समाचारं

किङ्ग् राजवंशस्य उत्तरार्धे एकेन बहुमुखी चित्रकारेन परिदृश्यचित्रकला︱लु हुइशान् इत्यस्य चित्राणि

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लु हुई : (१८५१-१९२०), किङ्ग् राजवंशस्य उत्तरार्धे चीनगणराज्यस्य आरम्भे च उत्कृष्टः चित्रकारः स्वस्य गहनकला उपलब्धिभिः अद्वितीयव्यक्तित्वस्य आकर्षणेन च चीनीयचित्रकलायां चिह्नं त्यक्तवान् यद्यपि सः स्वजीवने विवर्तनानि गतः तथापि सः कदापि कलायाः अनुसरणं प्रेम च न त्यक्तवान् तस्य कलात्मकाः उपलब्धयः न केवलं तस्य उत्तमचित्रकलाकौशलेन, अपितु परम्परायाः नवीनतायाः च गहनबोधेन, एकीकरणे च प्रतिबिम्बिताः सन्ति



लु हुई, यस्य मूलनाम Youhui, सौजन्यनाम Lianfu, उपनाम च Suosou, मूलतः Wujiang, Jiangsu प्रान्तस्य सः बाल्यकालात् एव सुलेखस्य चित्रकलायां च प्रबलरुचिं प्रतिभां च दर्शितवान् सः अल्पवयसि एव सिविलसेवापरीक्षाउद्योगस्य अध्ययनं कृतवान्, प्रथमं विद्वानप्रवेशपरीक्षायां प्रथमस्थानं प्राप्य स्वप्रतिभां दर्शितवान् तथापि ताइपिङ्ग-क्रीडायां पितुः पूर्वभागित्वस्य कारणात् सः शीर्षस्थानं प्राप्नुयात् सेना, सः राजनैतिकभंवरस्य अयुक्ततया संलग्नः आसीत्, तस्य प्रसिद्धिमार्गस्य च आकस्मिकः समाप्तिः अभवत् । यद्यपि एषा घटना तस्य आधिकारिकवृत्तिप्रवेशस्य अवसरं नष्टवती तथापि अप्रत्याशितरूपेण तया सः विशालकलाजगति धक्कायितवान् ।



दैवस्य मोक्षबिन्दुस्य सम्मुखे लु हुई विषादं न अनुभवति स्म अपितु सः स्वस्य सर्वं उत्साहं ऊर्जां च सुलेखस्य चित्रकलायां च समर्पितवान् । सः लियू डेलिउ इत्यस्य अधीनं पुष्पेषु, फलेषु, पंखेषु च विशेषज्ञतां प्राप्य अध्ययनं कृतवान्, तस्य कौशलं अधिकाधिकं परिष्कृतं जातम्, "उत्तम-आर्किड्" इति प्रसिद्धिं च अर्जितवान् । कला-अनुसरणस्य मार्गे लु हुई न केवलं यत्नशीलः कर्मठः च आसीत्, अपितु प्रकृतेः अवलोकने, प्रेरणा-आकर्षणे च उत्तमः आसीत् । यदृच्छया सः एकस्य भिक्षुस्य मन्दिरस्य समीपं गत्वा अष्टादश-अर्हतानां प्रतिमाः दृष्टवान् तेषां व्यञ्जनानि च सजीवाः आसन् सः तत्क्षणमेव तान् कागद-मसिभिः अनुसन्धानं कृतवान् प्रतिमानां विषये अपि तस्य अवगमनं गभीरं कृतवान् ।



लु हुई इत्यस्य कलात्मकजीवने वु दहान इत्यनेन सह तस्य साक्षात्कारः निःसंदेहं महत्त्वपूर्णः मोक्षबिन्दुः आसीत् । तस्मिन् समये प्रसिद्धः संग्राहकः पारखी च इति नाम्ना वु दहानस्य संग्रहः आश्चर्यजनकरूपेण समृद्धः आसीत्, यः ताङ्ग-सोङ्ग-वंशात् आरभ्य युआन्-मिंग-वंशपर्यन्तं भवति स्म तयोः समानरुचिः इति कारणेन गभीरमैत्री अभवत् लु हुई एतत् अवसरं स्वीकृत्य निकटतया प्रामाणिकप्राचीनचित्रं बहूनां द्रष्टुं प्रतिलिपिं च कर्तुं समर्थः अभवत्, येन निःसंदेहं तस्य भविष्यस्य कलात्मकसृष्टेः कृते समृद्धं पोषणं प्रेरणा च प्राप्ता वू दहानस्य प्रभावेण लु हुई इत्यस्य कलात्मकदृष्टिः विस्तृता अभवत् तथा च तस्य कौशलं अधिकं परिष्कृतं जातम्, क्रमेण स्वस्य अद्वितीयशैली निर्मितवती या प्रबलः, सुरुचिपूर्णः, अनाड़ी, गहनः च अस्ति



लु हुई जीवनपर्यन्तं याङ्गत्से-नद्याः दक्षिणदिशि स्थितेभ्यः जलनगरेभ्यः आरभ्य त्रि-हुनान्-चतुर्णां नद्यः यावत्, ततः लिआओडोङ्ग-नगरस्य मनोरमस्थानपर्यन्तं बहुधा यात्रां कृतवान्, तस्य पदचिह्नानि याङ्गत्से-नद्याः उत्तरदिशि सर्वत्र आसन् एते समृद्धाः यात्रानुभवाः न केवलं तस्य क्षितिजं विस्तृतं कृतवन्तः, अपितु तस्य कलात्मकसृष्टिसामग्री अपि समृद्धवन्तः । यात्रायाः कालखण्डे सः प्रकृतेः सौन्दर्यं हृदयेन अनुभूय यत् दृष्टं अनुभूयते च तत् स्वस्य ब्रशकार्यं कृत्वा एकीकृत्य तस्य चित्रेषु गहनं पारम्परिकं धरोहरं कृत्वा अद्यापि सजीवं जीवनशक्तिं धारयति स्म



मध्ययुगस्य अनन्तरं लु हुई सुझौ-नगरं प्रत्यागत्य चित्रकलायां एकाग्रतां कृतवान्, तस्मिन् एव काले सः उपलेखानां, शिलालेखानां च अध्ययनं कृतवान् । सः न केवलं कलायां उत्कृष्टानि उपलब्धयः कृतवान्, अपितु तस्य दर्जनशः अनुयायिनः अनुयायिनः आसन्, किङ्ग्-वंशस्य उत्तरार्धे चीनगणराज्यस्य आरम्भे च जियांग्नान्-चित्रवृत्तस्य कृते उत्कृष्टकलाकारानाम् एकं समूहं संवर्धितवान् तस्य अध्यापनं न केवलं कौशलशिक्षणं प्रति केन्द्रितं भवति, अपितु कलाप्रेमस्य, दृढतायाः च, परम्परायाः नवीनतायाः च गहनबोधस्य च उपरि बलं ददाति




लु हुई इत्यस्य कलात्मकाः उपलब्धयः बहुधा स्वीकृताः प्रशंसिताः च सन्ति । तस्य परिदृश्यचित्रं, पितृसत्तात्मकशैल्याः "चत्वारः राजानः" अपि प्रतिपादने सृजनात्मकाः यथार्थाः च सन्ति सः "किङ्ग्-वंशस्य उत्तरार्धे, चीनगणराज्यस्य आरम्भे च पुरातनः जियाङ्गनान् चित्रकारः" इति नाम्ना प्रसिद्धः अस्ति । हुआङ्ग बिन्होङ्ग् इत्यनेन चित्रे नवमित्रेषु प्रथमः इति अपि सूचीकृतः, "तस्य नाम शीघ्रं प्राप्तः, परिदृश्यचित्रकलायां चतुर्णां स्वामीषु अन्यतमः, विशेषतः च प्रतिपादने यथार्थवादी" इति प्रशंसाम् अकरोत् लु हुई इत्यस्य चित्राणि न केवलं तस्य व्यक्तिगतकलाप्रतिभायाः प्रदर्शनं, अपितु चीनीयपारम्परिकसंस्कृतेः भावनायाः, तत्कालीनशैल्याः च सजीवचित्रणम् अपि अस्ति
लु हुई इत्यस्य जीवनं कलानां अविरामं अनुसरणस्य जीवनं जीवनस्य गहनबोधस्य जीवनं च आसीत् । तस्य कलात्मकाः उपलब्धयः व्यक्तित्वस्य आकर्षणं च, तस्य लिखितदृश्यानि इव, वर्षाणां बप्तिस्मायाः अनन्तरम् अपि उज्ज्वलतया प्रकाशन्ते, येन भविष्यत्पुस्तकानि अग्रे गन्तुं, कलामार्गे अन्वेषणं, अनुसरणं च कर्तुं प्रेरयन्ति



















































































































































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।