समाचारं

वर्षस्य प्रथमार्धे विपण्यविनियमनार्थं राज्यप्रशासनेन उपक्रमानाम् एकाग्रतायाः २८२ प्रकरणानाम् अनुमोदनं कृतम् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः चेन् लिन्) ३१ जुलै दिनाङ्के मार्केट् रेगुलेशनस्य राज्यप्रशासनात् संवाददातारः ज्ञातवन्तः यत् अस्मिन् वर्षे प्रथमार्धे मार्केट् रेगुलेशनस्य राज्यप्रशासनेन उपक्रमानाम् एकाग्रतायाः २९७ प्रकरणाः समाप्ताः, येषु २८२ प्रकरणानाम् अशर्ततया अनुमोदनं कृतम् तदतिरिक्तं आवेदकेन स्वीकृतेः अनन्तरं १४ आवेदनानि निवृत्तानि, अपि च अतिरिक्तप्रतिबन्धकशर्तैः सह तुओजिडा इलेक्ट्रिक वायर कम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य अधिग्रहणं जेएक्स मेटल कम्पनी लिमिटेड् इत्यस्य अनुमोदनं कृतम्।

निष्कर्षितप्रकरणेषु विशालबहुमतं सरलप्रकरणाः सन्ति, ते प्रारम्भिकसमीक्षापदे (स्वीकारस्य ३० दिवसाभ्यन्तरे) समाप्ताः भवन्ति । समग्रतया वर्षस्य प्रथमार्धे राष्ट्रिया अर्थव्यवस्था निरन्तरं उत्थापनं सुधरति च, घरेलुः एम एण्ड ए लेनदेनः तुल्यकालिकरूपेण सक्रियः आसीत्, राज्यस्वामित्वयुक्ताः उद्यमाः एम एण्ड ए मार्केट् मध्ये गिट्टी इत्यस्य भूमिकां निरन्तरं निर्वहन्ति स्म, निजी उद्यमस्य एम एण्ड ए विश्वासः सुधरति स्म, तथा च वास्तविक अर्थव्यवस्था निर्माण उद्योगे अधिकानि M&A लेनदेनाः आसन् ।

प्रकरणप्रकारस्य दृष्ट्या व्यावसायिकसञ्चालकसान्द्रताप्रकरणानाम् विशालः बहुभागः सरलप्रकरणाः सन्ति, ते प्रारम्भिकसमीक्षापदे बन्दाः भवन्ति अस्मिन् वर्षे प्रथमार्धे उपक्रमानाम् एकाग्रतायाः कुलम् २६२ सरलप्रकरणाः समाप्ताः, येषां भागः प्रायः ८८% अभवत्;

व्यवहारराशितः न्याय्यं चेत् प्रकरणानाम् एकः बृहत् भागः १० कोटि युआन् अधिकं भवति । १० कोटि युआन-अधिकं लेनदेनराशिं (मुद्रायां अधः समानं) व्यावसायिक-सञ्चालकानां एकाग्रतायाः १९३ प्रकरणाः आसन्, यत् १ अरब-युआन्-अधिकं लेनदेन-राशिं युक्तानां व्यावसायिक-सञ्चालकानां एकाग्रतायाः ९४ प्रकरणाः आसन् , प्रायः ३१% भागं कृतवान्;

घरेलुविदेशीयसान्द्रताप्रकारस्य दृष्ट्या घरेलु उद्यमानाम् निवेशस्य उत्साहः, क्रियाकलापः च अधिकः भवति । घरेलु उद्यमानाम् मध्ये एकाग्रताप्रकरणानाम् अत्यधिकसंख्या १७० आसीत्, यस्याः भागः प्रायः ५७% आसीत्; .

स्वामित्वसंरचनायाः दृष्ट्या राज्यस्वामित्वयुक्ताः उद्यमाः एम एण्ड ए-विपण्ये गिट्टी-भूमिकां निरन्तरं निर्वहन्ति, निजी-उद्यमाः विलय-अधिग्रहणेषु अधिकं विश्वसिन्ति, राज्यस्वामित्वयुक्तानां उद्यमानाम् निजी-उद्यमानां च मध्ये सहकारि-सहकार्यस्य अभिप्रायः अपि वर्धितः अस्ति राज्यस्वामित्वयुक्तानि उद्यमाः सम्बद्धाः १६३ एकाग्रताप्रकरणाः आसन्, येषु प्रायः ५५% भागः आसीत्, येषु प्रायः ४१% एकाग्रताप्रकरणाः आसन्, येषु प्रायः २७% भागः आसीत् विदेशीय उद्यमाः सम्मिलिताः ११९ एकाग्रताप्रकरणाः, येषां भागः प्रायः ४०% अस्ति ।

उद्योगवितरणस्य दृष्ट्या व्यवहाराः मुख्यतया वास्तविक अर्थव्यवस्थायां जनानां आजीविकायाः ​​क्षेत्रेषु च केन्द्रीभवन्ति । वास्तविक अर्थव्यवस्था निर्माण उद्योगे सर्वाधिकं प्रकरणाः सन्ति, १०१, अन्येषु उद्योगेषु प्रायः ३४% भागः अस्ति यत्र जलं, विद्युत् तथा तापनस्य उत्पादनं आपूर्तिः च, थोकविक्रयणं, वित्तं, अचलसम्पत्, सूचनाप्रौद्योगिकीसेवाः च सन्ति , परिवहनम् इत्यादि ।

व्यवहारप्रकारस्य तथा आदर्शलक्षणस्य दृष्ट्या क्षैतिजसान्द्रता सर्वाधिकं भवति, इक्विटी-अधिग्रहणम् अद्यापि मुख्यं व्यवहारप्रतिरूपम् अस्ति एकस्मिन् उद्योगे प्रतियोगिनः सम्मिलिताः १६८ क्षैतिजसान्द्रताप्रकरणाः आसन्, येषु प्रायः ५७% भागः आसीत् % । इक्विटी-अधिग्रहणरूपेण केन्द्रीकृताः १५६ प्रकरणाः आसन्, येषु संयुक्तोद्यमरूपेण केन्द्रीकृताः १४५ प्रकरणाः आसन्, येषां भागः प्रायः ४९% आसीत्;

व्यावसायिकपञ्जीकरणस्य स्थानं दृष्ट्वा संचालकानाम् एकाग्रतायां भागं गृह्णन्तः कम्पनयः विश्वस्य ३० तः अधिकेभ्यः देशेभ्यः क्षेत्रेभ्यः च आगच्छन्ति विदेशेषु उद्यमानाम् एकाग्रता मुख्यतया जापान, अमेरिका, फ्रान्स, सिङ्गापुर, यूनाइटेड् किङ्ग्डम् इत्यादयः देशाः सन्ति । चीनदेशे भागं गृह्णन्तः केन्द्रीकृतोद्यमानां पञ्जीकरणस्थानानां संख्यायाः दृष्ट्या बीजिंग, गुआङ्गडोङ्ग, झेजियांग, शाण्डोङ्ग, जियाङ्गसु च शीर्षपञ्चप्रान्ताः (नगराणि) सन्ति

सम्पादक झांग कियान

ली लिजुन् द्वारा प्रूफरीड