समाचारं

अमेरिकीगुप्तसेवायाः कार्यवाहकनिदेशकः ट्रम्पस्य गोलीकाण्डस्य विषये काङ्ग्रेस-पक्षे स्वस्य त्रुटिं स्वीकृतवान् यत् "मया यत् दृष्टं तत् मम लज्जा अभवत्" इति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] एसोसिएटेड् प्रेस इत्यस्य अनुसारं १३ जुलै दिनाङ्के स्थानीयसमये अमेरिकीगुप्तसेवायाः कार्यवाहकनिदेशकः रोनाल्ड् लोवेः स्थानीयसमये ३० जुलै दिनाङ्के काङ्ग्रेसस्य सुनवायीकाले उपस्थितः आसीत् , सः स्वीकृतवान् यत् विभागेन अस्मिन् घटनायां त्रुटयः कृताः, "मया यत् दृष्टं (क्षेत्रयात्रायाः समये) तत् मम लज्जा अभवत्" इति । सः मन्यते यत् गुप्तसेवायाः कोऽपि बहानानि नास्ति यत् यस्मिन् छतौ शूटरः घटनासमये आसीत् तस्मिन् छतौ सुरक्षापरिहारस्य अभावः अस्ति।

अमेरिकीगुप्तसेवायाः कार्यवाहकनिदेशकः रोनाल्ड् लोवे (वामभागे) स्थानीयसमये ३० जुलै दिनाङ्के काङ्ग्रेसस्य सुनवायीयां भागं गृहीतवान् ।अमेरिकीमाध्यमेभ्यः चित्रम्

लोवे इत्यनेन उक्तं यत् सः अद्यैव गोलीकाण्डस्थलं गत्वा भवनस्य छतौ शयितवान् यत्र बन्दुकधारकः स्वस्य दृष्टिस्य मूल्याङ्कनार्थं गोलिकाप्रहारं कृतवान्। "अहं यत् दृष्टवान् तस्मात् अहं विनम्रः अभवम्। एकः करियर-कानून-प्रवर्तन-अधिकारी, २५ वर्षीयः गुप्तसेवायाः दिग्गजः च इति नाम्ना अहं व्याख्यातुं न शक्नोमि यत् छतौ किमर्थं उत्तम-सुरक्षा नासीत्।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् लोवे गुप्तसेवायाः त्रुटयः स्वीकृतवान् तथा च स्थानीयकानूनप्रवर्तनेन सह संचारविषयाणां आलोचनां कृतवान्। सः स्थानीयकानूनप्रवर्तकानाम् उपरि आरोपं कृतवान् यत् ते शूटरस्य विषये सूचनां गुप्तसेवां शीघ्रं न सूचयन्ति। लोवे इत्यनेन गोलीकाण्डं "बहुस्तरस्य असफलता" इति उक्तं, "अहं भवन्तं आश्वासयितुं शक्नोमि यत् वयं पुनः तादृशीमेव त्रुटिं न करिष्यामः" इति ।

जुलैमासस्य १३ दिनाङ्के सायं पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचारसभायां ट्रम्पः भागं गृहीतवान् । २० वर्षीयः क्रुक्स् नामकः बन्दुकधारी ट्रम्पस्य मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः ट्रम्पस्य उपरि अनेकाः गोलिकाः प्रहारं कृत्वा ट्रम्पस्य दक्षिणकर्णे चोटं प्राप्य एकः व्यक्तिः मृतः, प्रेक्षकाणां मध्ये द्वौ जनाः गम्भीररूपेण घातिताः च। क्रुक्स् इत्यस्य गोलीकाण्डेन गुप्तसेवायाः एजेण्ट्-जनाः घटनास्थले एव मारिताः ।

ट्रम्पः हत्यायाः प्रयासे घातितः अभवत् ततः परं पूर्वगुप्तसेवानिदेशकः चिट्टल् जनसमालोचनस्य लक्ष्यं जातः । सा राजीनामा न दास्यति इति उक्तवती अस्ति। सा २२ तमे दिनाङ्के सदनस्य निरीक्षण-जवाबदेही-समित्याः सुनवायीयां स्वीकृतवती यत् ट्रम्पस्य हत्या, चोटः च दशकेषु गुप्तसेवायाः सुरक्षाकार्यस्य “सर्वतोऽपि महत्त्वपूर्णा विफलता” आसीत्, परन्तु सा अद्यापि कार्यालये स्थातुं स्वस्य इच्छां दर्शितवती स्वयं अस्मिन् क्षणे गुप्तसेवायाः नेतृत्वं कर्तुं सर्वोत्तमः व्यक्तिः भवितुम्” इति । परन्तु उभयपक्षस्य राजनेतृभिः घोरानुसन्धानेन चिटलः २३ दिनाङ्के पदस्थाने स्थातुं स्वस्य वृत्तिम् परिवर्त्य ट्रम्पस्य हत्यायाः चोटस्य च "पूर्णं उत्तरदायित्वं स्वीकृत्य" निदेशकपदस्य त्यागपत्रस्य घोषणां कृतवान्