समाचारं

एतानि २० अलङ्काराः १० वर्षपूर्वं अतीव लोकप्रियाः आसन् अधुना बहवः जनाः पश्चातापं कुर्वन्ति, परन्तु अद्यापि जनाः तानि कुर्वन्ति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फैशन ट्रेण्ड्" इत्यस्य विषये अलङ्कारः अतीव विशेषः अस्ति । यतः कालपरीक्षायाः अनन्तरं सर्वेषां ज्ञातं यत् एते स्मार्ट-प्रतीताः डिजाइनाः वस्तुतः अत्यन्तं युक्तियुक्ताः न सन्ति, अथवा यथा यथा डिजाइनः प्रगच्छति तथा तथा अधिकानि युक्तियुक्तानि विकल्पानि उपलभ्यन्ते

अधः २० वर्षाणि पूर्वं एतानि डिजाइनाः अतीव लोकप्रियाः आसन् ये जनाः पश्चातापं कृतवन्तः, परन्तु अधुना अपि बहवः जनाः तानि कुर्वन्ति इति आशासे यत् एतत् लेखं पठित्वा सर्वे पुनः एतादृशी एव त्रुटिं न करिष्यन्ति । अयं प्राप्तः!

1. "शूकरस्य यकृत् रक्तम्" द्वारम् → कोरियाई द्वारम्

एकदा "शूकरस्य यकृत् रक्तम्" इति द्वारं, विकासकानां प्रियं, आधुनिकसाधारणतायाः मुख्यधारा-सज्जा-प्रवृत्तेः अन्तर्गतं स्पष्टतया स्थानात् बहिः अस्ति । अधुना सामान्यतया सर्वेषां कृते सरलं, निम्न-कुंजी-उच्च-स्तरीयं कोरिया-शैल्याः द्वाराणि ग्रे-कृष्णवर्णेषु रोचन्ते ।



2. कैबिनेट वातानुकूलक→डक्ट पंखा

पूर्वं वासगृहेषु मन्त्रिमण्डलवातानुकूलकाः मुख्यधारा आसन्, परन्तु एतादृशः वातानुकूलकः स्थानं गृह्णाति, वायुनिर्गमः जनानां उपरि प्रत्यक्षतया फूत्कर्तुं सुलभः भवति, आरामः च दुर्बलः भवति अधुना अधिकांशस्य वासगृहस्य अलङ्कारस्य कृते वायुनलिकां व्यजनं प्रथमः विकल्पः अभवत् किन्तु ते उत्तमं आरामं ददति, तलक्षेत्रं न गृह्णन्ति ।



3. समाप्तं टीवी-मन्त्रिमण्डलम् → अनुकूलित-टीवी-मन्त्रिमण्डलम्

दशवर्षपूर्वं बहवः जनाः अलङ्कारकाले टीवी-भित्तिं उच्चस्तरीयं श्रेष्ठं च कर्तुम् इच्छन्ति स्म, अतः ते प्रायः टीवी-मन्त्रिमण्डलानां कृते लघु-समाप्त-मन्त्रिमण्डलानि क्रीतवन्तः तथापि एतादृशानां टीवी-मन्त्रिमण्डलानां भण्डारणं दुर्बलं भवति, काउण्टरटॉप्-उपरि अव्यवस्थां च भवति परिणामतः तेषां निर्माणे महती निवेशः भवति टीवी-भित्तिः अलङ्कारः भवति । अधुना सर्वेषां अलङ्कारः टीवी-भित्तिं प्रति केन्द्रितः नास्ति ।



4. प्लास्टर रेखा → द्विगुणं पलकम्

पूर्वं छतस्य परितः प्लास्टररेखाः स्थापनं लोकप्रियम् आसीत्, परन्तु प्लास्टररेखायाः रेखाः जटिलाः यूरोपीयशैल्याः कृते अधिकं उपयुक्ताः च सन्ति अधुना अलङ्कारशैली आधुनिकं सरलं च अस्ति यदि भवान् सरलं द्विपक्षीयं पलकं करोति तर्हि प्रभावः बहु अधिकं उदारः भविष्यति।



5. लघु जाल टाइल्स→बृहत् आकारस्य टाइल्स

पूर्ववर्षेषु पाकशालायाः स्नानगृहस्य च नवीनीकरणेषु श्वेताः इष्टकाः अतीव लोकप्रियाः आसन् तथापि एतेषु इष्टकासु बहवः अन्तरालाः सन्ति, विशेषतः विषमपृष्ठयुक्ताः रोटिकाः टाइल्स्, येन तेषां परिचर्या अतीव कठिना भवति अधुना सर्वे अलङ्कारस्य व्यावहारिकाः सन्ति, पाकशालायाः स्नानगृहस्य च भित्तिषु प्रत्यक्षतया बृहत् आकारस्य सिरेमिक-टाइल्स् चिनोति ।



6. बृहत् स्फटिकदीपः → सरलः छतदीपः

१० वर्षपूर्वं नवीनीकरणस्य समये वासगृहे भव्यं स्फटिकदीपं स्थापयितुं अतीव स्टाइलिशं सम्माननीयं च कार्यम् आसीत् तथापि समयपरीक्षायाः अनन्तरं मया ज्ञातं यत् स्फटिकदीपः दीर्घकालं यावत् उपयुज्यते ततः परं "ओब्सिडियन" इति परिणमति। अधुना अलङ्कारकाले सर्वेषां कृते सरलाः, सुरुचिपूर्णाः च छतदीपाः वा मुख्यप्रकाशाः न वा रोचन्ते ।



7. मन्त्रिमण्डलस्य द्वारस्य हस्तकं→संचालक-रहितम्

पूर्वं अलमारीनिर्माणकाले मन्त्रिमण्डलद्वारहस्तकं मानकं भवति स्म तथापि सरलतायाः प्रवृत्त्या मन्त्रिमण्डलद्वारहस्तकं क्रमेण समाप्तम् अस्ति । अधुना मन्त्रिमण्डलानि निर्मायन्ते सति हन्डल-रहित-डिजाइनाः, सरलाः, सुरुचिपूर्णाः च मन्त्रिमण्डलद्वाराणि च लोकप्रियाः सन्ति, ये अधिकं सुन्दराः भवन्ति ।



8. स्तम्भित छत → विशाल समतल छत

१० वर्षपूर्वं नवीनीकरणस्य समये लम्बमानं छतम् प्रतिष्ठा परियोजनासु अन्यतमम् इति गण्यते स्म तथापि निलम्बितछतस्य वर्गं दर्शयितुं स्तरैः समृद्धं कर्तुम् इच्छन्ति तथापि एतादृशः झरना निलम्बितः छतः धूलिः गोपयितुं सुलभः भवति तथा च कठिनं पालनं कर्तुं, वर्तमानस्य मुख्यधारायां च न उपयुक्तम्। अधुना अलङ्कारक्षेत्रे सरलं उच्चस्तरीयं च बृहत् समतलं छतम् निर्मातुं लोकप्रियम् अस्ति ।



9. दहलीजशिला → टोङ्गपु

पूर्वं नवीनीकरणकाले यदा कदापि द्वारं भवति स्म तदा प्रायः दहलीजशिलाः योजिताः भवन्ति स्म । परन्तु द्वारं, स्नानगृहम् इत्यादीनां स्थानानां अतिरिक्तं अयं दहलीजशिला किञ्चित् अनावश्यकं अनुभवति । अतः अद्यत्वे अलङ्कारकाले सर्वे सामान्यतया पूर्णदीर्घस्य दुकानं कल्पयन्ति, येन धनस्य रक्षणं भवति, सुन्दरं च दृश्यते ।



10. याङ्गजियाओतियाओ → हैताङ्गजियाओ

दशवर्षपूर्वं प्रायः टाइल्स् इत्यस्य बहिः कोणे कोणपट्टिकां योजयित्वा उद्घाटनं निमीलितं भवति स्म तथापि बहिः कोणपट्टिकायाः ​​सामग्री सिरेमिक टाइल्स् इत्यस्मात् भिन्ना आसीत्, अतः नेत्रवेदना भवितुं, परिवर्तनं च सुलभम् आसीत् उपरि। अधुना अलङ्कारकाले प्रायः टाइल्-मास्टरं सिरेमिक-टाइल-बाह्यकोणान् पालिशं कृत्वा सीम-आकारं कोणं निर्मातुं प्रार्थ्यते



11. स्लाइडिंग् विण्डो → केसमेण्ट् विण्डो

१० वर्षपूर्वं नवीनीकरणेषु विशेषतः ग्राम्यक्षेत्रेषु सामान्यतया स्लाइडिंग्-जालकानाम् उपयोगः भवति स्म । हार्डवेयरसामग्रीणां उन्नत्या सह अधुना सामान्यतया अलङ्कारार्थं केसमेण्ट्-जालकानाम् उपयोगः भवति, तथा च सीलिंग्-प्रदर्शनं श्रेष्ठं भविष्यति ।



12. बृहत् लघु च द्विगुणं स्लॉट् → बृहत् एकस्लॉट्

पूर्वं पाकशालायाः कलशस्य नवीनीकरणं कुर्वन् सर्वदा द्विगुणं टङ्कं लघु लघु वा चयनं करोति स्म, एतेन जलस्य रक्षणं भविष्यति इति चिन्तयित्वा, परन्तु वास्तविकतायां बहु जलं न रक्षितं भवति स्म, तस्य स्थाने शोधने बहु अधिकं कष्टं भवति स्म घटाः । अधुना विशालस्य एकस्य टङ्कस्य उपयोगः लोकप्रियः अस्ति यत् घटस्य प्रक्षालने सम्पूर्णं घटं तस्मिन् स्थापयितुं शक्यते, यत् सुविधाजनकं भवति, कष्टं च रक्षति ।



13. ठोस लकड़ी स्कर्टिंग → न्यूनतम धातु स्कर्टिंग

१० वर्षपूर्वं नवीनीकरणस्य समये आधारफलकानि सिरेमिक-टाइलैः आच्छादितानि वा ठोसकाष्ठैः उजागरितानि वा आसन् । अद्यतनस्य न्यूनतम-आधुनिक-अन्तरिक्षे न्यूनतम-धातु-स्कर्टिंग्-चयनस्य प्रभावः अधिकः उदारः भविष्यति ।



14. जलधारणपट्टिका → काउण्टरटॉपं भित्तिषु संलग्नं कुर्वन्तु

यदा १० वर्षपूर्वं मन्त्रिमण्डलानि, प्रक्षालनकुण्डानि च स्थापितानि आसन् तदा प्रायः अन्तःभागे जलधारणपट्टिकानां वृत्तं स्थापितं भवति स्म वस्तुतः एतत् केवलं तस्मात् आवश्यकम् आसीत् यतोहि विवरणानि सम्यक् न नियन्त्रितानि आसन्, अन्तः अन्तरालानि अपि अतीव विशालानि आसन् अधुना अलङ्कारक्षेत्रे काउण्टरटॉप् प्रत्यक्षतया तस्य विरुद्धं स्थापयितुं लोकप्रियं भवति, येन तस्य परिचर्या सुलभा भवति तथा च काउण्टरटॉपः विस्तृतः भविष्यति



15. तरङ्गरेखा → दातोङ्गस्य दुकानम्

पूर्वं वासगृहं, भोजनालयं च इत्यादीनां बृहत्स्थानानां अलङ्कारकाले प्रायः टाइल्स् वृत्तरूपेण स्थापिताः भवन्ति स्म, परन्तु वस्तुतः तत् अतीव सुन्दरं नासीत् अधुना सम्पूर्णं अन्तरिक्षं प्रसारयितुं लोकप्रियं भवति, सरलः प्रभावः च अधिकं सुन्दरः भवति ।



16. स्नानगृहस्य भण्डारणस्य रैक → आला

पूर्वं स्नानगृहे स्वच्छतायाः आवश्यकतानां संग्रहणार्थं प्रायः कोणे भण्डारणस्थानकं स्थापितं भवति स्म अधुना स्नानगृहेषु आलम्बनस्थापनं लोकप्रियं भवति, येन स्नानगृहस्य भण्डारणं बहु अधिकं शक्तिशाली भविष्यति ।



17. स्लाइडिंग द्वार अलमारी→हिंग्ड द्वार अलमारी

पूर्वं स्लाइडिंग् द्वारं सामान्यतया अलङ्कारार्थं लोकप्रियं भवति स्म अधुना सामान्यतया अलङ्कारार्थं समतलद्वाराणि उपयुज्यन्ते ।



18. भित्तिषु सिरेमिक टाइल्स् स्थापयन्तु → लेटेक्स रङ्गं प्रयोजयन्तु

१० वर्षपूर्वं अलङ्कारकाले भित्तिषु सिरेमिक-टाइल्-स्थापनम् अतीव लोकप्रियम् आसीत् तथापि सिरेमिक-टाइल्-इत्यस्य शीतलं, चञ्चलं च बनावटं स्थानं असहजं करोति स्म, चकाचौंधं जनयति स्म अधुना वयं प्रायः लेटेक्स-रङ्गेन भित्तिषु रङ्गयितुं चयनं कुर्मः सरलः प्रभावः अधिकं वायुमण्डलीयः स्थायित्वं च भवति ।



19. रोमन दण्ड → पटल पर्दापेटी

पूर्वं अलङ्कृतेषु पर्देषु प्रायः रोमनदण्डानां प्रयोगः भवति स्म, परन्तु रोमनदण्डेषु रजः सञ्चयः भवति स्म, उपरिभागः पूर्णतया छायायुक्तः नासीत् अधुना अलङ्कारस्य कृते रेल + पर्दापेटिकायाः ​​उपयोगः लोकप्रियः अस्ति, यत् समग्ररूपेण सरलं सुन्दरं च भवति, तथा च कठिनप्रकाशस्य अवरोधः भवति ।



20. शुष्कं आर्द्रं च पृथक्करणम् → बाह्यप्रक्षालनपात्रम्

पूर्वं अलङ्कारस्य विषये शौचालयस्य शुष्क-आर्द्र-क्षेत्राणां पृथक्करणं भवति स्म । वर्तमान अलङ्कारः शुष्क-आर्द्रक्षेत्रयोः पृथक्करणं बोधयति, स्नानगृहस्य कार्यक्षमतां च सुधारयति तथा च शौचालयस्य उपयोगस्य प्रातःकाले प्रक्षालनस्य च विग्रहं परिहरितुं प्रक्षालनपात्रं बहिः स्थापयति, येन पङ्क्तिः उत्पद्यते



डिजाइनभगिन्याः किमपि वक्तव्यम् अस्ति :

उपर्युक्ततुलनाद्वारा मम विश्वासः अस्ति यत् सर्वेषां कृते आविष्कृतम् यत् एतत् यावत् सरलं भवति तावत् अधिकं आकर्षकं भवति! अतः अलङ्कारकाले भवन्तः डिजाइनं सरलं स्थापयितव्यं तथा जटिलडिजाइनं परिहरन्तु जटिलाः डिजाइनाः सहजतया पुरातनाः भवितुम् अर्हन्ति ।