समाचारं

सितम्बरमासस्य पूर्वमेव व्याजदरे कटौती! गतरात्रौ नास्डैक उच्छ्रितः, एनवीडिया च २ खरब युआन् अधिकं उच्छ्रितः!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


गतरात्रौ वैश्विकसम्पत्तौ उल्लासः अभवत्।

समापनपर्यन्तं .डाउ०.२४% अधिकं भूत्वा ४०८४२.७९ अंकाः अभवन् ।एस एण्ड पी 500१.५८% अधिकं भूत्वा ५५२२.३ अंकाः अभवन् ।नास्डैक २.६४% वर्धमानं १७५९९.४ अंकं प्राप्तवान् । जुलाईमाह,डाउ४.४१%, ९.एस एण्ड पी 500१.१३%, २.नास्डैक०.७५% न्यूनम् ।


प्रौद्योगिक्याः भण्डारः अधिकतया वर्धितः,सेवफल१.५% वर्धितः, २.अमेजन२.९%, ९.नेटफ्लिक्स्०.९३% वृद्धिः अभवत्, २.गूगल०.७३%, ९.फेसबुक२.५१%, २.माइक्रोसॉफ्ट१.०८% पतितः ।

ऊर्जा-भण्डारः सामूहिकरूपेण वर्धितः, यत्र एक्सोन् मोबिल् ०.३६%, शेवरॉन् ०.६४%, कोनोकोफिलिप्स् १.११%, श्लुम्बर्गर १.४१%, ओक्सिडेण्टल पेट्रोलियम ०.९% च वर्धितः

सामान्यतया विमानसेवानां भण्डारः न्यूनः अभवत्, यत्र बोइङ्ग् २.०५%, अमेरिकनविमानसेवा १.१२%, डेल्टा एयरलाइन्स् ०.४६%, साउथवेस्ट् एयरलाइन्स् ०.४४%, युनाइटेड् एयरलाइन्स् २.५५% च न्यूनीभूता

चिप् स्टॉक्स् दृढतया प्रदर्शनं कृतवान्, एनवीडिया १२.८१% वर्धितः, तस्य मार्केट् मूल्यं च एकस्मिन् दिने ३२९ अरब अमेरिकी डॉलर (लगभग २.४ खरब युआन्) उच्छ्रितवान्, ब्रॉडकॉम ११.९६%, एएसएमएल ८.८९%, क्वालकॉम ८.३९%, टीएसएमसी ७.२८%, तथा माइक्रोन्.

ज्ञातव्यं यत् अमेरिकीसदनस्य पूर्वसभापतिः पेलोसी इत्यनेन एनविडिया-भागस्य १०,००० भागैः स्वस्य धारणा वर्धिता, २६ जुलै दिनाङ्के माइक्रोसॉफ्ट-शेयरस्य ५,००० भागाः विक्रीताः च

चीनदेशस्य सर्वाधिकं लोकप्रियाः अवधारणाः स्टॉक्स् वर्धिताः,२१वियानेट्१२.५%, २.बिट् संख्या७.९३% वर्धितः, २.बेइजीने६.१२%, ९.जीडीएस६.०४%, २.फुतु होल्डिंग्स५.१३% वृद्धिः अभवत्;चीन न्यू एनर्जी ऑटोमोबाइलस्य स्टॉक्स् सामूहिकरूपेण वर्धितः, ।NIO०.५७%, ९.Xpeng Motors इति१.५७%, २.आदर्श कार५.११% वृद्धिः अभवत् ।

तदतिरिक्तं अन्तर्राष्ट्रीयतैलमूल्यानि, अन्तर्राष्ट्रीयसुवर्णमूल्यानि अपि सामान्यतया वर्धन्ते स्म ।


फेड् व्याजदराणि अपरिवर्तितानि रक्षति

अमेरिकी संघीयसंरक्षणेन ३१ जुलै दिनाङ्के द्विदिनात्मकं मौद्रिकनीतिसमागमं समाप्तं कृत्वा संघीयनिधिदरस्य लक्ष्यपरिधिः ५.२५% तः ५.५% पर्यन्तं अपरिवर्तिता भविष्यति इति घोषितवान् फेड इत्यनेन अपि उक्तं यत् यदि महङ्गानि विरुद्धे युद्धे इष्टा प्रगतिः निरन्तरं भवति तर्हि अस्मिन् वर्षे सेप्टेम्बरमासे फेडः व्याजदरे कटौतीं घोषयितुं शक्नोति।

अपेक्षितापेक्षया न्यूनतया महङ्गानि न्यूनीकृत्य फेड्-संस्थायाः व्याजदरलक्ष्यपरिधिः ५.२५% तः ५.५% यावत् गतवर्षस्य जुलैमासस्य अन्ते यावत् स्थापितः, यत् २३ वर्षेषु सर्वोच्चस्तरः अस्ति

फेडरल् रिजर्वस्य नीतिनिर्मातृसंस्थायाः फेडरल् ओपन मार्केट् समितिः तस्मिन् दिने सभायाः अनन्तरं विज्ञप्तौ उक्तवती यत् विगतवर्षे महङ्गानि न्यूनीकृतानि परन्तु तुल्यकालिकरूपेण उच्चस्तरस्य सन्ति। अन्तिमेषु मासेषु २% महङ्गानि लक्ष्यं प्राप्तुं "किञ्चित् अग्रे प्रगतिः" कृता अस्ति । जूनमासस्य सत्रे फेड्-संस्थायाः वक्तव्ये महङ्गानि विरुद्धे युद्धे "मध्यम-अधिक-प्रगतिः" इति वर्णितम् ।

पावेलः - सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कुर्वन्तु

३१ जुलै दिनाङ्के स्थानीयसमये फेडरल् रिजर्वस्य अध्यक्षः पावेल् तस्मिन् दिने फेडरल् रिजर्व् इत्यनेन प्रकाशितस्य संघीयनिधिव्याजदरनीतेः विषये पत्रकारसम्मेलनं कृतवान्

सः अवदत् यत् द्वितीयत्रिमासिकस्य महङ्गानि दत्तांशैः फेडस्य विश्वासः वर्धितः यत् २% महङ्गानि लक्ष्यं प्राप्तुं "किञ्चित् अग्रे प्रगतिः" कृता अस्ति यदि महङ्गानि परीक्षणं पूर्यते तर्हि फेडः सेप्टेम्बरमासस्य पूर्वमेव व्याजदरेषु कटौतीं कर्तुं शक्नोति, तथा च तस्मिन् विषये बलं दत्तवान् the Fed's सर्वे निर्णयाः "बिल्कुलतया" अराजनैतिकाः सन्ति, तेषां आगामिराष्ट्रपतिनिर्वाचनेन सह किमपि सम्बन्धः नास्ति । पावेल् इत्यनेन एकस्य प्रश्नस्य उत्तरे अपि संकेतः दत्तः यत् ५० आधारबिन्दुदरस्य कटौती असम्भाव्यम् इति ।

पावेल् इत्यनेन उक्तं यत् अमेरिकी अर्थव्यवस्था वर्षपूर्वस्य अपेक्षया इदानीं सर्वथा भिन्ना दृश्यते। सः वर्तमान अर्थव्यवस्थां "ऐतिहासिकदृष्ट्या असामान्यम्" "स्वागतपरिणामम्" इति च वर्णितवान् । सः अवदत् यत् फेड-सदस्याः बेरोजगारी-वृद्धेः, श्रम-बाजारे सम्भाव्य-दुर्बलतायाः च निकटतया निरीक्षणं कुर्वन्ति, तथा च यथा यथा महङ्गानि शीतलानि भवन्ति तथा तथा फेड्-संस्था मूल्यानां श्रम-बाजारस्य च अधिक-समान-रूपेण तौलनं कर्तुं समर्थः भविष्यति |. सः अवदत् यत् सम्प्रति न्यूनबेरोजगारी, न्यूनस्तरस्य परिच्छेदः च "श्रमविपण्यं सामान्यं भवति" इति सूचयति ।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : ली लिङ्गफेङ्ग