समाचारं

राज्यजालद्वारा कटितस्य अनन्तरं चीनदक्षिणजालेन अन्यत् चेतावनी जारीकृता!डिङ्क्सिन् कम्युनिकेशन्स् इत्यस्य "थण्डर् रोलिंग्" इत्यनेन आगामिषु वर्षद्वयेषु राजस्वं ६० कोटिः अपि न्यूनीकर्तुं शक्यते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलशीर्षकम् : चीन दक्षिणी संजालेन राज्यजालेन कटितस्य चेतावनी जारीकृता! डिङ्गक्सिन् संचारः “गर्जना सह लुठति” अस्ति तथा च आगामिवर्षद्वये अन्ये ६० कोटि राजस्वस्य हानिः भवितुम् अर्हति | त्वरितपठन घोषणा)

डिंगक्सिन संचार(603421.SH)। जुलाई २९, २०२४.विपण्यं कार्यान्वितुं अनुशंसितम् आसीत् प्रवेशः निषिद्धः अस्ति, चेतावनी अवधिः अन्तिमपरिणामः च अस्थायीरूपेण अनिश्चितः अस्ति।

घोषणायाः अनुसारं २०२३ तमे वर्षे चीनदक्षिणविद्युत्जालप्रणाल्यां कम्पनीयाः विजयी बोलीराशिः ६८४ मिलियन युआन् (करसहितः) अस्ति, तथा च राजस्वराशिः ५३० मिलियन युआन् अस्ति, यत् २०२३ तमे वर्षे कम्पनीयाः लेखापरीक्षितसञ्चालनआयस्य १४.६०% भागं भवति जनवरीतः जुलाई २०२४ पर्यन्तं दक्षिणविद्युत्जालप्रणाल्यां विद्युत्जालव्यवस्थायाः विजयी बोलीराशिः ६११ मिलियनयुआन् (करसहितः), राजस्वराशिः २८३ मिलियनयुआन् च अस्ति

कम्पनीयाः कथनमस्ति यत् अस्य घटनायाः प्रभावकालः अर्धवर्षं भवति इति कल्पयित्वा, विगतवर्षद्वये चीनदक्षिणविद्युत्जालप्रणाल्यां कम्पनीयाः बोलीविजयराशिः राजस्वमान्यतां च आधारीकृत्य, कम्पनीयाः परिचालनआयस्य न्यूनतां जनयिष्यति आगामिवर्षद्वये प्रतिवर्षं प्रायः ३१ कोटि युआन् औसतेन भवति ।

द्रष्टव्यं यत्दक्षिणी जालपूर्वसूचनाघटना तदा अभवत् यदा डिङ्गक्सिन् संचारः आसीत्राज्य जालम्फ्यूजःअन्तिमपरिणामाः शीघ्रमेव बहिः आगताः।

अस्मिन् वर्षे जूनमासे डिङ्गक्सिन् संचारसंस्थायाः घोषणा अभवत् यत् राज्यजालद्वारा जूनमासस्य ३ दिनाङ्के जारीकृतस्य "आपूर्तिकर्तानां दुष्टव्यवहारस्य निबन्धनस्य विषये राज्यजालनिगमस्य सूचना" इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य फरवरीमासे २३ दिनाङ्कात् राज्यजालनिगमेन प्रतिबन्धः कृतः to February 2026. 22 तमे कालखण्डे राज्य ग्रिड् प्रणाली बोली तथा क्रयणे 2 वर्षाणां कृते सर्वाणि वर्गाणि कालासूचीकृतानि आसन्, अनुमानं भवति यत् राज्यजालद्वारा आरोपितदण्डाः कम्पनीयाः परिचालन आयस्य कुलरूपेण प्रायः 3.3 अरबं न्यूनतां जनयिष्यन्ति अग्रिमेषु ४-५ वर्षेषु युआन् इति। गतवर्षे डिङ्क्सिन् कम्युनिकेशन्स् इत्यस्य परिचालन-आयः ३.६३३ अरब युआन् आसीत् ।

अस्मिन् समये डिङ्गक्सिन् कम्युनिकेशन्स् इत्यनेन उक्तं यत् कम्पनी केवलं चीन साउथर्न पावर ग्रिड् इत्यस्मात् ब्लैकलिस्ट् चेतावनी सूचनां प्राप्तवती अस्ति कम्पनी चीन साउथर्न पावर ग्रिड् इत्यत्र शिकायतां कृतवती अस्ति अस्याः घटनायाः अन्तिमपरिणामः, उत्थापनस्य अवधिः च अद्यापि न ज्ञायते।

तस्मिन् एव दिने डिङ्गक्सिन् कम्युनिकेशन्स् इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकाः भागधारकाः वास्तविकनियन्त्रकाः च वाङ्ग जियानहुआ, जेङ्ग फन्यी च, तथैव केचन निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारी च, शङ्घाई-स्टॉक-एक्सचेंज-प्रणाल्याः अनुमत-विधिनाम् (यत्र सहितं किन्तु अत्रैव सीमितं न) उपयोगं कर्तुं योजनां कुर्वन्ति )। .

तदतिरिक्तं जुलै-मासस्य २९ दिनाङ्के डिङ्गक्सिन्-सञ्चार-संस्थायाः घोषणापत्रं प्रकाशितम् यत् कम्पनीयाः कष्ट-समये संचालकमण्डलस्य पुरातनः सचिवः हू सिक्सियाङ्ग् पुनः कार्यं कर्तुं शक्नोति इति