समाचारं

आकस्मिक!हमासस्य शीर्षनेतुः हत्या

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

सिन्हुआ न्यूज एजेन्सी : ईरानीराज्यदूरदर्शनस्य अनुसारं हमासस्य सर्वोच्चनेता इस्माइल हनीयेहस्य हत्या इरान्देशे अभवत्।

सीसीटीवी-वार्तानुसारं इराणस्य इस्लामिकक्रान्तिकारी-रक्षक-दलस्य जनसम्पर्कविभागेन तस्मिन् दिने विज्ञप्तौ घोषितं यत् प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य एकस्य अंगरक्षकस्य च उपरि आक्रमणं कृतम् इरान् म्रियते। वक्तव्ये उक्तं यत् घटनायाः कारणं अन्वेषणं क्रियते, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति।

व्यक्तिगतः अनुभवः : १.

इस्माइल हनीयेः १९६३ तमे वर्षे गाजापट्टिकायाः ​​अश्केलोन्-नगरे जन्म प्राप्नोत् । दारिद्र्यस्य अस्थिरतायाः च कारणात् सः स्वस्य जन्मतिथिं सम्यक् न जानाति स्म ।

१९८७ तमे वर्षे सः अरबीसाहित्यस्य अध्ययनार्थं गाजा-नगरस्य इस्लामिक-विश्वविद्यालये प्रवेशं कृतवान् (केचन वदन्ति यत् सः १९८७ तमे वर्षे इस्लामिक-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्), अचिरेण च अस्मिन् विद्यालये प्रबल-धार्मिक-कट्टर-शक्तयोः छात्र-आन्दोलनस्य सक्रिय-सदस्यः अभवत्

१९८७ तमे वर्षे सः नवनिर्मितस्य इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) सदस्यः अभवत् ।

१९९२ तमे वर्षे इजरायल्-देशेन अन्यैः ४०० तः अधिकैः हमास-सदस्यैः सह सः लेबनान-देशं निष्कासितः ।

१९९३ तमे वर्षे प्यालेस्टाइन-इजरायल-देशयोः ओस्लो-सम्झौते हस्ताक्षरानन्तरं सः मुक्तः भूत्वा गाजा-देशं प्रत्यागतवान्, यत्र सः इस्लामिक-विश्वविद्यालयस्य अध्यक्षत्वेन कार्यं कृतवान्, हमास-छात्र-आन्दोलनस्य नेता च अभवत्

१९९६ तमे वर्षे हमास-सङ्घः सक्रियभागित्वस्य वकालतम् अकरोत् यदा प्यालेस्टिनी-राष्ट्रिय-मुक्ति-आन्दोलनस्य (फतह) नेतृत्वे प्यालेस्टिनी-स्वायत्त-सर्वकारस्य निर्वाचनस्य बहिष्कारं कृतवान्

१९९८ तमे वर्षे बाह्यसम्पर्कस्य उत्तरदायी हमासस्य आध्यात्मिकनेता यासिन् इत्यनेन कार्यालयस्य निदेशकरूपेण नियुक्तः ।

२००३ तमे वर्षे सेप्टेम्बर्-मासस्य ६ दिनाङ्के यासिन्-इत्यनेन सह कारयानेन गच्छन् सः बम्बेन आक्रमितः ।

२००४ तमे वर्षे एप्रिलमासे यासिन्-रन्टिसी-योः क्रमेण आक्रमणेषु मृत्योः अनन्तरं सः हमास-सङ्घस्य पञ्चजनानाम् मूलनेतृत्वस्य एकमात्रयोः अवशिष्टयोः सदस्ययोः एकः अभवत्

२००६ तमे वर्षे जनवरीमासे २५ तः २६ पर्यन्तं सः प्यालेस्टिनीविधानपरिषदः निर्वाचने हमासस्य प्रथमः उम्मीदवारः नेता इति विजयं प्राप्तवान् । १८ फेब्रुवरी दिनाङ्के सः हमास-सङ्घस्य प्रधानमन्त्रीरूपेण नामाङ्कितः । फेब्रुवरी-मासस्य २१ दिनाङ्के प्यालेस्टिनी-राष्ट्रपतिना अब्बासेन स्वायत्तसर्वकारस्य प्रधानमन्त्री नियुक्तः, प्यालेस्टिनी-इतिहासस्य प्रथमः हमास-प्रधानमन्त्री अभवत् । २९ मार्च दिनाङ्के सः अन्यैः २३ मन्त्रिमण्डलसदस्यैः सह अब्बासस्य अध्यक्षतायां शपथग्रहणं कृतवान् ।

हनीयेह-नेतृत्वेन हमास-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं प्यालेस्टाइन-देशः इजरायल्-देशेन केभ्यः पाश्चात्य-देशेभ्यः च अवरुद्धः अभवत्, राजनैतिक-वित्तीय-सामाजिक-संकटाः च अधिकाधिकं गम्भीराः अभवन्

२००६ तमे वर्षे अगस्तमासे हनियाहः अब्बासः च यथाशीघ्रं दुर्गतितः बहिः गन्तुं हमास, फतह इत्यादिभिः राजनैतिकगुटैः युक्तं राष्ट्रियगठबन्धनसर्वकारं निर्मातुं सहमतौ नवम्बर् २८ तः १४ डिसेम्बर् पर्यन्तं प्रधानमन्त्रिपदं स्वीकृत्य सः प्रथमवारं विदेशयात्राम् अकरोत् सः मिस्र, कतार, सीरिया, इरान्, जॉर्डन्, कुवैत, सूडान, लेबनान, सऊदी अरब इत्यादीनां देशानाम् भ्रमणं कृत्वा ३५ मिलियन अमेरिकी डॉलरं नगदं संग्रहितवान् बकाया मासिकं प्यालेस्टिनी सिविलसेवकानां वेतनं दातुं। १४ दिसम्बर् दिनाङ्के सायं यदा हनीयेहस्य काफिलः मिस्र-गाजा-देशयोः राफाह-सीमापारद्वारा गृहं प्रत्यागच्छति स्म तदा फतह-सुरक्षाबलेन तस्य गोलिकापातः कृतः, हनीयेहस्य एकः अंगरक्षकः च मारितः

२००७ तमे वर्षे फेब्रुवरी-मासस्य १५ दिनाङ्के अब्बासस्य प्रधानमन्त्रीपदं त्यक्त्वा राष्ट्रियैकतासर्वकारस्य निर्माणार्थं नियुक्तः । मार्चमासस्य १७ दिनाङ्के सः राष्ट्रियैकतासर्वकारस्य नेतृत्वं कृत्वा शपथग्रहणं कृतवान् । जूनमासस्य १४ दिनाङ्के रात्रौ अब्बासः तं राष्ट्रियैकतासर्वकारस्य प्रधानमन्त्रीपदं त्यक्तवान् । परदिने प्रातःकाले सः पत्रकारसम्मेलने सर्वकारस्य विघटनं स्वीकुर्वितुं अस्वीकारं प्रकटितवान् ।

२०१७ तमस्य वर्षस्य मे-मासस्य ६ दिनाङ्के खालिद् मेशाल् इत्यस्य स्थाने सः हमास-राजनैतिक-ब्यूरो-सङ्घस्य अध्यक्षः निर्वाचितः ।

२०१८ तमे वर्षे अमेरिकीसर्वकारेण आतङ्कवादिनः शङ्कितानां "कालासूचौ" सः समाविष्टः ।

२०२१ तमस्य वर्षस्य अगस्तमासस्य प्रथमे दिने सः पुनः हमासराजनैतिकब्यूरो इत्यस्य अध्यक्षत्वेन निर्वाचितः ।

स्रोतः - सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, ईकम्पनी

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : झू तियानटिंग

दत्तांशनिधिः