समाचारं

लेई जूनः - एतत् ज्ञायते यत् निवेशकाः सर्वदा अङ्गुलीः दर्शयन्ति गतवर्षे अहं मद्यस्य मेजस्य समीपे हे क्षियाओपेङ्ग् इत्यस्मै क्षमायाचनां कृतवान्।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् ब्लोगरः ली क्षियाङ्गः अद्य लेई जुन् इत्यनेन सह साक्षात्कारस्य विडियो प्रकाशितवान्। समाचारानुसारं एप्रिल-मासस्य १० दिनाङ्के एषः भिडियो गृहीतः, साक्षात्कारः च प्रायः ४ घण्टाः यावत् अभवत् ।

 

तस्मिन् भिडियायां लेई जुन् इत्यनेन उक्तं यत् सः व्यक्तिगतदृष्ट्या कारस्य निर्माणं कर्तुम् इच्छति एव नास्ति सः कम्पनीयाः अन्तः कारनिर्माणविषये द्वौ चर्चां अपि आरब्धवान्, परन्तु सः ताभ्यां वीटो कृतवान् कारस्य निर्माणम् । एकः निर्देशकः पृष्टवान् यत् सभायां चर्चायाः समये लेई जुन् इत्यनेन सर्वे अवदन् यत् पश्चात् लेई जुन् एकं दलं निर्माय मासत्रयं यावत् शोधं कृतवान् परिवर्तनं जातम्, तथा च मोबाईलफोनाः काराः च एकीकृताः सन्ति .

लेइ जुन् इत्यनेन अपि उल्लेखः कृतः यत् "एतत् निष्पद्यते यत् अहं निवेशकः अस्मि। अहं अङ्गुलीः दर्शयन् मन्ये यत् अहं बहु उत्तमः अस्मि। अहो, क्षियाओपेङ्ग्, भवान् भ्रष्टः अस्ति। ली बिन्, भवतः किमपि दोषः अवश्यमेव अस्ति। निवेशकाः मम सदृशाः जनाः एव सन्ति।" , ते च वास्तवतः न अवगच्छन्ति, मया गतवर्षस्य अन्ते He Xiaopeng इत्यनेन सह पेयं पिबितम्, अहं भवन्तं क्षमायाचनां कर्तुम् इच्छामि अज्ञानम्।किन्तु पश्चात् अहं ज्ञातवान् यत् भवान् अद्यापि सुन्दरं कार्यं कृतवान् , वयं मद्यमेजस्य समीपे तस्य विषये चर्चां कृतवन्तः, अतः अहं भवद्भ्यः अतीव औपचारिकरूपेण एक्स्प्रेस् कृतज्ञतां प्रकटयितुम् इच्छामि स्म।"