समाचारं

कुशलं ब्रिटिश-महिला चित्रकारा |

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलचित्रस्य जगत् अनुसृत्य प्रथमं पठितुं तारारूपेण स्थापयन्तु


फेलिसिटी गिल्

फेलिसिटी गिल्

ब्रिटिश चित्रचित्रकार

— कलायुहुआ— २.



सामाजिकमाध्यमानां सेल्फी-यष्टीनां च युगे अस्माकं स्वस्य चित्रणं किञ्चित् सतही भवितुम् अर्हति-वयं के स्मः, किं चिन्तयामः, कथं वा अनुभवामः इति अपेक्षया वयं किं कुर्मः इति विषये अधिकं केन्द्रितम्। कलाजगति चित्रकला एकः अद्वितीयः अभिव्यक्तिरूपः अस्ति यः न केवलं व्यक्तिस्य रूपं गृह्णाति, अपितु पात्रस्य आन्तरिकजगति गभीरतरं गच्छति


एकः प्रतिभाशाली निपुणः च ब्रिटिश-चित्रचित्रकारः इति नाम्ना,फेलिसिटी गिल्(Felicity Gill) तस्याः कार्ये केवलं क्षणिकक्षणात् अधिकं गृहीत्वा, तेषां सामाजिकमाध्यमेषु यत् दृश्यते तस्मात् अपेक्षया विषयस्य “सत्त्वस्य” अधिकानि पक्षाणि अधिकानि आयामानि च द्रष्टुं शक्नुमः।


फेलिसिटी गिल् इत्यस्याः स्टूडियो सुरम्यकेन्ट्-नगरे स्थितः अस्ति । सा स्वस्य अद्वितीयचित्रशैल्या, स्वपात्राणां गहनतरगुणान् गृहीतुं च विश्वप्रसिद्धा अस्ति । सा स्वस्य आलंकारिकचित्रेषु एतत् विषयं शिथिलतया निरन्तरं करोति ।


तस्याः कार्येण अपरम्परागतपद्धत्या तस्याः पात्राणां दुर्बलता, भावः च प्रकाश्यते । विचारः अस्ति यत् रङ्गस्य प्रवाहः चित्रस्य परितः दर्शकस्य नेत्रस्य मार्गदर्शनं कर्तुं शक्नोति यावत् ध्यानं कस्मिंश्चित् विशेषतायां न पतति । तस्याः चित्रेषु प्रायः शिथिला, इशाराशैली भवति यत् सा स्वपात्राणां आन्तरिकजगत् अधिकस्वतन्त्रतया सहजतया च अन्वेष्टुं, अभिव्यक्तिं च कर्तुं शक्नोति


फेलिसिटी इत्यस्याः कृतीषु पात्राणां विषये गहनं अवगमनं, सम्मानं च द्रष्टुं शक्नुमः । सा त्वचस्पर्शहस्तयोः कोमलतायाः माध्यमेन, पात्राणां नेत्रयोः व्यञ्जनयोः वा माध्यमेन पात्राणां भावाः कथाः च प्रसारयति । विस्तरेण एतत् ध्यानं भावानाम् आकर्षणं च तस्याः कृतीनां अद्वितीयं जीवनशक्तिं, आकर्षणं च ददाति ।


फेलिसिटी गिल् इत्यस्याः कलात्मकं जीवनं उपलब्धिभिः, मान्यताभिः च परिपूर्णम् अस्ति । सा केन्ट्-नगरस्य रॉयल एकेडमी, टर्नर सेण्टर फ़ॉर् कंटेम्पररी आर्ट, रॉयल सोसाइटी आफ् पोर्ट्रेट् पेंटर्स् तथा कार्क् स्ट्रीट् इत्यस्मिन् मेडिची गैलरी इत्यत्र प्रदर्शनं कृतवती अस्ति, तथैव अनेकेषु एकल-समूह-प्रदर्शनेषु भागं गृहीतवती येषु न केवलं तस्याः कलात्मक-प्रतिभायाः प्रदर्शनं कृतम् तस्याः अधिकं ध्यानं प्रशंसा च प्राप्तवान्।


फेलिसिटी बीबीसी-संस्थायाः सेलिब्रिटी-पोर्ट्रेट्-पत्रिकायां दृश्यते, ब्रिटिश-प्रधानमन्त्री बोरिस् जॉन्सन्, जॉकी-क्लबस्य सर हेनरी सेसिल्, जोआन् बेकवेल् सीबीई च इत्यादीनां अनेकानां प्रसिद्धानां चित्राणि चित्रितवती अस्ति


विशेषतः फेलिसिटी गिल् एनएचएस-नायकानां चित्राणि चित्रयितुं परियोजनायां भागं गृहीतवती । अस्मिन् परियोजनायां सा स्वस्य ब्रशस्य उपयोगेन महामारीविरुद्धे युद्धे महत् योगदानं दत्तवन्तः चिकित्साकर्मचारिणः चित्राणि अभिलेखितवती, एतानि कार्याणि न केवलं एतेषां नायकानां कृते श्रद्धांजलिः, अपितु मानवीयभावनायाः अपि श्रद्धांजलिः।







स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति