समाचारं

सहसा अरबपतिदिग्गजाः दैनिकसीमाम् आहतवन्तः, "वृषभविपण्यध्वजवाहकाः" च सामूहिकरूपेण उड्डीयन्ते स्म!ऑनलाइन-परिचयपत्रस्य प्रचारः त्वरितः भविष्यति इति अपेक्षा अस्ति, संस्थाः च एतेषां उच्चवृद्धि-समूहानां विषये आशावादीः सन्ति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

किं ऑनलाइन परिचयपत्रम् आगच्छति ?

अद्य प्रारम्भिकव्यापारे ए-शेयराः सम्पूर्णे बोर्डे तीव्ररूपेण वर्धिताः द शङ्घाई कम्पोजिट् सूचकाङ्कः पुनः २,९००-बिन्दु-अङ्कं प्राप्तवान् । क्षेत्राणां दृष्ट्या सौन्दर्यसेवा, सामाजिकसेवा, गैर-बैङ्कवित्तीयादिक्षेत्रसूचकाङ्कानां वृद्धिः ३% अधिका अभवत् "वृषभविपण्यमानकवाहकः" इति नाम्ना प्रसिद्धः प्रतिभूतिक्षेत्रः तीव्ररूपेण उच्छ्रितः अभवत्, ६% अधिकेन च बन्दः अभवत् % प्रातःकाले ।

भारीभारस्य स्टॉक्स् महत्त्वपूर्णरूपेण विचलिताः सन्ति, शङ्घाई तथा शेन्झेन् ३०० सूचकाङ्कस्य घटकेषु १० तः अधिकेषु स्टॉकेषु ५% अधिकं वृद्धिः अभवत् ।फ्लश१३% अधिकं वर्धितम्,चीन आकाशगंगादैनिकसीमा, ९.ओरिएंटल फॉर्च्यून, झेशांग सिक्योरिटीज अनेकाः स्टॉक्स् ९% अधिकं वर्धिताः । प्रारम्भिककाले लाभस्य नेतृत्वं कृत्वा लाभांशस्य भारः सामान्यतया पतितः ।चीन सामान्य परमाणु शक्ति५% अधिकं पतितम्, .चीन परमाणु शक्ति, चीन मोबाइलऔसतानि अपि प्रवृत्तेः विरुद्धं पतितानि ।


'वृषभविपण्यध्वजवाहकः' उफानति

प्रारम्भिकव्यापारे प्रतिभूतिक्षेत्रे सहसा उदयः अभवत्,जिनलोंग शेयर द्वयोः ऋजुवृद्धेः अनन्तरं मूल्यसीमा ९:४६ वादने निरुद्धा अभवत् । तदनन्तरं ९.Huaxin होल्डिंग्स, प्रशांत, तियानफेंग प्रतिभूति, गुओशेंग वित्तीय होल्डिंग्सअन्ये दलाली-भण्डाराः दैनिकसीमापर्यन्तं धक्कायन्ते स्म ।

प्रातःकाले समाप्तिपर्यन्तं प्रतिभूतिक्षेत्रं सामूहिकरूपेण वर्धितम् आसीत्, यस्य विपण्यमूल्यं १०० अरब युआन् अधिकं आसीत् ।चीन आकाशगंगाक्षेत्रेषु उदयमानसीमाम् अपि उपरि आकर्षयति, यस्याः लघुतमवृद्धिः भवति;ओरिएंट सिक्योरिटीजप्रायः ४% वृद्धिः अभवत् ।


गुओहाई सिक्योरिटीज इत्यनेन दर्शितं यत् तरलतायां निरन्तरं सुधारः भवति तथा च व्याजदरे कटौती यथानिर्धारितं भवति तथा च दलालीक्षेत्रं निःसंदेहं अन्यवित्तीयक्षेत्रेभ्यः यथा बीमा-बैङ्केभ्यः अधिकं लाभं प्राप्स्यति, अस्माभिः च आनयितस्य उत्प्रेरकस्य विषये निरन्तरं ध्यानं दातव्यम् | एतेन कारकस्तरेन । दलाली इत्यनेन इदमपि उक्तं यत् नियामक-नीति-स्तरस्य नकारात्मकः प्रभावः वस्तुतः प्रतिभूतिक्षेत्रस्य वर्तमान-निम्न-मूल्याङ्कनेन प्रतिबिम्बितः अस्ति भविष्ये तस्य क्षेत्रस्य दमनं क्रमेण न्यूनीकर्तुं शक्यते तथा च उद्योगे दक्षतां वर्धयन् चर्चायां केषाञ्चन लक्ष्याणां अपेक्षितापेक्षया अधिकं प्रदर्शनं तथा च विलयनस्य, अधिग्रहणस्य, पुनर्गठनस्य च त्वरणेन क्षेत्रस्य विपण्यं उत्प्रेरकं जातम्।

प्रतिभूतिक्षेत्रस्य वर्तमानमूल्यांकनं कियत् न्यूनं इति अवलोकयामः? तथ्याङ्कानि दर्शयन्ति यत् कालस्य समापनपर्यन्तं प्रतिभूतिक्षेत्रस्य रोलिंग-मूल्य-उपार्जन-अनुपातः २०.८३ गुणा आसीत्, यत् ऐतिहासिक-प्रतिशतस्य ३०% न्यूनम् आसीत्, यत् ऐतिहासिक-प्रतिशत-प्रतिशतस्य १% न्यूनम् आसीत्

ऑनलाइन-परिचयपत्रेण प्रचारस्य त्वरितता भविष्यति इति अपेक्षा अस्ति

प्रतिभूतिक्षेत्रे तीक्ष्णः उदयः सूचयति यत् मार्केटशैल्याः परिवर्तनं प्रारम्भे प्रकाशितं भवति यत् मार्केट् "रक्षात्मक" तः "आक्रामक" इत्यस्मै अधिकं परिवर्तनं कर्तुं शक्नोति वा इति।प्रारम्भिकव्यापारे विपण्यस्य आक्रामकप्रवृत्तिः स्पष्टा आसीत्, तथा च शीर्षलाभकारिणः अधिकतया प्रबलजोखिमभूखयुक्ताः क्षेत्राः आसन्, येषु सङ्गणकसूचकाङ्कः अपि ३% अधिकेन वर्धितः

समाचारे २६ जुलै दिनाङ्के चीनस्य लोकसुरक्षामन्त्रालयेन साइबरस्पेस् प्रशासनेन च सार्वजनिकरूपेण "राष्ट्रीयजालपरिचयप्रमाणीकरणलोकसेवाप्रबन्धनपरिपाटानां (टिप्पणीनां मसौदा)" इति विषये मतं याचितम्, प्राकृतिकव्यक्तिभ्यः प्रदातुं सीटीआईडीमञ्चे निर्भरं भवति संजालसङ्ख्या, संजालप्रमाणपत्रं तथा सत्यापनम् अन्यसेवाः च आवेदनं कर्तुं क्षमता।

मिनशेङ्ग सिक्योरिटीज इत्यनेन सूचितं यत् स्पष्टपरिचयसूचना विना अक्षरैः सङ्ख्याभिः च निर्मितेन ऑनलाइन-परिचय-चिह्नेन निर्मितं नेटवर्क-ID व्यक्तिगत-परिचयेन सह एक-एकं पत्राचारं निर्मास्यति, येन व्यक्तिगत-सूचना-संरक्षणस्य + व्यक्तिगतस्य विजय-विजय-स्थितिः प्राप्ता भविष्यति सूचनाप्रमाणीकरणम् । डाटा ट्रस्टेड् प्लेटफॉर्म + प्राइवेसी कम्प्यूटिंग् इत्यादीनां प्रौद्योगिकीनां माध्यमेन नेटवर्क् ट्रस्टेड् पहिचानस्य प्रक्रियां त्वरितुं अपेक्षितम् अस्ति।

तियानफेङ्ग सिक्योरिटीज इत्यस्य मतं यत् सीटीआईडी ​​मञ्चः डिजिटल आईडी कार्ड् इत्यस्य मूलं भवति तथा च सीटीआईडी ​​मञ्चस्य सुरक्षा तथा टर्मिनल् निरीक्षण उपकरणनिर्मातृणां कृते दशकोटिः विपण्यस्थानं प्राप्तुं अपेक्षा अस्ति लाभः।

एतेषां उच्चवृद्धियुक्तानां स्टॉकानां विषये संस्थाः आशावादीः सन्ति

संस्थागतशोधप्रतिवेदनानुसारं संजालपरिचयप्रमाणीकरणसम्बद्धानां ११ अवधारणाभण्डाराणां लाभः अपेक्षितः अस्ति । विपण्यमूल्येन दृष्ट्या २.Venustech, Qi An Xin-U, नई विश्व, Dianke नेटवर्क सुरक्षाएतेषां कम्पनीनां सर्वेषां विपण्यमूल्यं १० अरब युआन् अधिकं भवति ।

संस्थागत ध्यानस्य दृष्ट्या २.प्रातः ताराअत्र २१ एजेन्सीः रेटिंग्, .Qi'anxin-U, एसडीआईसी बुद्धि, Yongxin Zhichengप्रत्येकं ५ तः अधिकैः संस्थाभिः मूल्याङ्कनं कृतम् अस्ति ।

केषुचित् स्टॉकेषु अधिका वृद्धिक्षमता भवति,Qi An Xin-Uसंस्थाः सर्वसम्मत्या भविष्यवाणीं कुर्वन्ति यत् अस्मिन् वर्षे, आगामिवर्षे, २०२६ तमे वर्षे च शुद्धलाभवृद्धिः ५०% अधिका भविष्यति;सदा विश्वसनीयः निश्छलः चविगतत्रिषु वर्षेषु शुद्धलाभवृद्धिः ३०% अतिक्रान्तवती अस्ति ।Venustech, New World, SDIC बुद्धिमानविगतत्रिषु वर्षेषु शुद्धलाभवृद्धिः २०% अतिक्रान्तवती अस्ति ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : झू तियानटिंग

दत्तांशनिधिः