समाचारं

"Meow Meow vs. the Leftovers" आधिकारिकतया विमोचितं भवति Zombie आक्रमणस्य प्रतिरोधे Meow Meows इत्यनेन सह सम्मिलितं भवन्तु!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Meow Meow vs. The Leftovers" इति एकः अद्वितीयः पिक्सेल-शैली-गोपुर-रक्षा-क्रीडा अस्ति यः चतुराईपूर्वकं वास्तविकसमय-रणनीतिं, मैच-3-यान्त्रिकं च संयोजयति । पारम्परिकगोपुररक्षाक्रीडाभ्यः भिन्नः "Meow Meow vs. the Leftovers" इत्यस्मिन् संसाधनस्य अधिग्रहणं क्रीडायां "Match 3" इति गेमप्ले इत्यनेन सह निकटतया सम्बद्धम् अस्ति क्रीडायाः मुख्यं अन्तरफलकं द्वयोः भागयोः विभक्तं भवति खिलाडयः वामभागे मैच-३ मेलनं सम्पन्नं कुर्वन्ति तथा च संसाधनं संग्रहयन्ति, "पौधाः बनाम ज़ॉम्बी" इत्यस्मिन् सूर्यप्रकाशस्य संग्रहणस्य प्रक्रियायाः सदृशम् । अन्तरं तु अस्ति यत् क्रीडकाः भिन्नवर्णानां खण्डान् निराकृत्य तत्सम्बद्धवर्णस्य बिडालभोजनं प्राप्नुवन्ति ।



अधुना एषः क्रीडा आधिकारिकतया Steam इत्यत्र उपलभ्यते! इच्छुकाः खिलाडयः Steam store पृष्ठे प्रवेशार्थं अधोलिङ्कं क्लिक् कर्तुं शक्नुवन्ति!

यदा प्रथमवारं अहम् अस्याः क्रीडासंकल्पनायाः सम्पर्कं प्राप्तवान् तदा अहम् अपि अतीव जिज्ञासुः आसम् यत् मैच-३, गोपुररक्षा च कथं संयोजितुं शक्यते? डेमो क्रीडित्वा एतयोः गेमप्लेयोः चतुरः संयोजनं मया स्फूर्तिदायकं ज्ञातम् । सामान्यगोपुररक्षाक्रीडाणां सदृशं, खिलाडयः ज़ॉम्बी-आक्रमणस्य प्रतिरोधाय बिडालस्य रक्षणार्थं संसाधनानाम् उपभोगस्य आवश्यकतां अनुभवन्ति । क्रीडानुभवस्य एषः भागः अधिकांशगोपुररक्षाक्रीडाणां सदृशः अस्ति, परन्तु "Meow Meow vs. The Leftovers" इत्यस्य विशिष्टं वस्तु अस्ति यत् खिलाडयः "Match 3" तन्त्रस्य माध्यमेन स्वस्य बिडालस्य उन्नयनं कर्तुं शक्नुवन्ति यदा त्रयः समानबिडालाः एकत्र व्यवस्थापिताः भवन्ति तदा ते स्वयमेव अधिकशक्तिशालिनः कौशलयुक्तः उच्चस्तरीयबिडालः इति संश्लेषिताः भविष्यन्ति ।

पारम्परिकगोपुररक्षाक्रीडाभ्यः भिन्नाः "म्याऊ म्याऊ बनाम द लेफ्टोवर्स" इत्यस्मिन् सर्वे संसाधनाः मैच-३ तः आगच्छन्ति । भिन्नवर्णस्य खण्डाः भिन्नप्रकारस्य बिडालस्य अनुरूपाः भवन्ति, अतः क्रीडकानां कृते यथासम्भवं अधिकानि खण्डानि अन्धरूपेण निराकरणस्य स्थाने लक्षितरूपेण विशिष्टवर्णानां खण्डान् निराकरणस्य आवश्यकता वर्तते खण्डान् चालयन् क्रीडायाः खण्डाः न समाप्ताः भविष्यन्ति, खिलाडयः "सॉसेज" सेवनेन निष्कासनस्य संख्यां वर्धयितुं शक्नुवन्ति, ये ज़ॉम्बी मारयित्वा प्राप्ताः भवन्ति । एतयोः क्रीडाविधियोः संयोजनेन क्रीडां अधिकं रणनीतिकं अनुभवं च समृद्धतरं भवति ।



तदतिरिक्तं "Meow Meow vs. The Leftovers" इति क्रीडकानां कृते मज्जापूर्णं "Cyber ​​Cat Slave" इति अनुभवं प्रदाति । प्रत्येकं बिडालस्य एकं अद्वितीयं आक्रमण-एनिमेशनं भवति, यथा फणाधारी बिडालः शॉट्-बन्दूकं धारयति, तथा च खानि-विस्फोटार्थं सिगरेट्-गुल्मस्य उपयोगं कुर्वन् खानि-बिडालः एतानि एनिमेशन-चित्रणं जादुई रोमाञ्चकारी च भवति क्रीडकाः एकस्मिन् जीवन्तं विचित्रं च जगति निमग्नाः भवन्ति, प्रियं बिडाल-एनिमेशनं आनन्दयन्ति, बिडालैः सह साहसिककार्यक्रमेषु इव अनुभवन्ति च ।



डेमो इत्यस्य अनुभवानन्तरं लेखकस्य सर्वाधिकं स्पष्टं भावः अस्ति यत् "मस्तिष्कं पर्याप्तं नास्ति" इति विभिन्नप्रकारस्य बिडालान् युद्धक्षेत्रे स्थापयितुं। वामदक्षिणमस्तिष्कयोः मध्ये एतादृशः अन्तरक्रिया प्रायः क्रीडायाः समये भवति यथा, यदा भवन्तः ज़ॉम्बी-आक्रमणस्य प्रतिरोधं कर्तुं एकाग्रतां कुर्वन्ति तदा भवन्तः सहसा पश्यन्ति यत् पर्याप्ताः संसाधनाः नास्ति, अतः भवन्तः तत्क्षणमेव 3 इत्यस्य मेलनं कर्तुं मनः परिवर्तयितुं अर्हन्ति संसाधनं संग्रहीतुं, ततः पुनः संसाधनानाम् हानिः भविष्यति यत् ज़ॉम्बी भवतः द्वारस्य समीपं गच्छन्ति तथा च तेषां शीघ्रं युद्धस्य आवश्यकता अस्ति इति अतीव अद्वितीयः रोचकः च गेमिंग अनुभवः "Meow Meow vs. the Leftovers" इत्येतयोः मध्ये अपि बृहत्तमः अन्तरः अस्ति अन्ये क्रीडाः ।



"Meow Meow vs. The Leftovers" इति आधिकारिकतया Steam इत्यत्र प्रारब्धम् अस्ति, सम्प्रति प्रथमे प्रक्षेपण छूटे अस्ति तथा च Simplified Chinese इत्यस्य समर्थनं करोति! यदि भवान् "Plants vs. Zombies" अथवा match-3 क्रीडायाः निष्ठावान् प्रशंसकः अस्ति, तर्हि भवान् अपि एतत् नूतनं क्रीडां प्रयतितुं शक्नोति यत् चतुराईपूर्वकं द्वयोः क्रीडाप्रकारयोः संयोजनं करोति।