समाचारं

एआइ माङ्गं निरन्तरं प्रबलं वर्तते, सैमसंग Q2 परिचालनलाभः १४ गुणान् वर्धते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के वार्तानुसारं बुधवासरे स्थानीयसमये दक्षिणकोरियादेशस्य अर्धचालकनिर्मातारः...सैमसंग इलेक्ट्रॉनिक्स इत्यनेन द्वितीयत्रिमासिकवित्तीयपरिणामानां घोषणा कृता । वित्तीयप्रतिवेदने दर्शयति यत् द्वितीयत्रिमासे सैमसंग इलेक्ट्रॉनिक्सस्य कुलराजस्वं ७४.०७ खरब वोन (प्रायः ५३.४५ अमेरिकीडॉलर्) आसीत्, यत् वर्षे वर्षे २३.४% वृद्धिः अभवत्, यत् औसतविश्लेषकानाम् अनुमानात् ७३.७४ खरब वोन (लगभग ५१.६ अमेरिकीडॉलर्) अधिकम् आसीत् अरब) इति । द्वितीयत्रिमासे परिचालनलाभः १०.४४ खरब वोन (लगभग ७.५ अब्ज अमेरिकीडॉलर्) आसीत्, यत् वर्षे वर्षे १,४५८% वृद्धिः अभवत्, यत् विश्लेषकाणां औसतपूर्वसूचनायाः ९.५३ खरब वोन (लगभग ६.८९ अमेरिकी डॉलर) अधिकम् आसीत्

उच्चबैण्डविड्थस्य उपरि एआइ-उत्साहस्य प्रभावस्य कारणतः राजस्वं परिचालनलाभं च अपेक्षितापेक्षया अधिकं आसीत्स्मृतिचिप्स् इत्यस्य प्रबलमागधायाः प्रत्यक्षं लाभः सैमसंग इलेक्ट्रॉनिक्स्, एसके च अभवत्हाइनिक्सशीर्ष स्मृति चिप निर्माताओं।

CLSA इत्यनेन Samsung इत्यस्य द्वितीयत्रिमासे पूर्वानुमानस्य विषये अद्यतनप्रतिवेदने उक्तं यत्, "आगामिषु त्रैमासिकेषु मेमोरी चिप्स् इत्यस्य औसतविक्रयमूल्यं निरन्तरं वर्धमानं भविष्यति इति दृष्ट्वा वयं Samsung Electronics इत्यस्य त्रैमासिकं त्रैमासिकं लाभवृद्धिं यावत् न प्राप्स्यति इति पूर्वानुमानं कुर्मः २०२५.

दैवा कैपिटल मार्केट्स् विश्लेषकः एस के किमः अद्यतनप्रतिवेदने उल्लेखितवान् यत् यथा...न्विडिया तथा अन्ये वैश्विकचिपनिर्मातृभिः अद्यैव कृत्रिमबुद्धि अर्धचालकानाम् विकासमार्गचित्रस्य घोषणा कृता, यत्र २०२५ तमस्य वर्षस्य प्रथमार्धपर्यन्तं स्मृतिमूल्यानां ऊर्ध्वगामिप्रवृत्तिः भविष्यति एषा स्थितिः मुख्यतया उच्च-बैण्डविड्थ-स्मृति-चिप्स् (HBM) तथा उच्च-घनत्व-उद्यम-वर्गस्य ठोस-स्थिति-ड्राइव् (SSD) इत्येतयोः माङ्गल्याः उदयस्य कारणेन अस्ति तस्मिन् एव काले उत्पादनचक्रस्य विस्तारः भवति तथा च वेफरस्य उपयोगः भवति वर्धितम्, येन स्मृतिप्रदायस्य विषये चिन्ता वर्धिता ।

नवीनमुकुटमहामारीयाः कारणेन मार्केट्-मन्दतायाः कारणेन मेमोरी-चिप्स-इलेक्ट्रॉनिक-उत्पादानाम् माङ्गल्याः निरन्तरं न्यूनतायाः कारणात् २०२३ तमे वर्षे सैमसंग-इलेक्ट्रॉनिक्स्-संस्थायाः अभिलेख-हानिः अभवत् परन्तु गतवर्षे अपि दक्षिणकोरियादेशस्य इलेक्ट्रॉनिक्स-विशालकायस्य प्रदर्शनं पुनः उत्थापयितुं आरब्धम् यतः कृत्रिम-बुद्धि-प्रौद्योगिक्याः आशावादीनां अपेक्षाणां कारणेन मेमोरी-चिप्-मूल्यानां पुनः उत्थानम् अभवत्

ज्ञातव्यं यत् चीनीयविपण्ये Nvidia प्रोसेसर-मध्ये उपयोगाय Samsung इत्यनेन अद्यैव स्वस्य HBM3 चिप् इत्यस्य परीक्षणं सफलतया उत्तीर्णं कृतम् इति कथ्यते । पूर्वं SK Hynix इति NVIDIA HBM3 चिप्स् इत्यस्य अनन्यः आपूर्तिकर्ता आसीत् ।

कालः प्रकाशितेन एसके हाइनिक्सस्य त्रैमासिकवित्तीयप्रतिवेदनेन ज्ञातं यत् कम्पनीयाः त्रैमासिकलाभः २०१८ तमस्य वर्षस्य द्वितीयत्रिमासे सर्वोच्चस्तरं प्राप्तवान्, यत्र गतवर्षस्य समानकालस्य २.८८ खरब वोन (लगभग २ अरब अमेरिकीडॉलर्) हानिः अभवत्

काउण्टरपॉइण्ट् रिसर्च इत्यस्य विश्लेषणस्य अनुसारं वर्षस्य उत्तरार्धे सैमसंगस्य परिचालनप्रदर्शने महती सुधारः भविष्यति इति अपेक्षा अस्ति, मुख्यतया मेमोरी चिप् मार्केट् इत्यस्य पुनर्प्राप्तेः उच्चस्तरीयस्मार्टफोनानां प्रवृत्तिः च।

तदतिरिक्तं कृत्रिमबुद्धि-उत्पाद-प्रचारस्य नवीनतम-दौरे सैमसंग-संस्थायाः गैलेक्सी-श्रृङ्खलायां नूतनानि उपकरणानि विमोचितानि, येषु गैलेक्सी जेड् फोल्ड्६, जेड् फ्लिप्६, वॉच अल्ट्रा, रिंग् च सन्ति, येन स्मार्ट-उपकरणस्य क्षेत्रे अग्रणीस्थानं अधिकं सुदृढं जातम् (किञ्चित्‌ एव)