मध्ये १२ एप्रिल-मासस्य २३०० अमेरिकी-डॉलर्/औंस-अङ्कं भङ्गः अभवत् मे-मासस्य प्रवेशेन अन्तर्राष्ट्रीयसुवर्णमूल्यानि अन्यस्य "हाइलाइट्" क्षणस्य आरम्भं कृतवन्तः, २० मे दिनाङ्के लण्डन्-नगरस्य स्पॉट्-सुवर्णस्य, कोमेक्स-सुवर्णस्य वायदा च अमेरिकी-डॉलर्-२,४५०/औंस-चिह्ने भ्रमति स्म, एप्रिल-मासे निर्धारितं दिवसान्तर्गत-उच्च-अभिलेखं अतिक्रान्तम्

परन्तु मेमासे लघुशिखरं यावत् वर्धमानस्य अनन्तरं जूनमासे अन्तर्राष्ट्रीयसुवर्णमूल्यानि मौनस्य अवधिं प्रविष्टवन्तः, पुनः २३०० अमेरिकीडॉलर्/औंसस्य चिह्नं यावत् पतितवन्तः, यावत् जूनमासस्य अन्ते १७ जुलैमासे लण्डन्-नगरे सुवर्णस्य दर्शनं कृतम् COMEX gold futures सत्रस्य कालखण्डे अयं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, एकदा प्रति औंसं $२,४८० तः उपरि वर्धमानः, ततः पुनः समेकनार्थं पतितः २५ जुलै दिनाङ्के $२३००/औंसस्य चिह्नात् अधः पतित्वा तस्य उतार-चढावः अभवत्, पुनः उत्थानम् अपि अभवत् । ३१ जुलै दिनाङ्कपर्यन्तं यदा बीजिंग-व्यापार-दिनाङ्कस्य संवाददाता प्रेस-पत्रिकायां गतः तदा लण्डन्-नगरस्य स्पॉट्-गोल्ड्, कोमेक्स-गोल्ड्-फ्यूचर्स च क्रमशः २,४२१.५३ अमेरिकी-डॉलर्/औंस, २,४६७.०७ अमेरिकी-डॉलर्/औंस-इत्यादीनां मूल्येषु व्यापारः आसीत्

चीन (हाङ्गकाङ्ग) वित्तीयव्युत्पन्ननिवेशसंशोधनसंस्थायाः अध्यक्षः वाङ्ग होङ्गिंग् इत्यनेन उक्तं यत्, "द्वितीयत्रिमासे सुवर्णस्य मूल्येषु वृद्धिः मुख्यतया भूराजनीतिः, सैन्यसङ्घर्षः, निवेशकानां अपेक्षा च अभवत् यत् फेडरल् रिजर्वस्य मौद्रिकनीतिः परिवर्तयितुं शक्नोति यत् भूराजनीतिकस्थित्या जोखिमविमुखता प्रेरिता अस्ति, तत्सह, निरन्तरस्य आर्थिकवृद्धेः सन्दर्भे, यतः अत्यधिकव्याजदरेण आर्थिकवृद्धेः बाधा भविष्यति, फेडरल रिजर्वस्य मौद्रिकनीतिः तटस्थं वा कटौतीं वा कर्तुं शक्नोति व्याजदराणि एतानि एव द्वितीयत्रिमासे सुवर्णमूल्यानां वृद्धेः मुख्यकारणानि सन्ति। परन्तु प्रारम्भिकपदे सुवर्णस्य मूल्येषु तीव्रवृद्धेः, ऐतिहासिकस्य उच्चतमस्थानस्य निरन्तरं भङ्गस्य, लाभप्रदविक्रयणस्य च कारणात् सुवर्णस्य अल्पकालिकं तान्त्रिकं सुधारणं जातम् तथापि सुवर्णविपण्यस्य संरचनात्मकदीर्घबलं निरन्तरं वर्तते, अतः वर्तमानसुवर्णमूल्यं तुल्यकालिकरूपेण स्थिरं वर्तते।

विपण्यदृष्टिकोणं अग्रे पश्यन् उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् अद्यापि सुवर्णस्य मूल्यवृद्धेः स्थानं वर्तते। वाङ्ग होङ्गिंग् इत्यनेन दर्शितं यत् एकतः वैश्विकऋणस्तरस्य तीक्ष्णविस्तारेण सुवर्णस्य मूल्यं निरन्तरं वर्धते अपरतः भूराजनीतिकसङ्घर्षाः निरन्तरं भवन्ति, यत् दीर्घकालीनसंरचनात्मकवृद्धिं प्रभावितं कुर्वन् मुख्यः कारकः अपि अस्ति सुवर्णस्य । तदतिरिक्तं, अल्पकालीन-मध्यमकालीन-अत्यधिक-वैश्विक-मुद्रा-निर्गमनस्य, ऋण-विस्तारस्य च पृष्ठभूमितः, केन्द्रीय-बैङ्कानां कृते, एकस्मिन् एव समये, स्व-राष्ट्रीय-मुद्राणां मूल्यनिर्धारण-लंगररूपेण, सुवर्णं धारयितुं सामान्य-रणनीतिः भविष्यति स्मार्ट-प्रौद्योगिकी-उद्योगस्य विकासः, वैश्विक-प्रौद्योगिकी-उद्योगे प्रयुक्तस्य सुवर्णस्य मात्रा अपि वर्धिता अस्ति।

"प्रतिफलं जोखिमं च साकं गच्छति। यदा सुवर्णस्य मूल्यं उच्चस्तरस्य भवति तदा निवेशकाः अन्धरूपेण अधिकमूल्यानां अनुसरणं न कुर्वन्तु इति अनुशंसितम्। सुवर्णस्य पट्टिकाः, सुवर्णस्य ईटीएफः, सुवर्णसम्बद्धानि स्टॉकसम्पत्तयः च क्रेतुं अधिका विवेकपूर्णा निवेशरणनीतिः अस्ति यदा सुधारः भवति" इति वाङ्ग होङ्गिंग् इत्यनेन सूचितम् ।

"मध्यमदीर्घकालीनसमर्थककारकान् दृष्ट्वा वैश्विककेन्द्रीयबैङ्कानां सुवर्णक्रयणस्य तर्कः, महङ्गानि युद्धं कर्तुं वस्तुसम्पत्तयः, फेडरल् रिजर्वस्य व्याजदरे कटौती च अद्यापि व्याख्याप्रक्रियायां सन्ति। तदर्थं विपर्ययस्य लक्षणं नास्ति the time being, and we continue to optimistic about the future trend of gold." स्टार मैप वित्तीयसंशोधनसंस्थायाः उपनिदेशकः डीनः ज़ुए होङ्ग्यान् अवदत् यत् सुवर्णः अत्यन्तं अस्थिरसम्पत्त्याः रूपेण केवलं मध्यमतः उच्चजोखिमप्राथमिकतानां निवेशकानां कृते एव उपयुक्तः अस्ति .निवेशकाः स्वस्य जोखिमप्राथमिकता, वित्तीयनियोजनं, पूंजीगुणं च इत्यादीनां तर्कसंगतविचारानाम् विचारं कुर्वन्तु। यदि भवान् सुवर्णसम्पत्त्याः उच्चास्थिरतां स्वीकुर्वितुं इच्छति तर्हि निवेशकाः बैंकचैनलद्वारा निवेशं कर्तुं कागजसुवर्णं, सुवर्णस्य ETF लिङ्क्ड् फण्ड् इत्यादीनि चयनं कर्तुं शक्नुवन्ति यदा मूल्यं भवति तदा प्रवृत्तिः अनुसरणं न कुर्वन्तु समायोजनपदे प्रविशति, भवन्तः डुबकी-विन्यासे क्रेतुं शक्नुवन्ति ।