समाचारं

वर्षस्य प्रथमार्धे डैनोन् इत्यनेन १३.७५७ अब्ज यूरो विक्रयराजस्वं प्राप्तम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वाङ्ग जियाङ्ग) ३१ जुलै दिनाङ्के डैनोन् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य घोषणा कृता, यस्मिन् दर्शितं यत् वर्षस्य प्रथमार्धे विक्रयराजस्वं १३.७५७ अरब यूरो आसीत्, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अभवत्, यस्य विक्रयमात्रायाः पोर्टफोलियो च प्रायः २.१% वृद्धिः अभवत्, तथा च सर्वेषां सर्वेषां वर्गानां वृद्धिः प्राप्ता ।

वित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे डैनोनस्य विक्रयराजस्वं ६.९३८ अरब यूरो आसीत्, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अभवत्, यस्मिन् विक्रयस्य परिमाणं मिश्रणं च प्रायः २.९% वृद्धिं योगदानं दत्तवान्, मूल्यकारकैः च प्रायः १ वृद्धिः अभवत् % वृद्धि। फलतः वर्षस्य प्रथमार्धे विक्रयराजस्वं १३.७५७ अरब यूरो यावत् अभवत्, यत् वर्षे वर्षे प्रायः ४% वृद्धिः अभवत्, यस्मिन् विक्रयस्य परिमाणं मिश्रणं च प्रायः २.१% वृद्धिं योगदानं दत्तवान्, मूल्यकारकैः च प्रायः २% वृद्धिः अभवत् .

वर्षस्य प्रथमार्धे चीन, उत्तर एशिया, ओशिनिया च देशेषु १.८४१ अरब यूरो विक्रयराजस्वं प्राप्तम्, यत् वर्षे वर्षे ८.६% वृद्धिः अभवत् । अन्येषु प्रदेशेषु अपि भिन्न-भिन्न-वृद्धिः अभवत् । यूरोपीयक्षेत्रे ४.७८३ अरब यूरो विक्रयराजस्वं प्राप्तम्, उत्तर-अमेरिका-क्षेत्रे वर्षे वर्षे ३.३३१ अरब-यूरो-वृद्धिः प्राप्ता, लैटिन-अमेरिका-क्षेत्रे वर्षे वर्षे ३.७% वृद्धिः विक्रयराजस्वं १.५५६ अरब यूरो, वर्षे वर्षे ४.६% वृद्धिः, शेषविश्वस्य विक्रयराजस्वं २.२४६ अरब यूरो, वर्षे वर्षे ५.६% अधिकम्;

व्यापारस्य दृष्ट्या वर्षस्य प्रथमार्धे व्यावसायिकविशेषपोषणव्यापारस्य विक्रयराजस्वं ४.४१४ अरब यूरो आसीत्, यत् पेयजलस्य पेयस्य च व्यापारस्य विक्रयराजस्वं २.५५७ अरबं वर्षे वर्षे अभवत् यूरो, मूलभूतदुग्धजन्यपदार्थानाम्, संयंत्राधारितव्यापाराणां च विक्रयराजस्वं ६.७८५ अरब यूरो आसीत्, वर्षे वर्षे ३.१% वृद्धिः;

चीनीबाजारे डैनोन् द्वितीयत्रिमासे चीन, उत्तर एशिया, ओशिनिया च देशेषु १.००१ अरब यूरो विक्रयराजस्वं प्राप्तवान्, वर्षे वर्षे ८.४% वृद्धिः, यस्मिन् विक्रयस्य परिमाणं मिश्रणं च ९.४% वृद्धौ योगदानं दत्तवान्, यदा तु मूल्यकारकाणां कारणेन १% न्यूनता अभवत् । चीनीयविपण्ये प्रारम्भिकजीवनस्य पोषणस्य चिकित्सापोषणस्य च प्रमुखव्यापारद्वयं प्रतिस्पर्धात्मकविकासस्य गतिं निरन्तरं निर्वाहयति;

सम्पादक झू फेंगलान्

प्रूफरीडिंग लुसी