समाचारं

सुडा५१ इत्यनेन संकेतः दत्तः यत् "हिटमैन् ७" इत्यस्य उत्तरकथां पुनर्निर्माणं वा प्राप्तुं शक्यते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले Grasshopper Direct लाइव प्रसारणे प्रसिद्धाः गेम निर्मातारः Suda51 (Goichi Suda) तथा Shinji Mikami "Hitman 7" इत्यस्मिन् स्वस्य प्रबलरुचिं प्रकटितवन्तौ, भविष्ये तस्य उत्तरकथायाः पुनर्निर्माणस्य वा सम्भावनायाः संकेतं च दत्तवन्तौ


लाइव-प्रसारणस्य समये शिन्जी मिकामी इत्यनेन सुडा५१ इत्यनेन "हिटमैन् ७" इत्यस्य उत्तरकथां निर्मातुं आशा व्यक्ता, यदा तु सुडा५१ इत्यनेन उक्तं यत् सः प्रथमं "हिटमैन् ७" इत्यस्य सम्पूर्णं संस्करणं विमोचयितुं रोचते, ततः तस्य उत्तरकथां विचारयति इति

सुडा५१ इत्यनेन "किलर७: बियोण्ड्" अथवा "किलर११" इत्यादीनां नामानां उल्लेखः अपि कृतः, येन उत्तरकथायाः सम्भावनायाः संकेतः दत्तः । मिकामी शिन्जी इत्यनेन अपि उक्तं यत् प्रशंसकाः "हिटमैन् ७" इत्यस्य सम्पूर्णसंस्करणस्य अतीव स्वागतं कर्तुं शक्नुवन्ति तथा च एतत् खलु सम्भवम् इति मन्यन्ते ।

ज्ञातव्यं यत् सुडा५१ इत्यनेन २०१९ तमे वर्षे उक्तं यत् सः मन्यते यत् "हिटमैन् ७" इत्यस्य जगत् पूर्णम् अस्ति, तस्य उत्तरकथायाः आवश्यकता नास्ति इति । एतस्य मनोवृत्तेः परिवर्तनस्य अर्थः भवितुम् अर्हति यत् "किलर ७" इत्यस्य कृते तस्य नूतनाः विचाराः सन्ति ।

"हिटमैन् ७" इति एक्शन-साहसिकं क्रीडा ग्रास्शॉपर् मैन्युफैक्चर इत्यनेन विकसितं, कैप्कॉम् इत्यनेन प्रकाशितं च एतत् प्रथमवारं २००५ तमे वर्षे एनजीसी-मञ्चे प्रदर्शितम् । अयं क्रीडा स्वस्य अद्वितीयशैल्याः कथनस्य च कृते प्रसिद्धा अस्ति, यत्र क्रिया, शूटिंग्, पहेली, मनोवैज्ञानिकं भयानकतातत्त्वानि च एकीकृत्य खिलाडयः असाधारणं गेमिंग् अनुभवं आनयन्ति

अन्ततः, हिटमैन् ७ इत्यस्य उत्तरकथां विमोचयितुं वा पुनर्निर्माणं वा विमोचयितुं कैपकॉम इत्यस्य कार्यम् अस्ति । Capcom "Hitman 7" इत्यस्य IP इत्यस्य स्वामित्वं धारयति तथा च सम्बन्धितपरियोजनानां कृते तेषां सहमतिः आवश्यकी भवति ।

यद्यपि अद्यापि निश्चिता वार्ता नास्ति तथापि सुडा५१ तथा शिन्जी मिकामी इत्येतयोः टिप्पणीः निःसंदेहं "किलर ७" इत्यस्य भविष्यस्य अपेक्षाभिः परिपूर्णान् प्रशंसकान् कुर्वन्ति ।