समाचारं

विश्वस्य अन्ते कश्चन व्यवस्था अस्ति वा ?स्नातकोत्तरस्य छात्रः निधिकम्पनीतः वाणिज्यमन्त्रालयस्य बालवाड़ीं प्रति कार्यं परिवर्तयति, येन उष्णविमर्शः प्रवर्तते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव वाणिज्यमन्त्रालयस्य एजेन्सीसेवाब्यूरो इत्यनेन रोजगारघोषणा प्रकाशिता यया जनमतस्य उष्णचर्चा उत्पन्ना।

पेपर-रिपोर्टर् इत्यनेन अवलोकितं यत् ३० जुलै दिनाङ्के वाणिज्यमन्त्रालयस्य सेवाब्यूरो इत्यनेन मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य जालपुटेन “२०२४ तमे वर्षे वाणिज्यमन्त्रालयस्य बालवाड़ीनां कृते प्रस्तावितानां कार्मिकानां मुक्तनियुक्तेः घोषणा” इति प्रकाशितम् घोषणायाम् उक्तं यत् सार्वजनिकसंस्थानां सार्वजनिकनियुक्तिविषये प्रासंगिकविनियमानाम् अनुसारं वाणिज्यमन्त्रालयस्य बालवाड़ीनां २०२४ तमे वर्षे सार्वजनिकनियुक्त्यर्थं नियुक्ताः कर्मचारिणः अधुना घोषिताः सन्ति। प्रचारकाले यदि भवान् मन्यते यत् प्रचारित-अभ्यर्थिनः नियुक्ति-स्थानेषु कार्यं कर्तुं उपयुक्ताः न सन्ति तर्हि कृपया अस्माकं ब्यूरो-समितेः समक्षं, अथवा प्रत्यक्षतया केन्द्रीय-राज्य-एजेन्सी-सम्बद्धानां सार्वजनिक-संस्थानां सार्वजनिक-नियुक्ति-सेवा-मञ्चस्य माध्यमेन तस्य सूचनां ददातु |.

भर्तीपदं "बालवाड़ीवित्तीयप्रबन्धनपदं", नाम हान मौमौ, शिक्षा प्रमुखं च "मास्टर डिग्री, लेखाशास्त्रम्", मूलकार्यएककं च "जियानक्सिन् फंड प्रबन्धन कम्पनी, लिमिटेड" अस्ति

वाणिज्यमन्त्रालयस्य सेवाब्यूरो इत्यस्य सार्वजनिकनियुक्तिआवश्यकतानां अनुसारं सामाजिकनियुक्तिआवेदकानां स्थायीनिवासः बीजिंगनगरे भवितुमर्हति तथा च बीजिंगनगरे कार्मिकसञ्चिकासम्बद्धता भवितुमर्हति। ३५ वर्षाणाम् अधिकं न (१९८९ जनवरी १ दिनाङ्कात् परं जन्म) । 31 दिसम्बर, 2023 यावत् आवेदनं कृतस्य पदस्य कृते आवश्यकानि शैक्षणिकयोग्यताः उपाधिः च प्राप्नुवन्तु।

वाणिज्यमन्त्रालयस्य एजेन्सीसेवानां ब्यूरोद्वारा प्रकाशितस्य कर्मचारीसाक्षात्कारघोषणानुसारं सूचीयां कुलपञ्चजनानाम् चयनं कृतम्, येषु लिखितपरीक्षायां हान मौमौ प्रथमस्थानं प्राप्तवान्

३१ जुलै दिनाङ्के अपराह्णे द पेपर इत्यस्य एकः संवाददाता वाणिज्यमन्त्रालयस्य संस्थागतसेवाब्यूरोतः पुष्टिं कृतवान् यत् उपरि उल्लिखितं हान मौमू इत्यनेन नियुक्तं “बालवाड़ीवित्तीयप्रबन्धनस्थानं” व्यावसायिकप्रतिष्ठानम् आसीत्

हान मौमौ इत्यस्य निधिकम्पनीतः वाणिज्यमन्त्रालयस्य बालवाड़ीं प्रति गमनस्य विषये केचन नेटिजनाः अवदन् यत् "बाल्यकालात् एव वित्तीयप्रबन्धनस्य अभ्यासं कुर्वन्तु" तथा च "कैरियरसम्पादकः वस्तुतः ब्रह्माण्डस्य अन्तः अस्ति" इति