समाचारं

रूसी-देशस्य सामरिक-बम्ब-विमानद्वयं त्रिवारं जापान-देशम् आगतवन्तौ

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् वाङ्ग शिचुन्] रूसस्य रक्षामन्त्रालयेन ३० जुलै दिनाङ्के घोषितं यत् रूसी एयरोस्पेस् सेनायाः दीर्घदूरपर्यन्तं विमाननसेनायाः द्वौ Tu-95MS सामरिकबम्बविमानौ जापानसागरस्य तटस्थजलस्य उपरि नियमितरूपेण उड्डयनं कृतवन्तौ, १० दिवसाभ्यधिकं विमानस्य अवधिः । रूसीसु-३५, सु-३०एसएम युद्धविमानैः अनुरक्षणं कृतम् । रूसस्य रक्षामन्त्रालयेन उक्तं यत् विदेशीययुद्धविमानानि Tu-95MS रणनीतिकबम्बविमानस्य उड्डयनस्य कतिपयेषु खण्डेषु तस्य सह गच्छन्ति स्म ।

ततः जुलै-मासस्य ३१ दिनाङ्के जापानस्य एकीकृत-कर्मचारि-पर्यवेक्षणविभागेन रूसी-बम्ब-प्रहारकः,...योद्धा त्रिवारं जापानदेशस्य समीपं गत्वा जापानवायुस्वरक्षाबलस्य केन्द्रीयवायुसेनायाः युद्धविमानानि रूसीयुद्धविमानानाम् प्रतिक्रियायै व्यवहरन्ति स्म तदतिरिक्तं जापानदेशेन अस्मिन् समये रूसीबम्बविमानानाम् दृश्यानि न प्रकाशितानि ।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् एतत् नियमितविमानयानं अन्तर्राष्ट्रीयवायुक्षेत्रस्य उपयोगनियमानां कठोररूपेण अनुपालनं करोति । अस्मिन् वर्षे जनवरी-एप्रिल-मासे जापान-सागरे तटस्थजलस्य उपरि रूसी-रणनीतिक-बम्ब-विमानाः उड्डीयन्ते स्म । रूसीदीर्घदूरविमानसेनायाः पायलट्-जनाः नियमितरूपेण आर्कटिक-उत्तर-अटलाण्टिक-कृष्ण-बाल्टिक-सागरयोः उपरि प्रशान्तसागरस्य तटस्थजलस्य च उपरि उड्डीयन्ते ।

तस्मिन् एव दिने जापानस्य एकीकृतकर्मचारिनिरीक्षणविभागेन रूसी-रणनीतिक-बम्ब-विमानाः त्रिवारं जापानदेशम् आगताः इति पुष्टिं कृत्वा वार्ता प्रकाशिता । संयुक्तकर्मचारिनिरीक्षणविभागेन उक्तं यत् ३० जुलैदिनस्य प्रातःकालाद् अपराह्णपर्यन्तं रूसीबम्बविमानद्वयं, टीयू-९५ बमविमानद्वयं, युद्धविमानद्वयं च मुख्यभूमितः उड्डीय जापानसागरस्य उपरि पूर्वदिशि उड्डीयत, ततः पूर्वं स्वदिशां परिवर्तयितुं प्रवृत्तौ ओकी-मण्डलस्य जलं, शिमाने-प्रान्तस्य दिशि, उत्तरदिशि पुनः मुख्यभूमिं प्रति गच्छति ।

ततः शीघ्रमेव पुनः मुख्यभूमितः रूसी-तू-९५-बम्ब-विमानद्वयं युद्धविमानद्वयं च उड्डीय, होक्काइडो-नगरस्य पश्चिमदिशि पूर्वदिशि जापानी-वायुक्षेत्रं प्रति गतवन्तौ, ओकुशिरी-द्वीपस्य समुद्रात् उत्तरदिशि गत्वा, ते जापानी-वायुक्षेत्रेण सह उड्डीयन्ते स्म, होक्काइडो कमुई इत्यस्य समीपे उड्डीयत ।

अपराह्णे पुनः मुख्यभूमितः द्वौ ट्यु-९५ बम्बविमानौ, द्वौ युद्धविमानौ च दक्षिणपूर्वदिशि गत्वा इशिकावा-प्रान्तस्य नोटोद्वीपसमूहस्य जले परिवर्त्य पुनः वायव्यदिशि मुख्यभूमिं प्रति प्रत्यागतवन्तौ एतेषां चतुर्णां सैन्यविमानानाम् अतिरिक्तं रूसीविमानं अनुमानितं अपि तस्मिन् एव वायुक्षेत्रे उड्डीयते इति पुष्टिः अभवत् ।

जापानवायुस्वरक्षाबलस्य केन्द्रीयवायुसेनायाः योद्धाः रूसीसेनायाः प्रतिक्रियायै व्यवहरन्ति स्म ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।