समाचारं

अस्मिन् वर्षे दुर्लभं यत् ५,००० तः अधिकाः स्टॉक्स् वर्धिताः!एताः उच्चगुणवत्तायुक्ताः कम्पनीः पुनःक्रयणं प्रारब्धवन्तः, १०० अरब युआन् इति विपण्यमूल्येन द्वौ चिप् लीडरौ च अस्मिन् सूचौ स्तः ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

ए-शेयर्स् प्रतिआक्रमणं कृतवन्तः, अतिविक्रयितप्रौद्योगिक्याः विषयाः च तीव्ररूपेण वर्धिताः ।

एकः भागः सामान्यवृद्धिं प्रारभत

जुलैमासस्य अन्तिमे व्यापारदिने ए-शेयर-विपण्ये सामान्यवृद्धिः अभवत् । शङ्घाई समग्रसूचकाङ्कः, सीएसआई ३०० सूचकाङ्कः, जीईएम सूचकाङ्कः च क्रमशः २.०६%, २.१६%, ३.५१% च वर्धिताः ।


व्यापारस्य समाप्तिपर्यन्तं रक्तानां स्टॉकानां संख्या ५,००० अतिक्रान्तवती, येन विगतत्रिमासेषु नूतनं एकदिवसीयं उच्चतमं स्तरं स्थापितं । सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारम् अस्मिन् वर्षे आरम्भात् केवलं ४ व्यापारदिनानि अभवन् येषु ए-शेयर-स्टॉक्स् ५,००० तः अधिकानि स्टॉक्-रूपेण वर्धिताः पूर्वद्वयं वारं फरवरी-मासे एकवारं च एप्रिल-मासे अभवत्

विषयाणां दृष्ट्या मानवरूपाः रोबोट्, CXO अवधारणाः, विटामिनः, सोरा अवधारणाः, वजनं न्यूनीकर्तुं औषधानि इत्यादयः अग्रणीः भवन्ति । मानवरूपिणः रोबोट् सर्वाधिकं पुनः उच्छ्रिताः, क्षेत्रसूचकाङ्कः ६% अधिकं वर्धितः । अवधारणा स्टॉक स्लिंग् शेयर्स् सत्रस्य समये 20cm दैनिकसीमाम् आहतवन्तः। तियानकी शेयर्स्, बोशी शेयर्स्, लेसाई इंटेलिजेण्ट्, MOONSHI इलेक्ट्रिक्, बेजी टेक्नोलॉजी इत्यादयः दैनिकसीमायाः १०से.मी.

समाचारानुसारं औद्योगिकरोबोट-उद्योगस्य मानकीकृत-प्रबन्धनं अधिकं सुदृढं कर्तुं उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन "औद्योगिकरोबोट-उद्योगस्य मानकीकृत-स्थितयः" तथा "औद्योगिक-रोबोट्-उद्योगस्य मानकीकृत-प्रबन्धन-कार्यन्वयन-उपायानां" संशोधनं कृत्वा " औद्योगिक रोबोट उद्योग मानकीकृतस्थितयः (२०२४ संस्करणम्)" ” तथा “औद्योगिकरोबोट उद्योगस्य मानकीकृतस्थितीनां प्रबन्धनार्थं कार्यान्वयनपरिहाराः (२०२४ संस्करणम्)” इति । दस्तावेजस्य नूतनं संस्करणं २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् कार्यान्वितं भविष्यति ।

लोकप्रियः वृषभस्य स्टॉकः डुबकी मारति

यदा केचन अतिविक्रीताः विषयाः पुनः उत्थापिताः, स्वायत्तवाहनचालनविषयेषु सम्बद्धाः बहवः लोकप्रियाः स्टॉकाः तीव्ररूपेण पतिताः । जिन्जियाङ्ग ऑनलाइन, फोक्सवैगन पब्लिक यूटिलिटीज, यानाओ शेयर्स्, डायनामिक ज़िन्के, फेइलिक्स, अङ्काई बस इत्यादीनां शेयर्स् अद्य तीव्ररूपेण पतिताः।

जिन्जियाङ्ग ऑनलाइन प्रारम्भिकव्यापारे दैनिकसीमायाः गोतां कृतवान्, व्यापारस्य अन्ते समीपे निम्नसीमाम् आहत्य "आकाशं तलम्" इति कथानकं मञ्चितवान्, ९.१५% च बन्दः अभवत् अद्य फोक्सवैगन यूटिलिटीजः दैनिकसीमायां उद्घाटिता, सत्रस्य समये दैनिकसीमां च मारितवान्, ९.११% न्यूनीकृतः।


जिन्जियांग ऑनलाइन इत्यनेन ३० जुलै दिनाङ्के सायं जोखिमचेतावनी जारीकृता यत् कम्पनी अवगता अस्ति यत् स्मार्ट टैक्सी इत्यस्य अवधारणायाः विषये अद्यतने काले उच्चं मार्केट् ध्यानं प्राप्तम् अस्ति सम्प्रति कम्पनीयाः केचन सम्बद्धाः जिन्जियांग किरायेण कम्पनयः प्रासंगिकाः भागिनः च निर्दिष्टक्षेत्रेषु कार्यं कुर्वन्ति जियाडिंग्-मण्डले तथा शङ्घाई-नगरस्य लिङ्गङ्ग-नव-नगरे बुद्धिमान्-जाल-सम्बद्धानां मानवरहित-टैक्सी-यानानां प्रदर्शन-सञ्चालन-क्रियाकलापाः कृताः । उपर्युक्ताः प्रदर्शनसञ्चालनक्रियाकलापाः अद्यापि प्रयोगात्मकपदे एव सन्ति तथा च मूलतः कोऽपि राजस्वं न जनयन्ति भविष्ये व्यावसायिकविकासे अद्यापि अनिश्चितता वर्तते।

७०० तः अधिकाः कम्पनयः पुनः क्रयणस्य घोषणां प्रकटितवन्तः

पूंजीबाजारे मूलभूतसंस्थागतव्यवस्थारूपेण शेयरपुनर्क्रयणं पूंजीसंरचनायाः अनुकूलनं, कम्पनीयाः निवेशमूल्यं निर्वाहयितुम्, निवेशकप्रतिफलतन्त्रे सुधारणे च भूमिकां निर्वहति घोषणायाः तिथ्याः आधारेण गणितस्य डाटाबाओ इत्यस्य आँकडानुसारं जुलाईमासात् आरभ्य ए-शेयर-बाजारे ७०० तः अधिकाः कम्पनयः पुनर्क्रयणप्रगतेः सम्बद्धानि घोषणां प्रकटितवन्तः, यत्र कुलपुनर्क्रयणराशिः प्रायः १६ अरब युआन् अस्ति

अत्र ७२ कम्पनयः सन्ति येषां पुनर्क्रयणराशिः ५ कोटि युआन् इत्यस्मात् अधिका अस्ति । एताः कम्पनयः मुख्यतया औषध-जैविक-विद्युत्-विद्युत्-विद्युत्-उपकरणयोः, खाद्य-पेय-उद्योगेषु, यांत्रिक-उपकरण-उद्योगेषु च वितरिताः सन्ति तेषु औषध-जैविक-उद्योगे सर्वाधिकं शॉर्टलिस्ट्-कृतानि कम्पनयः सन्ति

Baosteel Co., Ltd. इत्यस्य पुनर्क्रयणस्य सर्वाधिकं राशिः अस्ति जुलाईमासात् आरभ्य, कम्पनी पुनर्क्रयणसम्बद्धौ घोषणां कृतवती, यत्र कुलपुनर्क्रयणराशिः 626 मिलियन युआन् अस्ति। कम्पनी विश्वस्य कार्बन इस्पातस्य सम्पूर्णतमविविधताभिः सह इस्पातकम्पनीषु अन्यतमा अस्ति २०२३ तमे वर्षे निर्यातस्य आदेशानां संख्या अभिलेखात्मकं उच्चतां प्राप्तवती, यत्र कुललाभः १५.०९ अरब युआन् अभवत्, तस्याः परिचालनप्रदर्शनं च प्रथमस्थानं प्राप्तवान् घरेलु उद्योग। जुलैमासात् पूर्वं कम्पनी बहुविधपुनर्क्रयणप्रगतेः घोषणां कृतवती आसीत्, यत्र वर्षे कुलपुनर्क्रयणराशिः १.३ अरब युआन् अधिका अभवत् ।


शीर्षस्थाने पुनः क्रयणराशिषु CATL, SF Holding, Huanjia, Ecovacs, C&D Holdings इत्यादयः सन्ति ।

गौणविपण्यस्य प्रदर्शनात् न्याय्यं चेत्, पुनःक्रयणकाले केषाञ्चन कम्पनीनां शेयरमूल्यानि वर्धितानि । डाटाबाओ इत्यस्य आँकडानुसारं ३१ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं जुलाईमासात् आरभ्य अष्टानां कम्पनीनां शेयरमूल्यानि १०% अधिकं वर्धितानि सन्ति, यत्र राष्ट्रियप्रौद्योगिकी, फार्मारोन् रसायनानि, हैगुआङ्ग सूचना, असिमकेम्, लिकुन् इत्यादयः अग्रणीः सन्ति सञ्चितलाभः ।

११ कम्पनीनां आशाजनकं परिणामः अस्ति

केचन ब्लू चिप् स्टॉक्स् अतिविक्रयिताः भवन्ति

उद्योगस्य पुनर्प्राप्तिः, परिचालनदक्षतायाः सुधारः, परियोजनानियुक्तिः इत्यादिभिः विविधैः कारकैः प्रभाविताः केषाञ्चन कम्पनीनां वर्षस्य प्रथमार्धे आशाजनकाः परिणामाः सन्ति कार्यप्रदर्शनपूर्वसूचनासु शुद्धलाभस्य निम्नसीमायाः आधारेण गणितस्य डाटाबाओतः आँकडानुसारं (यदि न्यूनसीमा नास्ति तर्हि घोषितमूल्यं प्रयुक्तं भविष्यति), ११ कम्पनयः सन्ति येषां शुद्धलाभः वर्षे वर्षे (टर्निंग् सहितम्) वर्धितः हानिः लाभरूपेण) वर्षस्य प्रथमार्धे । 100 अरब युआन् इति विपण्यमूल्यं युक्तौ चिप् लीडरौ वेल्, हैगुआङ्ग इन्फॉर्मेशन च इति सूचीयां सन्ति ।


वैलस्य शुद्धलाभवृद्धिः प्रथमस्थाने अस्ति । रिपोर्टिंग् अवधिमध्ये मार्केट्-माङ्गं निरन्तरं पुनः प्राप्तवती तथा च उच्चस्तरीय-स्मार्टफोन-बाजारे कम्पनीयाः उत्पाद-प्रवर्तनेन तथा च वाहन-बाजारे स्वायत्त-ड्राइविंग-अनुप्रयोगानाम् निरन्तरं प्रवेशेन सह कम्पनीयाः परिचालन-आयस्य महती वृद्धिः अभवत्

जुनेयाओ विमानसेवा वर्षस्य प्रथमार्धे शुद्धलाभः ४५ कोटितः ५५ कोटिपर्यन्तं युआन् यावत् भविष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे ४५९.९०% तः ५८४.३२% यावत् वर्धते वर्षस्य प्रथमार्धे वसन्तमहोत्सवस्य अन्येषु अवकाशदिनेषु च यात्रायाः माङ्गल्याः वृद्धेः लाभः, तथैव अन्तर्राष्ट्रीयमार्गानां नूतन उद्घाटनस्य पुनः आरम्भस्य च लाभः, घरेलु-अन्तर्राष्ट्रीय-यात्री-कारोबारः, यात्रिक-भार-कारकाः च वर्षे वर्षे वर्धिताः , तथा च गतवर्षस्य समानकालस्य तुलने कम्पनीयाः शुद्धलाभस्य महती वृद्धिः अभवत् ।

युटोङ्ग ऑप्टिकल इत्यस्य अपेक्षा अस्ति यत् वर्षस्य प्रथमार्धे शुद्धलाभः ८१ मिलियन युआन् तः ९१ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे २००.७४% तः २३७.८७% यावत् वर्धते रिपोर्टिंग् अवधिमध्ये कम्पनी प्रथमत्रिमासे एव स्वस्य उत्तमप्रारम्भं निरन्तरं कृतवती पारम्परिकसुरक्षालेन्सस्य, वाहनस्य लेन्सस्य, काचस्य अगोलाकारस्य लेन्सस्य च अन्येषां वाहनस्य प्रकाशिकघटकानाम्, दर्पणरहितस्य छायाचित्रणस्य इत्यादीनां व्यावसायिकमात्रायां वृद्धिः अभवत्, परिचालन-आयः वर्धितः, सकललाभः च अभवत् मार्जिन पुनः उच्छ्रित।

उपर्युक्तेषु ११ कम्पनीषु आशाजनकप्रदर्शनपूर्वसूचनाभिः सह तेषु केचन पूर्वमेव न्यूनमूल्यांकनस्तरं प्राप्तवन्तः सन्ति । डाटाबाओ-संस्थायाः आँकडानुसारं ३१ जुलै-दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं षट्-कम्पनीनां रोलिंग्-मूल्य-उपार्जन-अनुपातः २० गुणात् न्यूनः आसीत्, यथा योङ्गताई-ऊर्जा, शानिङ्ग्-इण्टरनेशनल्, जोवो-ऊर्जा, झोङ्ग्वेई-ऊर्जा, टोङ्ग्ली-रिशेङ्ग्, लिउगोङ्ग् च योङ्गताई ऊर्जायाः रोलिंग प्राइस-टू-अर्निङ्ग् रेशियो १०.५६ गुणान् अस्ति, यत् न्यूनतमस्थाने अस्ति ।

शेयरमूल्यप्रवृत्तितः न्याय्यं चेत् केषाञ्चन कम्पनीनां शेयरमूल्यानि पूर्वमेव अतिविक्रयितस्थाने सन्ति । डाटाबाओ इत्यस्य आँकडानां अनुसारं वर्षस्य उच्चबिन्दुना सह तुलने ५ स्टॉकानां नवीनतमसमापनमूल्यं २०% अधिकं पुनः प्राप्तम् अस्ति, यथा झोङ्ग्वेई शेयर्स्, टोङ्गली रिशेङ्ग्, शानिङ्ग् इन्टरनेशनल्, योङ्गताई ऊर्जा, जुनेयाओ एयरलाइन्स् च

झोङ्ग्वेई-शेयरेषु अद्यत्वे सर्वाधिकं पश्चात्तापः अस्ति कम्पनी विश्वस्य प्रमुखा त्रिगुणात्मकपूर्ववर्ती उद्योगस्य नेता अस्ति तथा च २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २४ दिनाङ्के सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् । सूचीकरणात् पूर्वं तीव्रवृद्धिं अनुभवित्वा विगतवर्षद्वये कम्पनीयाः विकासस्य दरः महतीं मन्दः अभवत् । २०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः वर्षे वर्षे २६.१५% वर्धितः, तस्याः सूचीकरणात् परं समानकालस्य कृते नूतननिम्नस्तरं प्राप्तवान् । ऐतिहासिक उच्चतायाः तुलने कम्पनीयाः नवीनतमं समापनमूल्यं ८०% पुनः अनुसृत्य अस्ति, यत् ऐतिहासिकतलपरिधिषु अस्ति ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : ज़ी यिलान्

प्रूफरीडिंग : झू तियानटिंग

दत्तांशनिधिः