समाचारं

नेटवर्क् एंकर्स् आधिकारिकतया नूतनः राष्ट्रियव्यवसायः अभवन्, प्रासंगिकराष्ट्रीयनीतिलाभान् च प्राप्नुवन्ति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन राज्यप्रशासनेन विपण्यविनियमनब्यूरो च सह मिलित्वा आधिकारिकतया नूतनराष्ट्रीयव्यवसायरूपेण ऑनलाइन-एंकर-इत्येतत् योजितम् "राष्ट्रीयरूपेण निर्धारितव्यावसायिकवर्गीकरणे" स्थापितः अस्ति । मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन पूर्वं जारीकृते "नवीनव्यावसायिकप्रशिक्षणस्य सुदृढीकरणस्य सूचना" इत्यनेन सूचितं यत् नवीनव्यावसायिकव्यावसायिकाः राष्ट्रियव्यावसायिककौशलप्रशिक्षणसहायता तथा व्यावसायिककौशलमूल्यांकनसहायता इत्यादीनां प्रासंगिकनीतिलाभानां, तथैव करियरविकासस्य च आनन्दं लब्धुं शक्नुवन्ति उच्चकुशलप्रतिभानां व्यावसायिक-तकनीकी-प्रतिभानां च।

लघु-वीडियो-लाइव-प्रसारण-मञ्चानां निरन्तर-एकीकरणेन वास्तविक-अर्थव्यवस्थायाः च सह कुआइशौ-इत्यादीनां मञ्चैः सामान्यजनानाम् कृते बृहत्-परिमाणेन रोजगारस्य अवसराः, करियर-विकल्पाः च प्रदत्ताः सन्ति "2023 Kuaishou Live Broadcasting Ecosystem Report" इत्यनेन ज्ञायते यत् Kuaishou इत्यस्य लाइव प्रसारणवर्गाः 425 यावत् अभवन्, तथा च उच्चगुणवत्तायुक्तानां एंकरानाम् संख्या 100 गुणाधिकं वर्धिता अस्ति, येन जीवनस्य सर्वेषु क्षेत्रेषु नूतना जीवनशक्तिः प्रविष्टा अस्ति

चीनीयकार्मिकविज्ञानस्य अकादमीयाः शोधकर्त्ता फन् वेइ इत्यनेन उक्तं यत् नूतनानां व्यवसायानां अर्थः नूतनानां रोजगारवृद्धिबिन्दवः सन्ति, अद्यापि विकासाय महती सम्भावना, स्थानं च अस्ति। मानवसंसाधन-सामाजिकसुरक्षाविभागेन नूतनानां व्यवसायानां समये घोषणा अभ्यासकारिणां मध्ये पहिचानस्य, स्वामित्वस्य, लाभस्य च भावः वर्धयितुं शक्नोति, प्रतिभादलस्य उच्चगुणवत्तायुक्तं विकासं च प्रवर्धयितुं शक्नोति।

संजाल-अङ्करः सामान्यजनानाम् कृते बृहत्-परिमाणेन रोजगारस्य अवसरान् प्रदाति

"चीन ऑनलाइन श्रव्यदृश्यविकाससंशोधनप्रतिवेदनम् (२०२४)" दर्शयति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं सम्पूर्णे संजाले लघुवीडियोखातानां कुलसंख्या १.५५ अरबं यावत् अभवत्, व्यावसायिकएंकरानाम् संख्या १५.०८ मिलियनं यावत् अभवत् ऑनलाइन एंकरिंग् देशे नूतनः व्यवसायः जातः, यः न केवलं वास्तविकतायाः अनुकूलनम् अस्ति, अपितु अस्य व्यवसायस्य उत्तमविकासाय अपि अनुकूलः अस्ति

"ग्रामे चू क्यूई" (वास्तविकनाम हुआङ्ग डोङ्ग्ये) ८० तमस्य दशकस्य उत्तरार्धस्य पीढी अस्ति, यस्याः जन्म जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरस्य मत्स्यग्रामे अभवत् । बाल्ये मम परिवारः अतीव दरिद्रः आसीत्, अहं पूर्वमेव कार्यं कर्तुं बहिः अगच्छम् । २०१८ तमे वर्षे अहं कुआइशौ इत्यस्य सम्पर्कं प्राप्य जीवनस्य अभिलेखनार्थं लघु-वीडियो-प्रयोगं शिक्षितुं आरब्धवान्, अनन्तरं च ऑनलाइन-एङ्करः अभवम् । लाइव प्रसारण ई-वाणिज्य लोकप्रियतां प्राप्तस्य अनन्तरं चू क्यूई इत्यनेन ई-वाणिज्यरूपेण परिवर्तनस्य निर्णयः कृतः तथा च विक्रयणार्थं बहवः समुद्रीभोजनाः उत्पादाः सन्ति सः समुद्रतटे वास्तविकजीवनस्य अभिलेखनं कृत्वा ६० लक्षं तः अधिकान् प्रशंसकान् जित्वा सम्पूर्णं ग्रामं ३० कोटिविशेषसमुद्रीभोजनपदार्थानाम् विक्रयणं कृतवान् ।

"लाइव स्ट्रीमिंग् ई-वाणिज्यम् अस्मान् पर्वतानाम् समुद्रस्य च आनन्दं प्राप्तुं नूतनं मार्गं प्रदाति। वयं परितः ग्रामेषु चतुर्णां पञ्चशतानां गृहेषु सह कार्यं कृतवन्तः यत् 'किफायती', 'ताजगी' च अधिकतमं कथं करणीयम् इति चिन्तयितुं उपयोक्तृभ्यः च कथं प्रदातुं शक्यते with ' A good and inexpensive life." अद्यत्वे हुआङ्ग डोङ्ग्ये हैप्पी विलेज् इत्यस्य नेता अभवत्, तस्य कथा च कोटिकोटि-अनलाईन-एङ्कर्-इत्यस्य प्रतिरूपः अस्ति

चीनस्य रेनमिन् विश्वविद्यालये चीनस्य रोजगारस्य जनानां आजीविकायाः ​​च संस्थायाः "Live Broadcast Platform Employment Value Report (2023)" इति ज्ञायते यत् 2023 तमस्य वर्षस्य अन्ते कुआइशौ मञ्चेन 40.22 मिलियनं रोजगारस्य अवसराः प्राप्ताः सन्ति employment shows digital professionalization, live broadcast industrialization, अत्र चत्वारि लक्षणानि सन्ति: रोजगारस्य लोकप्रियीकरणं बृहत्-परिमाणस्य रोजगारस्य च।

नेटवर्क् एंकर इत्यादीनां नूतनानां व्यवसायानां पर्याप्तं परिमाणं रोजगारस्य अवशोषणं कृतम् अस्ति, तेषां मूल्यं सामाजिकरोजगारजलाशयस्य रूपं अधिकं समृद्धं कर्तुं तथा च रोजगारदबावस्य सामना कर्तुं समग्रसमाजस्य लचीलतां वर्धयितुं प्रतिबिम्बितम् अस्ति

चीनस्य रेनमिन् विश्वविद्यालयस्य चीनस्य रोजगार-आजीविका-संस्थायाः उपनिदेशकः झोउ गुआङ्गसु इत्यस्य मतं यत् आपूर्तिपक्षतः लघु-वीडियो-सजीव-प्रसारणैः, नवीन-उत्पादकता-निर्माण-सम्बन्धानां विशिष्ट-प्रतिनिधित्वेन, न केवलं बृहत्-सङ्ख्यायाः जन्म अभवत् नवीनव्यापारस्वरूपेषु, परन्तु अङ्कीकृतपारम्परिकव्यापारस्वरूपेषु अपि सशक्तिकरणस्य उन्नयनस्य परिणामः अभवत् यत् रोजगारस्य पर्याप्तविस्तारः अभवत् । माङ्गपक्षतः लाइव स्ट्रीमिंग् ई-वाणिज्येन प्रतिनिधित्वेन नूतनव्यापारप्रतिमानेन निवासिनः उपभोगमागधायां बृहत्परिमाणेन वृद्धिः कृता, यत् कुलसामाजिकमागधस्य विस्तारद्वारा रोजगारमागधायाः विस्ताराय प्रसारितम् अस्ति

"Live Broadcasting+" इति लाइव प्रसारण-उद्योगस्य तीव्रविकासं प्रवर्धयति

ऑनलाइन एंकर आधिकारिकतया "राष्ट्रीयरूपेण निर्धारितव्यावसायिकवर्गीकरणे" प्रवेशं कृतवान्, यत् ऑनलाइन एंकर-अभ्यासकानां व्यावसायिक-अन्तर्त्वस्य भावः अधिकं वर्धयिष्यति व्यक्तिगतवृत्तिवृद्धेः मूल्यं ज्ञातुं अतिरिक्तं सर्वेषां वर्गानां विकासे नूतनजीवनशक्तिं अपि प्रविशति ।

कुआइशौ इत्यस्य प्रथमत्रिमासे २०२४ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं कुआइशौ इत्यस्य सजीवप्रसारणस्य ई-वाणिज्यस्य परिमाणं एकं खरबं अतिक्रान्तम् । प्रथमे त्रैमासिके कुआइशौ ई-वाणिज्य जीएमवी वर्षे वर्षे २८.२% वर्धमानं २८८.१ अरब युआन् यावत् अभवत् कुआइपिन् कृते प्रस्तुतीकरणं वर्षे वर्षे १८०% अधिकं वर्धितम् आदर्शगृहं देशे सर्वत्र १०० तः अधिकानि स्थानानि कवरयति।एआइजीसी विपणनसामग्रीणां दैनिकं शिखरं उपभोगः एककोटियुआन् भवति । यथा यथा "Live Broadcasting+" मॉडल् उद्योगे अधिकं प्रविशति तथा तथा बहुभिः उद्योगैः परिचालनदक्षतायां पुनरावर्तनीयविकासे च सुधारः प्राप्तः

कैपिटल यूनिवर्सिटी आफ् इकोनॉमिक्स एण्ड बिजनेस इत्यस्य श्रम अर्थशास्त्रस्य विद्यालयस्य सहायकप्रोफेसरः चीनस्य नवीनरोजगारनिर्माणसंशोधनकेन्द्रस्य निदेशकः च झाङ्ग चेङ्गगङ्ग इत्यस्य मतं यत् ऑनलाइन लाइव प्रसारणस्य वास्तविकसमयस्य, अन्तरक्रियाशीलस्य, सुलभस्य च प्रकृत्या विकासस्य अवसराः प्राप्ताः विभिन्न उद्योगानां तथा पारम्परिकव्यापारप्रतिमानानाम् उपभोक्तृणां च पुनः आकारं दत्तवान् व्यवहारः अनेकेषां उद्योगानां प्रारूपं परिवर्तयति। केवलं कतिपयेषु वर्षेषु लाइव ई-वाणिज्यम्, ग्रामीणपुनरुत्थानम्, शिक्षाप्रशिक्षणं, विपणनम्, कलात्मकप्रदर्शनं, अनुभवस्थापनं, व्यावसायिकपरामर्शं च इत्यादिषु विविधक्षेत्रेषु ऑनलाइन-लाइव-प्रसारणं प्रकाशितम् अस्ति

यदा अधिकाधिकाः नूतनाः व्यवसायाः व्यक्तिगतपरिचयस्य राष्ट्रियमान्यतायाः च मध्ये "द्विपक्षीयं दौर्गन्धं" साक्षात्कर्तुं समर्थाः भविष्यन्ति तदा एतेन न केवलं कतिपयानां उद्योगानां विकासाय लाभः भविष्यति, अपितु समग्ररूपेण रोजगारजलाशयस्य गभीरता, विस्तारः च वर्धते , व्यक्तिभ्यः समाजाय च अधिकं लाभं प्रदातुं जोखिमं सहितुं क्षमता।