समाचारं

आधिकारिक घोषणा ! २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चस्य (१७ तमे) वार्षिकसम्मेलनस्य आरम्भः सितम्बर्-मासस्य ७ दिनाङ्के भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनगणराज्यस्य विज्ञानप्रौद्योगिकीमन्त्रालयेन शङ्घाईनगरपालिकजनसर्वकारेण च सहप्रायोजितं २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चस्य (१७ तमः) वार्षिकसम्मेलनं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ७ तः १० दिनाङ्कपर्यन्तं शङ्घाई-नगरे भविष्यति

पुजिआंग नवीनता मञ्च"नवीनतां साझां कुर्वन्तु भविष्यं च आकारयन्तु"।दीर्घकालीनविषयत्वेन अयं मञ्चः...“वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणाय मुक्तवातावरणस्य निर्माणम्”वार्षिक विषयः मुक्तसहकार्यं केन्द्रितः अस्ति तथा च वर्तमान अन्तर्राष्ट्रीयस्थितौ मुक्तं, निष्पक्षं, न्याय्यं, अभेदभावपूर्णं च वैज्ञानिकं प्रौद्योगिकी च नवीनतावातावरणं कथं निर्मातव्यम् इति अन्वेषणं करोति विश्वस्य आर्थिकविकासस्य आवश्यकतासु केन्द्रितः अस्ति तथा च वैज्ञानिकं प्रौद्योगिकी च नवीनता कथं समर्थनं कर्तुं शक्नोति इति अन्वेषणं करोति तथा उच्चगुणवत्तायुक्तविकासस्य नेतृत्वं करोति , भविष्यस्य उद्योगानां संवर्धनं विकासं च कथं करणीयम् इति अन्वेषणं करोति तथा च नवीनक्षेत्राणि नवीनपटलानि च उद्घाटयितुं, विज्ञानस्य सुधारं कथं गभीरं कर्तुं शक्यते इति अन्वेषणं कुर्वन्ति; तथा प्रौद्योगिकीव्यवस्थाः तन्त्राणि च, नवीनतापारिस्थितिकीं अनुकूलितुं, नवीनताप्रणाल्याः समग्रप्रभावशीलतां च सुधारयितुम्, कृत्रिमबुद्धिप्रौद्योगिकीसहकार्यं शासनं च केन्द्रीक्रियते, तथा च प्रौद्योगिकीपरिवर्तनानि मानवजातेः उत्तमं लाभं कथं कर्तुं शक्यन्ते इति अन्वेषणं कुर्वन्ति

वार्षिकसभायाः समये एतत् मञ्चं भविष्यति“१+२४+२+३+X” २.क्रियाकलापाः, सहितम्१ उद्घाटनसमारोहः मुख्यमञ्चः, २४ विशेषमञ्चाः, २ प्रदर्शनमेलनसत्राः (वैश्विकप्रौद्योगिकीस्थानांतरणसम्मेलनं InnoMatch Expo, वैश्विकवेञ्चरराजधानीसम्मेलनं WeStart), ३ विशेषसंवादाः, तथैव युवानवाचारमञ्चः Y HUBs, उपलब्धिविमोचनं, अतिथिदेशाः च X रात्रौ, नवीनकार्यक्रमाः इत्यादीनां समर्थनक्रियाकलापानाम्

वार्षिकसम्मेलनस्य बहिः नियमितसमागमाः भविष्यन्ति यत्र चिन्तनसमूहनिर्माणं, शैक्षणिकगोष्ठीः, उद्योगनेतृत्वं, उपलब्धिकार्यन्वयनं च केन्द्रीकृताः भविष्यन्ति।सम्मेलनस्य ऋतुस्य आयोजनानां श्रृङ्खला

मञ्चः विश्वस्य सर्वेभ्यः उच्चस्तरीयराजनेतान्, शैक्षणिकनेतृभ्यः, व्यापारिक-अभिजातवर्गेभ्यः, प्रौद्योगिकी-उद्योग-दिग्गजान् च मञ्चे उपस्थितिम् आमन्त्रयिष्यति, मञ्च-विषयस्य परितः व्यापक-आदान-प्रदानं करिष्यति, तथा च अधिक-मुक्त-समावेशी-रूपेण वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य संयुक्तरूपेण प्रचारं करिष्यति | , सार्वभौमिकरूपेण लाभप्रदः, संतुलितः, विजय-विजय-दिशा च सर्वेषां देशानाम् जनाः वैश्विक-नवाचारस्य विश्व-आर्थिक-वृद्धेः च फलं साझां कुर्वन्तु, येन वैज्ञानिक-प्रौद्योगिकी-नवाचारः मानवजातेः साधारण-कल्याणं वर्धयितुं नूतनं योगदानं दातुं शक्नोति |.

सेप्टेम्बरमासे सुवर्णशरदः, हुआङ्गपुनद्याः समीपे

भवद्भिः सह प्रौद्योगिकीभोजस्य भागं ग्रहीतुं प्रतीक्षामहे!

पुजियांग नवीनता मञ्चस्य विषये

शी जिनपिङ्ग् इत्यनेन २०२३ तमे वर्षे पुजियाङ्ग-नवाचार-मञ्चाय अभिनन्दनपत्रं प्रेषितम्