समाचारं

6000mAh बैटरी स्थापयतु!Xiaomi 15 Pro मोटाई/भार उजागर

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् ब्लोगरः डिजिटल चैट् स्टेशन इत्यनेन एतत् वार्ता भग्नं यत् Xiaomi Mi 15 Pro इत्येतत् 6000mAh इत्यस्य विशालेन बैटरी इत्यनेन सह पैक्ड् अस्ति तथा च 90W तारयुक्तं फ्लैश चार्जिंग् इत्यस्य समर्थनं करोति शरीरस्य मोटाई प्रायः 8.5mm अस्ति तथा च भारः प्रायः 220g अस्ति।

पूर्वपीढीयाः Xiaomi 14 Pro इत्यस्य तुलने Xiaomi Mi 15 Pro इत्यस्य भारः, मोटाई च मूलतः अपरिवर्तिता एव अस्ति (Xiaomi Mi 14 Pro ग्लास संस्करणस्य भारः 223g अस्ति तथा च तस्य मोटाई 8.49mm अस्ति), परन्तु बैटरी क्षमतायां बहु सुधारः अभवत् (Xiaomi Mi 14 Pro बैटरी 4880mAh अस्ति)।

समाचारानुसारं Xiaomi Mi 15 Pro नवीनतमपीढीयाः सिलिकॉन्-कार्बन् नेगेटिव इलेक्ट्रोड् बैटरीभिः सुसज्जितम् अस्ति, तथा च सिलिकॉन् सामग्री प्रतिस्पर्धी उत्पादानाम् अपेक्षया बहु अधिका अस्ति

दत्तांशैः ज्ञायते यत् शुद्धसिलिकॉन् पदार्थस्य सैद्धान्तिकग्रामक्षमता ग्रेफाइट् इत्यस्य प्रायः १० गुणा भवति अस्य अर्थः अस्ति यत् बैटरी इत्यस्य सिलिकॉनसामग्री यथा अधिका भवति तथा ऊर्जाघनत्वं तावत् अधिकं भवति तथा च समानक्षमतायां आयतनं लघु भवति

सिलिकॉन् इत्यस्य पारम्परिकलाभानां आधारेण Xiaomi Mi 15 Pro इत्यस्य बैटरी क्षमता 6000mAh यावत् वर्धिता अस्ति, यत्र शरीरस्य मोटाईयां भारस्य च महत्त्वपूर्णं परिवर्तनं नास्ति।

तदतिरिक्तं Xiaomi Mi 15 Pro इत्यत्र पूर्णगहनतायाः 2K स्क्रीनस्य उपयोगः भवति तथा च Qualcomm Snapdragon 8 Gen4 मोबाईल प्लेटफॉर्म इत्यनेन सुसज्जितम् अस्ति एतत् नूतनं उत्पादं अक्टोबर् मासे प्रक्षेपणं भविष्यति।