समाचारं

किं भवन्तः जानन्ति यत् तलतापनस्य किं किं खतराणि सन्ति ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकगृहेषु तलतापनस्थापनं न असामान्यं, विशेषतः शीते शिशिरे, तत् वास्तवतः तान् बहु उष्णतरं करिष्यति। यतः तलतापनं तलस्य अधः तापयति, तस्मात् मानवशरीरस्य शारीरिकाः आवश्यकताः पूर्यन्ते तथापि तस्य घातकाः खतराणि अपि सन्ति अतः ते कानि सन्ति



तलतापनस्य खतरा: 1. तलतापनस्य दीर्घकालीनप्रयोगेन कर्करोगस्य वृद्धिः प्रेरयितुं शक्यते। यतो हि तलतापनस्य एव विकिरणं भवति, तस्मात् मानवशरीरस्य रोगप्रतिरोधकशक्तिः, शरीरस्य कार्याणि च प्रभावितानि भविष्यन्ति, अतः मानवशरीरे बहवः कोशिका: प्रवर्तन्ते, येन कर्करोगस्य उत्पत्तिः भवितुम् अर्हति शोधपरिणामानां माध्यमेन वयं ज्ञातवन्तः यत् ये जनासु दीर्घकालं यावत् तलतापनस्य उपयोगं कुर्वन्ति तेषु कर्करोगकोशिका अतीव शीघ्रं वर्धन्ते।

तलतापनस्य खतराणि 2. यतः तलतापनं अधः उपरि यावत् तापयति, तस्मात् भूमौ रजः उत्थाप्य वायुना प्लवति, यत् विशेषतया दीर्घकालीनग्रसनीशोथः, नासिकाशोथः, ब्रोंकाइटिसं च जनयितुं शक्नोति केचन जनाः ये तलतापनं स्थापयन्ति ते प्रायः शिशिरे ग्रसनीशोथस्य चिकित्सां कर्तुं असफलाः भवन्ति । विशेषतः दीर्घकालीन ब्रोंकाइटिस, वातस्फीतिरोगयुक्तेषु परिवारेषु तस्य स्थापना न अनुशंसिता ।

तलतापनस्य हानिः 3. तलतापनस्य नियमितप्रयोगः मानवप्रजननतन्त्रं प्रभावितं करिष्यति, यत् विशेषतया गर्भिणीनां कृते हानिकारकं भवति, गम्भीरप्रसङ्गेषु गर्भपातः वा भ्रूणस्य विकृतिः वा भवितुम् अर्हति, पुरुषस्य शुक्राणुः अपि प्रभावितं कर्तुं शक्नोति अतः भवन्तः सावधानीपूर्वकं तस्य उपयोगं कर्तुं शस्यन्ति ।

तलतापनस्य खतराणि 4. तलतापनेन हृदय-मस्तिष्क-रोगाणां जोखिमः अपि वर्धते । यदि मानवशरीरस्य पादौ, अधोभागौ च दीर्घकालं यावत् उच्चतापमानस्य सम्पर्कः भवति तर्हि रक्तस्य अधोगतिप्रतिरोधः वर्धते, येन रक्तस्य शीघ्रं आरोहणं भविष्यति, हृदयस्य उपरि दबावः वर्धते, येन जनाः हृदयस्य मस्तिष्कस्य च प्रवणाः भवन्ति रोगाः अतः गृहे उच्चरक्तचापयुक्ताः हृदयरोगाः च अधिकतया पीडिताः भवन्ति ।

तलतापनस्य खतराणि 5. तलतापनस्य विद्युत्चुम्बकीयविकिरणस्य कारणेन बालबुद्धेः विकासः अपि भवितुम् अर्हति इति कथ्यते अस्माकं देशे प्रतिवर्षं बहवः बालकाः जायन्ते येषां केचन दोषाः सन्ति, येषु बालकेषु तलतापनस्य प्रभावः अनिवार्यः अस्तिअयं ल्युकेमिया-रोगस्य कारणेषु अन्यतमः अपि अस्ति

तलतापनस्य खतराणि 6. अस्य कारणेन पादयोः अधोभागेषु वैरिकास्, फ्लेबिटिस इत्यादयः रोगाः सहजतया भवितुम् अर्हन्ति । यदि तलतापनेन तलपृष्ठस्य तापमानं दीर्घकालं यावत् अत्यधिकं भवति, येन पादौ वत्साः च दीर्घकालं यावत् उच्चतापमानस्य सम्पर्कं कुर्वन्ति तर्हि रक्तवाहिनीनां विस्तारः भविष्यति, अन्ते वैरिकास् इत्यादयः रोगाः उत्पद्यन्ते नाडीः श्लेष्मशोथः च । एषा दशकपूर्वस्य कथा अस्ति यत् प्रथमे वैद्याः कारणं न प्राप्नुवन् ।