समाचारं

iPhone 16 मॉडल् उजागरितम्, नूतनं डिजाइनं पुष्टिः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथासाधारणं एप्पल् अस्मिन् वर्षे सेप्टेम्बरमासस्य समीपे नूतनपीढीयाः iPhone इत्यस्य प्रक्षेपणं करिष्यति। अधुना यथा यथा २०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते समयः आगच्छति तथा तथा नूतन-पीढीयाः iPhone 16 इत्यस्य विषये वार्ता अधिकाधिकं विस्तृताः भवन्ति ।

पूर्वप्रकाशनेषु उक्तं यत् अस्मिन् वर्षे iPhone इत्यस्य मानकसंस्करणस्य बाह्यविन्यासः समायोजितः भविष्यति तथा च नूतनेन पृष्ठीयकॅमेरामॉड्यूलेन सुसज्जितः भविष्यति। अधुना नवप्रकाशितैः मॉडल-फोटोभिः पुनः एतत् सामग्री सिद्धा अभवत् ।


लीक् मध्ये दर्शितचित्रेभ्यः न्याय्यं चेत्, नूतनं iPhone 16 मानकसंस्करणं लम्बवत् व्यवस्थितेन द्वय-कैमरा-संयोजनेन सुसज्जितम् अस्ति, तथा च शरीरस्य समानवर्णस्य प्रायः अण्डाकाररूपरेखा-निर्माणेन परितः अस्ति तस्मिन् एव काले पृष्ठीयकॅमेरा-मॉड्यूलस्य लघु-आकारस्य कारणात् पृष्ठ-कॅमेरा-मॉड्यूलस्य बहिः फ्लैश-सङ्घटनं स्थापितं भवति ।


तस्मिन् एव काले जूम्-इन् करणेन ज्ञायते यत् iPhone 16 मानकसंस्करणस्य अधः दक्षिणभागे एकं नूतनं बटनं अस्ति । एतत् फोटो बटनं भवितुमर्हति यत् चिरकालात् उजागरितम् अस्ति।

कथ्यते यत् एतत् नूतनं बटनं विडियो शूटिंग् कर्तुं उपयुज्यते तथा च पावर बटनस्य अधः स्थितम् अस्ति। एतत् बटनं उपयोक्तुः प्रेसस्य बलस्य परिवर्तनं ज्ञातुं शक्नोति, तथा च भिन्न-भिन्न-प्रेस-विधि-बलस्य आधारेण जूम-इन् अथवा आउट्, चित्र-ग्रहणं, अथवा फोकस-करणम् इत्यादीनि कार्याणि कर्तुं शक्नोति


वस्तुतः अस्मिन् वर्षे iPhone 16 श्रृङ्खलायाः उपकरणानां प्रादुर्भावस्य विषये वार्ता बहुवारं प्रादुर्भूताः, मूलतः सर्वेषु समानसूचनाः उक्ताः। यथा यथा नूतनानां उत्पादानाम् विमोचनसमयः समीपं गच्छति तथा तथा एतस्य अपि अर्थः अस्ति यत् नूतनस्य iPhone 16 श्रृङ्खलायाः रूपविन्यासः मूलतः निर्धारितः अस्ति ।


अस्मिन् वर्षे iPhone 16 श्रृङ्खला पूर्वपीढीयाः उत्पादानाम् समानं पङ्क्तिं निर्वाहयिष्यति, यत्र चत्वारि संस्करणाः प्रदास्यन्ति : iPhone 16 Pro Max, iPhone 16 Pro, iPhone 16 तथा iPhone 16 Plus इति

iPhone 16 मानकसंस्करणस्य Plus संस्करणस्य च अतिरिक्तं यत् नूतनं पृष्ठीयकॅमेरामॉड्यूलसमाधानं स्वीकुर्यात्, किञ्चित् उच्चस्थाने स्थितौ Pro श्रृङ्खलायन्त्रौ विद्यमानं डिजाइनसमाधानं निरन्तरं करिष्यन्ति तथापि त्रिकोणीयसमरूपतायां व्यवस्थापितं आयताकारं पृष्ठीयकॅमेरामॉड्यूलस्य उपयोगं करिष्यन्ति।


डिजाइन समायोजनस्य अतिरिक्तं नूतनस्य iPhone श्रृङ्खलायाः कार्यात्मक-अनुभव-उन्नयनं अधिक-उपयोक्तृणां केन्द्रबिन्दुः अस्ति ।

इदं ज्ञातं यत् iPhone 16 Pro श्रृङ्खलायां अधिककुशलं OLED प्रदर्शनं उपयुज्यते तथा च उज्ज्वलतरं सूक्ष्म-लेन्स-प्रौद्योगिकी भविष्यति ।

इदं TSMC इत्यस्य "N3E" वर्धितायाः 3nm प्रक्रियायाः आधारेण A18 Pro चिप्, वर्धितं न्यूरल इञ्जिनं, नूतनानां कृत्रिमबुद्धिकार्याणां समर्थनार्थं कोरस्य संख्यायां महतीं वृद्धिं च कृत्वा सुसज्जितं भविष्यति अस्मिन् Snapdragon X75 5G बेसबैण्ड् इत्यस्य उपयोगः भवति, 2TB पर्यन्तं भण्डारणं भवति, Wi-Fi 7 संयोजनं समर्थयति, तथा च ग्राफीन रेडिएटर्, धातु बैटरी आवरणं च सह नूतनं तापविसर्जनं डिजाइनं उपयुज्यते


बैटरी जीवनस्य चार्जिंगस्य च दृष्ट्या iPhone 16 Pro Max इत्यस्मिन् 4676mAh बैटरी अन्तर्निर्मितं भवितुम् अर्हति Wired चार्जिंग् 40W पर्यन्तं उन्नयनं भविष्यति, तथा च MagSafe 20W पर्यन्तं समर्थयति।

तस्मिन् एव काले एप्पल् इत्ययं iPhone-उन्नयनस्य अस्मिन् पीढौ विविध-AI-कार्यस्य समर्थनम् अपि आनयिष्यति । परन्तु एप्पल् इन्टेलिजेन्स् केवलं वर्षस्य उत्तरार्धे एव अमेरिकी-विपण्ये उपयोक्तृभ्यः बीटा-संस्करणं प्रदास्यति, एप्पल् इन्टेलिजेन्स् सिरी केवलं आङ्ग्लभाषायाः समर्थनं करोति ।


वर्तमानवार्तानुसारं iPhone 16 श्रृङ्खलायाः स्टॉकिंग् आरब्धम् अस्ति । २०२४ तमस्य वर्षस्य उत्तरार्धे एप्पल् इत्यस्य iPhone 16 इत्यस्य आदेशाः प्रायः ८७ मिलियन यूनिट् सन्ति, यत् २०२३ तमे वर्षे Apple इत्यनेन आदेशितस्य ९१ मिलियन iPhone 15 यूनिट् इत्यस्मात् न्यूनम् अस्ति ।

तदतिरिक्तं एप्पल् स्वस्य iPhone उपकरणानां कृते capacitive बटन् प्रति स्विच् करिष्यति इति सूचनाः प्राप्ताः सन्ति । नूतनं बटनं दबावस्य दबावं पश्यति तथा च स्पन्दनं जनयित्वा उपयोक्त्रे स्पर्शप्रतिक्रियाम् अयच्छति ।

तथापि वास्तविकवाहन-अनुप्रयोगानाम् विषये अद्यापि निश्चिता वार्ता नास्ति, इच्छुकाः उपयोक्तारः च स्थातुं शक्नुवन्ति ।