समाचारं

Blizzard दिग्गजः RTS "Storm Gate" मिश्रितसमीक्षाः सन्ति: भावः दुर्बलः अस्ति तथा च मॉडलिंग् कुरूपः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"StarCraft" इत्यस्य आध्यात्मिकं उत्तरकथा "Stormgate" इति स्टीम-मञ्चे प्रारब्धम् अस्ति, यस्य समीक्षाः मिश्रिताः (५९%) सन्ति । क्रीडकाः तत्क्षणमेव तस्य अनुभवाय अनुज्ञापत्रं क्रेतुं शक्नुवन्ति, अथवा निःशुल्कं क्रीडितुं अगस्तमासस्य १३ दिनाङ्के आधिकारिकतया क्रीडायाः प्रारम्भपर्यन्तं प्रतीक्षितुं शक्नुवन्ति ।


प्रारम्भिकप्रवेशयोग्यतां क्रीतवन्तः क्रीडकाः अवदन् यत् अद्यापि क्रीडायाः गुणवत्तां पालिशं कर्तव्यम्, समग्रतया च "स्टारक्राफ्ट २" इत्यनेन सह तुलनीया नास्ति । सुविधाजनकसञ्चालने, संचालने च परिवर्तनं विलक्षणं भवति, युद्धं च सुचारुरूपेण भवति, परन्तु संचालनस्य भावः उत्तमः नास्ति, चित्रस्य ध्वनिप्रभावस्य च समाप्तिः अतीव न्यूना भवति तदतिरिक्तं बहवः क्रीडकाः चरित्रप्रतिरूपणं अतीव कुरूपम् इति, सेनापतिः ५० युआन् मूल्ये अतीव महत् इति च अवदन् ।









"स्टॉर्मगेट्" इत्यस्य विकासः फ्रॉस्ट् जाइन्ट् स्टूडियो इत्यनेन कृतः यस्य स्थापना Blizzard इत्यस्य दिग्गजैः कृता अस्ति । क्रीडकाः पृथिव्याः रक्षणार्थं मेका-आज्ञां कर्तुं शक्नुवन्ति, अथवा आक्रमणकारी-विदेशीय-शिबिरद्वयेषु अन्यतमत्वेन पृथिवीं आक्रमणं कर्तुं शक्नुवन्ति । एकं विकसितं अभियानं अन्वेष्टुम्, एआइ ग्रहीतुं 3 खिलाडिभिः सह मिलित्वा, अथवा 1v1 मोड् मध्ये स्पर्धां कुर्वन्तु।