समाचारं

किं कश्चन शङ्कितः तिलः अस्ति यः तस्य स्थलं लीकं कृतवान्?हमास-सङ्घस्य शीर्षस्थः व्यक्तिः आक्रमणे मारितः, तस्य उपनिदेशकः च वर्षस्य आरम्भे लेबनान-देशे हतः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के इराणस्य राजधानी तेहराननगरे आक्रमणेन हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहः मृतः आसीत् सः इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं ग्रहीतुं तेहरान-नगरं गच्छति स्म । हमासस्य प्रथमक्रमाङ्कस्य व्यक्तिः इति नाम्ना हनीयेहः अधिकांशं समयं कतारदेशे एव अन्तिमेषु वर्षेषु व्यतीतवान्, यत्र सः हमासस्य राजनैतिकक्रियाकलापस्य नेतृत्वं करोति । हनीयेः एकदा पूर्वहमास्-नेता यासिन् इत्यस्य दक्षिणहस्तः व्यक्तिगतसचिवः च आसीत्, प्यालेस्टिनी-प्रधानमन्त्रीरूपेण अपि कार्यं कृतवान् । विदेशेषु किमर्थं तस्य उपरि आक्रमणं कृतम् ? केन कृतम् ? अधिकांशः हमास-नेतारः विदेशेषु किमर्थं निवसन्ति ?

>>कथं आक्रमणं कृतम् ?

राष्ट्रपतिपदस्य उद्घाटनसमारोहे भागं ग्रहीतुं इरान्देशं गमनम्

तेहराननगरस्य निवासस्थाने अंगरक्षकैः सह आक्रमणे मृतः

३१ जुलै दिनाङ्के स्थानीयसमये इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन एकं वक्तव्यं प्रकाशितं यत् इराणस्य राजधानी तेहराननगरे हमासपोलिट्ब्यूरोनेता इस्माइलहनीयेहस्य च एकः अंगरक्षकः च आक्रमणं कृत्वा मृतः, परन्तु हनीयेहस्य मृत्युविशिष्टकारणस्य विषये विस्तरेण न उक्तम्

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन एकस्मिन् वक्तव्ये दर्शितं यत् इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृह्णन् तेहराननगरे हनीयेहस्य हत्या अभवत्। तस्य निवासस्थाने ईरानी-अङ्गरक्षकेन सह आक्रमणं कृतम् । वक्तव्ये उक्तं यत् घटनायाः कारणस्य अन्वेषणं क्रियते, पश्चात् परिणामः घोषितः भविष्यति।

हमासः स्वस्य आधिकारिकलेखे अपि पुष्टिं कृतवान् यत् हमासस्य राजनैतिककार्यालयस्य नेता हनीयेहः मंगलवासरे तेहराननगरे इजरायलस्य आक्रमणे मृतः। तेहराननगरे हनियेह-हत्यायाः पृष्ठे इजरायल्-देशः अस्ति इति आरोपं कृत्वा हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् ।

हनीयेह हमासस्य शीर्षस्थः व्यक्तिः अस्ति, सः अन्तिमेषु वर्षेषु कतारदेशे स्वस्य अधिकांशं समयं व्यतीतवान्, तत्र हमासस्य राजनैतिकक्रियाकलापस्य नेतृत्वं कृतवान् । इजरायल-प्यालेस्टिनी-सङ्घर्षस्य वर्तमान-चक्रस्य वर्धनानन्तरं हनीयेहः युद्धविराम-वार्तायां हमास-प्रतिनिधिः आसीत्, हमास-सङ्घस्य मुख्यसहयोगिनः इरान्-देशस्य निकटसम्पर्कं च आसीत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १० दिनाङ्के इजरायल्-देशस्य वायुप्रहारेन हनियायाः त्रयः पुत्राः चत्वारः पौत्राः पौत्राः च मृताः इति पुष्टिः अभवत् ।

>>केन कृतम् ?

शङ्कितः तिल लीकः स्थलः

सः इरान्-देशस्य सर्वोच्चनेतृणां वधात् पूर्वमेव मिलितवान् ।

वार्ता बहिः आगत्य इजरायल्-देशः तत्क्षणमेव सर्वैः वर्गैः पर्दापृष्ठे हत्यारा इति शङ्कितः, परन्तु इजरायल्-देशः अद्यापि प्रतिक्रियां न दत्तवान् । परन्तु इजरायल्-देशेन अन्तिमेषु वर्षेषु ईरानी-देशस्य वरिष्ठाधिकारिणां बहुवारं हत्या कृता, इजरायल्-देशः च प्रायः मोसाद्-सम्बद्धानां हत्यानां मुखररूपेण प्रतिक्रियां न ददाति ।

समाचारानुसारं हनियाहः केवलं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन सह स्वस्य हत्यायाः कतिपयेषु घण्टेषु पूर्वमेव मिलितवान्, येन हनीयेहस्य स्थानं लीकं कृत्वा अन्तःस्थस्य विषये प्रश्नाः उत्पन्नाः। हमासस्य एकः अधिकारी अवदत् यत् - "पर्दे पृष्ठतः मास्टरमाइण्ड् सर्वविधं मूल्यं दातुं सज्जः अस्ति।"

हमास-नेतारः हनीयेहस्य वधः कायरता इति अवदन्, ये तत् कुर्वन्ति ते अदण्डिताः न भविष्यन्ति इति। हत्या हमास-सङ्घस्य पतनं न करिष्यति, गम्भीरं व्याप्तिः इति चेतवति स्म ।

हमासस्य प्रवक्ता जुह्री उक्तवान् यत् हमासः एकः संस्था विचारधारा च अस्ति, तस्य नेतारस्य हत्यायाः प्रभावः न भविष्यति। सः अवदत् यत् हमासः जेरुसलेमस्य मुक्तिं कर्तुं मुक्तयुद्धं कुर्वन् अस्ति, यत्किमपि मूल्यं दातुं सज्जः अस्ति।

हमास-सङ्घस्य समीपस्थः विश्लेषकः मडहोर्न् इत्यनेन उक्तं यत् हनीयेहस्य मृत्युः हमास-सङ्घस्य कृते महती आघातः अस्ति, परन्तु हमास-सङ्घस्य अन्तः अराजकता न भविष्यति । हमास-राजनैतिकनेतुः मृत्युः दर्शयति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षे "लालरेखाः" नास्ति, किमपि भवितुम् अर्हति च ।

>>जीवन पृष्ठभूमि

प्यालेस्टाइनस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान्

मुख्याधिकारीतः हमासस्य नेतापर्यन्तं

६२ वर्षीयः हनीयेः गाजापट्टे शरणार्थीशिबिरे जातः सः अशान्तिं, दारिद्र्यं च वर्धितः, जन्मतिथिं अपि स्मर्तुं न शक्नोति । १९८७ तमे वर्षे सः अरबीसाहित्यस्य अध्ययनार्थं गाजा-नगरस्य इस्लामिक-विश्वविद्यालये प्रवेशं प्राप्तवान् ।

हनीयेः विश्वविद्यालये शेख अहमद यासिन् इत्यनेन सह मिलितवान् यः पश्चात् हमासस्य आध्यात्मिकनेता इति प्रसिद्धः अभवत् । १९८७ तमे वर्षे गाजापट्टिकायां प्यालेस्टिनीजनाः प्रदर्शनैः, आक्रमणैः च इजरायल-कब्जायाः प्रतिरोधाय वीथिषु प्रविष्टाः । प्यालेस्टिनी-देशस्य मुक्तिं कृत्वा इजरायल्-देशेन कब्जितान् प्रदेशान् पुनः प्राप्तुं यासिन्-इत्यनेन हमास-सङ्घस्य स्थापनायाः प्रस्तावः कृतः, ततः हनीयेह-सङ्घस्य संस्थापकानाम् एकः अभवत्

१९८९ तमे वर्षे इजरायल्-देशेन हमास-सङ्घटनं अवैध-सङ्गठनम् इति घोषितम्, ततः हनीयेः वर्षत्रयं यावत् कारागारं गतः । १९९२ तमे वर्षे इजरायल्-देशेन हनीयेह-महोदयः ४०० तः अधिकाः हमास-सदस्याः च इजरायल्-लेबनान्-देशयोः मध्ये नो-मैन्-भूमिं प्रति निष्कासिताः । १९९३ तमे वर्षे हनीयेहः मुक्तः भूत्वा गाजादेशं प्रत्यागतवान्, तत्र इस्लामिकविश्वविद्यालयस्य अध्यक्षः अभवत् ।

उत्कृष्टप्रदर्शनस्य कारणात् हनिया यासिन् इत्यनेन बहु सम्मानितः आसीत् । १९९८ तमे वर्षात् हनीयेहः यासिनस्य कार्यालयस्य निदेशकरूपेण नियुक्तः अस्ति तथा च सः यासिनस्य दक्षिणहस्तसहायकः व्यक्तिगतसचिवः च अभवत् सः बाह्यसम्पर्कस्य उत्तरदायी अस्ति तथा च प्रायः हमासस्य प्यालेस्टिनी प्राधिकरणस्य च मध्ये सम्पर्कं करोति मध्यस्थतां च करोति

२००४ तमे वर्षे यासिन् इत्यस्य गृहस्य समीपे मस्जिदे इजरायल्-देशेन हत्या कृता । ततः परं हनियेः गाजानगरे हमासस्य प्रशासनिककार्याणि प्रबन्धयति, हमासस्य वास्तविकनेता च अभवत् ।

२००६ तमे वर्षे हमास-सङ्घस्य प्यालेस्टिनी-विधानपरिषदः निर्वाचने विजयं प्राप्त्वा हनीयेहः प्यालेस्टिनी-देशस्य प्रधानमन्त्री अभवत् । २००७ तमे वर्षे जनवरीमासे हमास-सङ्घस्य राष्ट्रपति-अब्बास-नेतृत्वेन प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनस्य (फतह) च द्वन्द्वस्य अनन्तरं अब्बासः हनीयेह-महोदयस्य प्रधानमन्त्रीपदस्य निष्कासनस्य घोषणां कृतवान् २००७ तमे वर्षे जूनमासे हमास-सङ्घटनेन फतह-संस्थायाः गाजा-पट्टिकायाः ​​नियन्त्रणं बलात् जप्तम् । २०१७ तमस्य वर्षस्य मे-मासस्य ६ दिनाङ्के हनीयेहः हमास-राजनैतिक-ब्यूरो-संस्थायाः अध्यक्षः निर्वाचितः ।

>>किमपि पूर्वानुभवाः सन्ति ?

हमास राजनैतिक ब्यूरो के उपाध्यक्ष अरुरी

वर्षस्य आरम्भे लेबनान-राजधानी-बेरुट्-नगरे सः आक्रमणं कृत्वा मारितः ।मृत्यु

हनीयेहः इजरायल्-देशेन बहुवारं गृहीतः अस्ति तथा च कतार-तुर्की-इत्यादिषु देशेषु निर्वासने निवसति सः संस्थायाः अन्तः प्रमुखवार्तालापस्य कूटनीतिस्य च उत्तरदायी मूलव्यक्तिः अस्ति . हनीयेहः अन्तिमवर्षेषु अधिकांशं कतारदेशे एव व्यतीतवान्, यत्र सः हमास-सङ्घस्य राजनैतिकक्रियाकलापस्य नेतृत्वं करोति ।

अस्मिन् वर्षे एप्रिलमासे गाजापट्टिकायां इजरायलस्य वायुप्रहारैः हनियेहस्य त्रयः पुत्राः चत्वारः पौत्राः च मृताः । तस्मिन् समये कतारदेशे स्थितः हनीयेहः अवदत् यत् हमासः आत्मसमर्पणं न करिष्यति, एतादृशाः इजरायल-आक्रमणाः तस्य लक्ष्याणि, आग्रहाणि च न कम्पयिष्यन्ति इति। तस्य पुत्रपौत्राणां रक्तं आशां, भविष्यं, स्वतन्त्रतां च आनयिष्यति। अस्मिन् वर्षे मेमासे हनियेहः अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन वांछितः आसीत् ।

हमास-सङ्घस्य नेतारस्य हत्या प्रथमवारं न भवति । अस्मिन् वर्षे जनवरीमासे लेबनान-राजधानी-बेरुट्-नगरे हमास-राजनैतिक-ब्यूरो-संस्थायाः उपाध्यक्षः सालेह-अलुरी-इत्यस्य आक्रमणे मृतः अभवत् । २०१७ तमे वर्षे सः पोलिट्ब्यूरो-सङ्घस्य उपाध्यक्षः निर्वाचितः, हमास-नेतृणां हनियाहस्य उपाध्यक्षः च अभवत्, अनन्तरं हमास-सङ्घस्य द्वितीय-कमाण्ड-कमाण्डः नियुक्तः च । यद्यपि सः लेबनानदेशे स्थितः अस्ति तथापि सः हमास-सङ्घस्य प्रमुखः व्यक्तिः इति गण्यते ।

यदा इजरायल-प्यालेस्टिनी-सङ्घर्षः अक्टोबर्-मासस्य ७ दिनाङ्के वर्धितः तदा आरभ्य इजरायल्-प्रधानमन्त्री बेन्जामिन-नेतन्याहू अलुरी-महोदयस्य वधस्य धमकीम् अयच्छत् । अलुरी इजरायलस्य कारागारेषु बहुवारं अन्तः बहिः च गतः, सः सर्वदा "इजरायलस्य पार्श्वे कण्टकः" अस्ति । सः इजरायल्-देशेन हमास-सङ्घस्य "मस्तिष्कः" इति गण्यते, तस्य उपरि अनेकेषां हत्यानां "षड्यंत्रकारः" इति आरोपः अस्ति, सः इजरायल-कारागारे १५ वर्षाणि यावत् व्यतीतवान्, ततः लेबनान-देशे निर्वासनं कृतवान् सः बेरूत-नगरस्य हिजबुल-दुर्गे हमास-कार्यालये उपविश्य पश्चिमतटे पर्दापृष्ठे विविधानि कार्याणि योजनां कृतवान्, यावत् सः आक्रमणे न मृतः

>>कतारदेशे किमर्थं निवसन्ति ?

हमास-नेतारः गाजा-देशे अधिकतया अनुपस्थिताः सन्ति

अधिकतया कतार, लेबनान, तुर्किए च देशेषु निवसन्ति

हमासः मुख्यतया गाजापट्टिकायां सक्रियः अस्ति तथा च पश्चिमतटे, लेबनान, दोहा, कतार, कैरो, मिस्रदेशे च प्यालेस्टिनीशरणार्थीशिबिरेषु स्वस्य उपस्थितिं निर्वाहयति विश्वे सदस्यानां कुलसंख्या २०,००० तः २५,००० यावत् अस्ति इति अनुमानितम् ।

हनिया वर्षभरि कतारदेशे किमर्थं निवसति ? समाचारानुसारं हमास-पोलिट्ब्यूरो-सङ्घस्य अधिकांशः सदस्याः विदेशेषु सन्ति, ते गाजा-पट्टिकायां न निवसन्ति । तेषु कतारदेशस्य दोहानगरे बहवः प्रमुखाः नेतारः निवसन्ति, ते प्रायः विदेशयात्रायै दोहातः प्रस्थायन्ते । केचन नेतारः लेबनानदेशे परितः च निवसन्ति, केचन वरिष्ठसदस्याः तुर्किये-नगरे निवसन्ति ।

खालिद् मेशाल् हमास-सङ्घस्य संस्थापकानाम् एकः अस्ति, १९९६ तः २०१७ पर्यन्तं हमास-राजनैतिक-ब्यूरो-सङ्घस्य अध्यक्षत्वेन कार्यं कृतवान् । सः दीर्घकालं यावत् विदेशेषु निर्वासितः अस्ति, बहुवर्षेभ्यः विदेशेषु हमास-सङ्घस्य नियन्त्रणं कृतवान् सः २००१ तमे वर्षे सीरियादेशं गतः अधुना कतारदेशे निवसति । तस्य नेतृत्वे हमास-सङ्घः काङ्ग्रेस-पक्षे बहुमतं सफलतया प्राप्तवान्, २०१७ तमे वर्षे सः पोलिट्ब्यूरो-सङ्घस्य अध्यक्षपदं त्यक्तवान् । हनियेहः मेशालस्य उत्तराधिकारी अस्ति, हमास-सङ्घस्य प्रथमाङ्कस्य व्यक्तिः च अस्ति । सः २०१७ तमे वर्षात् हमास-राजनैतिकब्यूरो-सङ्घस्य अध्यक्षत्वेन कार्यं कृतवान्, २०२१ तमे वर्षे पुनः निर्वाचितः भविष्यति । सः २०१९ तः विदेशेषु स्थितः अस्ति, सम्प्रति कतारदेशे निवसति ।

हनीयेः २०१९ तमे वर्षे गाजापट्टिकां त्यक्त्वा कतारदेशे निर्वासनं कृतवान् । गाजादेशे हमासस्य शीर्षनेता याह्या सिन्वरः अस्ति । सिन्वारः अपि कतारदेशे निवसति इति सूचनाः सन्ति । २०१७ तमस्य वर्षस्य फेब्रुवरीमासे सः गाजा-पट्टिकायां हमास-सङ्घस्य नेता अभवत्, यत् हमास-पोलिट्-ब्यूरो-इत्यस्य आज्ञायाः अधीनः अभवत् । इजरायलस्य वक्तव्यस्य अनुसारं सिन्वरः इजरायल्-देशे चोरी-आक्रमणस्य आदेशं दत्तवन्तः मास्टरमाइण्ड्-मध्ये एकः अस्ति, सम्प्रति इजरायल-सेनायाः "उन्मूलनस्य प्रथम-नम्बर-लक्ष्यम्" अस्ति २०२३ तमस्य वर्षस्य नवम्बरमासे इजरायलसेना सिन्वरं भूमिगतसुरङ्गेन परितः कृतवती इति उक्तवती, यत् हमासस्य अन्तिमदुर्गः आसीत्, परन्तु अन्ते सिन्वरः न गृहीतः इजरायल्-देशः गाजा-देशस्य विषये पत्रिकाः पातितवान् यत् सिन्वरस्य स्थानस्य सूचनां दत्तवान् चेत् ४,००,००० डॉलर-रूप्यकाणां पुरस्कारं दास्यति, ततः सः गाजा-पट्टिकां त्यक्त्वा कतार-देशं प्रति गतः इति सूचना अभवत्

चीनी व्यापार दैनिक Dafeng News संवाददाता गुओ जी संपादक डोंग लिन