समाचारं

त्रयः प्रमुखाः स्टॉकसूचकाङ्काः किञ्चित् न्यूनाः उद्घाटिताः, शिक्षायाः स्टॉक्स् सामान्यतया वर्धिताः ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटईज वित्त जुलाई ३१ तारिख,बुधवारःअ भागःबृहत् त्रयःस्टॉक सूचकांककिञ्चित् न्यूनं उद्घाट्य शङ्घाई समग्रसूचकाङ्कः ०.०६% न्यूनीभूतः २८७७.५४ अंकाः, शेन्झेन् समग्रसूचकाङ्कः ०.२६% न्यूनः भूत्वा ८४४६.५ अंकाः अभवत् ।रत्नम्सूचकाङ्कः ०.४८% न्यूनः भूत्वा १६२३.०४ अंकाः, विज्ञान-प्रौद्योगिकी-नवाचारः ५० सूचकाङ्कः ०.३३% न्यूनः भूत्वा ७०७.६६ अंकाः, शङ्घाई-समष्टि-उपार्जनसूचकाङ्कः च ०.०५% न्यूनः भूत्वा ३१८५.८३ अंकाः अभवत्शाङ्घाई, शेन्झेन् चद्वयोः नगरयोः कुलव्यवहारस्य मात्रा ५.५६ अरब युआन् आसीत्; शिक्षा, Zhonggong शिक्षा, तथा मोबाइल शिक्षा उच्चतर उद्घाटन।

प्रेससमये शङ्घाई कम्पोजिट् सूचकाङ्कः १.७६ अंकाः अथवा ०.०६% न्यूनः अभवत्, शेन्झेन् घटकसूचकाङ्कः २२.०९ अंकाः अथवा ०.२६% न्यूनः भूत्वा ८४४६.५ अंकाः अभवत्; अंकाः;

कम्पनी वार्ता

दाझोङ्गपरिवहनम् : कम्पनीयाः स्टॉकस्य समापनमूल्यवृद्धेः संचयीविचलनं क्रमशः द्वयोः व्यापारदिनयोः २०% अधिकं प्राप्तवान्, यत् स्टॉकव्यापारे असामान्यं उतार-चढावम् अस्ति कम्पनीयाः मूल्य-उपार्जन-अनुपातः मूल्य-पुस्तक-अनुपातः च उद्योगस्य औसतात् विचलितः भवति । कम्पनी चिन्तिता अस्ति यत् बुद्धिमान् सम्बद्धानि काराः अद्यतनकाले बहु विपण्यं ध्यानं प्राप्तवन्तः एतत् मॉडल् अद्यापि प्रयोगात्मकपदे अस्ति तथा च मूलतः कम्पनीयाः कृते कोऽपि राजस्वं न जनयति भविष्यस्य व्यापारविकासप्रवृत्तेः विषये अद्यापि अनिश्चितता अस्ति, तथा च तस्य न भविष्यति अल्पकालीनरूपेण कम्पनीयाः परिचालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः। निवेशकान् विवेकपूर्णनिर्णयान् कर्तुं निवेशजोखिमेषु ध्यानं च दातुं सल्लाहः दीयते।

Fii Industrial: कम्पनी केन्द्रीकृत बोलीव्यवहारद्वारा शेयरपुनर्क्रयणं कर्तुं योजना अस्ति यत् पुनर्क्रयणार्थं योजनाकृतानां कुलराशिः RMB 200 मिलियनतः न्यूना न भवेत् तथा च RMB 300 मिलियनतः अधिका न भविष्यति पंजीकृतपूञ्जीं न्यूनीकरोति।

गुइगुआन विद्युत् शक्तिः : कम्पनी ११५ मेगावाट् क्षियाओपिङ्ग सौरवोल्टिक परियोजनायाः निर्माणे निवेशं कर्तुं योजनां करोति यस्य कुलनिवेशः प्रायः ४८५ मिलियन युआन् अस्ति; अरब युआन। द्वयोः परियोजनायोः कुलनिवेशः प्रायः १.७६३ अरब युआन् अस्ति ।

चीन हरित ऊर्जा : स्वस्य सहायकसंस्थायाः लुनेङ्ग न्यू एनर्जी (समूह) कम्पनी लिमिटेड् इत्यस्य शान्क्सी शाखायाः गुइझोउ इत्यस्य एकलक्षकिलोवाट् पवनशक्तिनिर्माणकोटा प्राप्ता अस्ति। इयं परियोजना पवनविद्युत् उत्पादनपरियोजना अस्ति यस्याः स्थापिता क्षमता एकलक्षकिलोवाट् अस्ति । कम्पनी इत्यनेन तस्मिन् एव दिने प्रदर्शनप्रतिवेदनं प्रकाशितम्, २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिचालन-आयः १.८०५ अरब-युआन् आसीत्, मूल-कम्पनीयाः कारणीयः शुद्धलाभः ४६५ मिलियन-युआन् आसीत् प्रतिशेयरं 16.22% इत्यस्य वर्षे न्यूनता 0.24 युआन् आसीत्;

हुआनेङ्ग इन्टरनेशनल् : २०२४ तमे वर्षे प्रथमार्धे ११८.८०६ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ७.४५४ अरब युआन्-रूप्यकाणां शुद्धलाभः अभवत्, यत् मूलभूत-उपार्जनं वर्षे वर्षे प्रतिशेयरं ०.३८ युआन् आसीत् । प्रतिवेदनकालस्य कालखण्डे कम्पनी व्ययनियन्त्रणं सुदृढं कृतवती, विद्युत्प्रदाये कोयलाविद्युत्-एककानां "स्थिरीकरणकर्तृणां" "गिट्टी-शिला" च समर्थक-भूमिकां पूर्णं क्रीडां दत्तवती, एकक-इन्धन-व्ययस्य वर्षे वर्षे न्यूनतां प्राप्तवती तथा च कोयलायन्त्रस्य लाभस्य वर्षे वर्षे वृद्धिः नूतन ऊर्जास्रोतानां स्केलः विस्तारितः , लाभयोगदानं वर्षे वर्षे वर्धितम्।

संस्थागत परिप्रेक्ष्य

ओरिएण्ट् सिक्योरिटीज : विद्यमानाः निधिः सन्तिविषय स्टॉक्सशान्टेन्ग्नुओ अर्धचालक, स्मार्ट यात्रा इत्यादिषु केन्द्रितः अस्ति ।

ओरिएण्ट् सिक्योरिटीज इत्यस्य मतं यत् कालः अपि मार्केट् मध्ये उतार-चढावः समायोजनं च अभवत् प्रमुखसूचकाङ्कानां आधारेण अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति, परन्तु अल्पकालिकविषयाणां धननिर्माणप्रभावः निरन्तरं वर्धते। समग्रतया, विपण्यव्यापारः किञ्चित् अपर्याप्तः अस्ति, विद्यमानाः निधिः विषयवस्तु-समूहस्य परितः गच्छति, क्षेत्र-भेदः गम्भीरः अस्ति, स्टॉक-सूचकाङ्कः अद्यापि गतिं प्राप्तुं चरणे अस्ति, अद्यापि च पूंजी-क्षेत्रे परिवर्तनं भवितुं शक्नोति | तथा वर्षस्य उत्तरार्धे मौलिकविषयाणि, येन ए स्टॉक-केन्द्रं वर्धमानं वर्तते, संरचनात्मकरूपेण अर्धचालक-उद्योगशृङ्खला, स्मार्ट-यात्रा, वाणिज्यिक-उपग्रहादिषु केन्द्रितम् अस्ति

Huatai Securities: अगस्तमासः नीतिसमायोजनाय "विण्डो अवधिः" प्रविष्टुं शक्नोति

हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् पोलिट्ब्यूरो-समागमस्य वर्तमानस्थितेः निर्णयात् तथा च प्रासंगिकवक्तव्येभ्यः न्याय्यः यत् पूर्णवर्षस्य विकासस्य लक्ष्यं प्राप्तुं दृढनिश्चयस्य पुनः पुष्टिं करोति, अल्पकालीनप्रतिचक्रीयसमायोजनस्य वृद्धिः अपेक्षिता अस्ति - अगस्तमासस्य कृते "खिडकीकालस्य" प्रवेशः भवितुम् अर्हति नीतिसमायोजनम्। परन्तु मध्यमतः दीर्घकालीनपर्यन्तं विकासस्य स्थिरीकरणे, संरचनायाः समायोजने च समानरूपेण ध्यानं दातुं मार्गदर्शकविचारधारा अपरिवर्तिता एव तिष्ठति समग्रतया द्वितीयत्रिमासे आर्थिकपुनरुत्थानस्य गतिः उतार-चढावम् अभवत् अपि च अमेरिकीनिर्वाचनस्य समीपगमनेन अमेरिकीसर्वकारस्य परिवर्तनस्य वैश्विकव्यापारसम्बद्धनीतिषु च अनिश्चितता अपि वर्धिता अस्ति अतः वर्तमान घरेलुमाङ्गप्रवृत्त्या बाह्यमागधस्य अनिश्चिततायाः च सह मिलित्वा प्रतिचक्रीयसमायोजनानां वृद्धिः अपेक्षिता अस्ति, विशेषतः अस्मिन् सन्दर्भे यत् वर्षस्य प्रथमार्धे वित्तनीतेः कार्यान्वयनम् पूर्णवर्षस्य बजटलक्ष्यात् पृष्ठतः अस्ति परन्तु मध्यम-दीर्घकालीनजोखिमनिवारणस्य संरचनात्मकसमायोजनस्य च विषये सभायाः वक्तव्येषु दृढं स्थिरता निरन्तरता च भवति अतः मध्यम-दीर्घकालीनयोः स्थूल-आर्थिक-विनियमनं नियन्त्रणं च अद्यापि "प्रतिचक्रीय" उभयत्र समानं ध्यानं दातुं समग्र-अभिमुखीकरणं निर्वाहयितुं शक्नोति " तथा "cross-cyclical" , संरचनात्मकसमायोजनप्रक्रियायां प्रतिचक्रीयप्रयत्नानाम् समये समुचितं समायोजनं कुर्वन्ति ।

सीआईसीसी : व्याजदरेषु पतने वर्तमानसन्दर्भे अद्यापि उच्चबैङ्कलाभांशः आकर्षकः अस्ति

सीआईसीसी इत्यनेन उक्तं यत् पोलिट्ब्यूरो-समागमे पुरातन-नवीन-चालकशक्तयोः संक्रमणकाले अर्थव्यवस्थायाः समक्षं स्थापितानां आव्हानानां विषये स्पष्टतरः निर्णयः अस्ति, तथा च विकासस्य स्थिरीकरणस्य तात्कालिकता वर्धिता अस्ति तथापि "सक्रियप्रतिक्रिया" इत्यस्य उपरि बलं दत्त्वा " इति अपि उल्लेखः कृतः maintaining strategic focus". CICC इत्यस्य मतं यत् वित्तस्य दृष्ट्या पूर्वकाले प्रवर्तितानां नीतीनां निरन्तरतायां सुधारणे च ध्यानं भवति।कृतेबैंक स्टॉक्स व्याजदराणां दृष्ट्या अद्यापि व्याजदराणां पतने वर्तमानसन्दर्भे उच्चबैङ्कलाभांशः आकर्षकः अस्ति, परन्तु अल्पकालीनरूपेण क्षेत्रस्य तीव्रगत्या वर्धनानन्तरं अस्थिरता अपि वर्धयितुं शक्नोति यथा यथा अन्तरिमपरिणामकालः समीपं गच्छति तथा तथा उच्चलाभांश-उपजं ठोसमूलभूतं च युक्तेषु बङ्केषु, तथैव द्रुतप्रदर्शनवृद्धियुक्तेषु अथवा सीमान्तसुधारक्षमतायुक्तेषु बङ्केषु ध्यानं दातुं अनुशंसितम् अस्ति

गुओताई जुनान् : हुवावे इत्यस्य नूतनाः फोल्डेबल-फोन-उत्पादाः वर्षस्य उत्तरार्धे मार्केट्-विकासं अधिकं प्रवर्धयिष्यन्ति इति अपेक्षा अस्ति

गुओताई जुनान् इत्यनेन दर्शितं यत् हुवावे बहुवर्षेभ्यः त्रिगुणितमोबाइलफोनस्य क्षेत्रे अस्ति तथा च अगस्तमासात् सेप्टेम्बरमासपर्यन्तं नोवा फ्लिप्, मेट् एक्स६ इत्यादीनां तन्तुयुक्तानां उत्पादानाम् एकं सङ्ख्यां विमोचयिष्यति इति अपेक्षा अस्ति हुवावे इत्यस्य त्रिगुणितमोबाइलफोनेन अभिनव-डिजाइन-माध्यमेन मोटाई-भारयोः महत्त्वपूर्णं सुधारः कृतः, उपयोक्तृ-अनुभवं वर्धयितुं च UI-अनुकूलनं अनुकूलितं कृतम् IDC इत्यस्य आँकडानुसारं 2023 तमस्य वर्षस्य Q3 तः Q2 2024 पर्यन्तं चीनस्य फोल्डिंग् मशीन् मार्केट् विक्रयः तीव्रगत्या वर्धमानः अस्ति, तथा च हुवावे इत्यस्य मार्केट् भागः द्वौ त्रैमासिकौ यावत् 40% अतिक्रान्तवान्, देशे प्रथमस्थानं प्राप्तवान् अपेक्षा अस्ति यत् वर्षस्य उत्तरार्धे नूतनानि तन्तुयन्त्राणि उत्पादानि विपण्यविकासं अधिकं प्रवर्धयिष्यन्ति।