समाचारं

वास्तविकः vivo X200 इति फ़ोनः लीक् कृतः अस्ति यस्य स्वरूपं भवन्तः कथं मूल्याङ्कयिष्यन्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं वास्तवतः न अपेक्षितवान् यत् आधिकारिकरूपेण व्यावसायिकीकरणात् पूर्वं मासत्रयं यावत् समयः भविष्यति The real vivo X200 engineering phone was leaked in advance. अपि च, उद्योगस्य अपेक्षां अतिक्रान्तं बाह्यविन्यासस्य विषये लीकः आसीत् ।



लीक् कृतस्य वास्तविकस्य फ़ोनस्य आधारेण विवो X200 इत्यस्य डिजाइनः पूर्वपीढीयाः तुलने महत्त्वपूर्णतया परिवर्तितः अस्ति अग्रे सीधाः पटलः, केन्द्रितः पंच-होल् डिजाइनः च अस्ति । पृष्ठभागे अद्यापि विशालः गोलकॅमेराक्षेत्रस्य डिजाइनः अस्ति, परन्तु अस्मिन् समये विषमता न भवितुमर्हति, त्रीणि रेखाः च न भवेयुः । समकोणचतुष्कोणधातुसामग्री सर्वाणि व्यवस्थितानि सन्ति। पृष्ठभागे स्थितं चित्रं एकान्ते दृष्ट्वा अतीव विस्तृतं दृश्यते, अग्रे चित्रं च एकान्ते दृष्ट्वा अतीव संकीर्णं दृश्यते । तथापि R कोणः खलु अतीव गोलः अस्ति अवश्यं, एतत् केवलं अभियांत्रिकीयन्त्रम् अस्ति, वास्तविकं यन्त्रं च अस्मात् बहु अधिकं परिष्कृतं भवितुमर्हति । यतो हि एतत् विवोतः आगच्छति, विवो इत्यस्य उत्तमता कदापि वास्तविकप्रयोक्तृभ्यः निराशां न कृतवती एतत् उद्योगस्य सहमतिः उपभोक्तृणां च सहमतिः अस्ति ।



पूर्वमेव एकस्य वास्तविकस्य vivo X200 फ़ोनस्य लीक् कृते प्रतिक्रियारूपेण सुप्रसिद्धः श्वसनकर्ता "डिजिटल चैट् स्टेशन" टिप्पणीं कृतवान् । सः अवदत् यत् सः सामान्यं डिजाइनं द्रष्टुं शक्नोति, परन्तु तत् वास्तविकयन्त्रात् बहु भिन्नम् आसीत् अग्रे चतुर्णां पार्श्वेषु प्रायः समानविस्तारः आसीत् । तस्मिन् एव काले सः तस्य वर्णनं "शुई लिङ्ग्लिङ्ग्" इति कृतवान् । एतेन ज्ञायते यत् सः वास्तविकं सामूहिकं यन्त्रं दृष्टवान्, तत् च अतीव स्निग्धं स्निग्धं च आदर्शं भवितुम् अर्हति । अन्ततः vivo X200 इत्यस्य स्क्रीनः अस्मिन् समये लघुतरः अस्ति, इदं 6.5 इञ्च् इत्यस्य परितः वा लघुतरं वा इति कथ्यते। लघुपर्देषु युक्ताः मोबाईलफोनाः खलु परिष्कारस्य भावः अतीव गोलरूपं च निर्मातुं सुकराः भवन्ति । तदपि इदानीं यदा एतत् अभियांत्रिकीयन्त्रं लीक् कृतम् अस्ति तदा सर्वे पूर्वमेव जानन्ति यत् vivo X200 कीदृशं दृश्यते, तावत्पर्यन्तं नवीनता न भविष्यति। किं vivo अस्मिन् समये एतस्य घटनायाः सम्यक् अन्वेषणं कृत्वा पश्यति यत् एतत् कथं लीकं जातम् इति।



अनुमानं भवति यत् प्रासंगिककर्मचारिणः उत्तरदायी भविष्यन्ति अवश्यं, एषः विवो इत्यस्य स्वकीयः व्यवसायः एव। वयं अद्यापि उत्पादस्य विषये एव ध्यानं दद्मः, vivo X200 विश्वे MediaTek Dimensity 940 प्रोसेसरं प्रक्षेपणं करिष्यति आधिकारिकव्यापारिकप्रक्षेपणसमयः अक्टोबर् मासस्य अन्ते नवम्बरमासस्य आरम्भे च अद्यापि महत् परिवर्तनं भवति . लघुपर्दे मार्गं स्वीकृत्य हाइलाइट् निश्चितरूपेण चित्रम् एव ।