समाचारं

बाइडेन् प्रशासनं एच् 1 बी वर्क वीजानां प्रक्रियां शीघ्रं कर्तुं प्रतिज्ञायते!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अमेरिकादेशे बाइडेन्-हैरिस् प्रशासनेन...विश्वविद्यालयस्नातकानाम् कृते कार्यप्रस्तावयुक्तानां कृते वीजाप्रक्रियायाः त्वरितम्, यत् सम्भाव्य-अन्तर्राष्ट्रीय-छात्राणां कृते सकारात्मकं संकेतं प्रेषयति ।

अमेरिकीविश्वविद्यालयात् स्नातकपदवीं प्राप्तानां अन्तर्राष्ट्रीयछात्राणां कृते रोजगार-आधारित-अप्रवासी-वीजानां शिथिलीकरणस्य अस्य कदमस्य उद्देश्यं अमेरिकी-अर्थव्यवस्थां वर्धयितुं शीर्षप्रतिभां आकर्षयितुं कुशलकार्यकर्तृणां धारणं च अस्ति



स्रोतः - अमेरिकीनागरिकता-आप्रवासनसेवायाः आधिकारिकजालस्थलम्

"अमेरिकादेशे अधिकान् अन्तर्राष्ट्रीयस्नातकान् नियोक्तुं आवश्यकम्। अस्माकं समाजः वृद्धः अस्ति, जन्मदराः न्यूनाः भवन्ति, अस्माकं स्वकीयानां बहवः नागरिकाः च STEM, स्वास्थ्यसेवा, सेवाक्षेत्रेषु उपाधिं न प्राप्तुं चयनं कुर्वन्ति" इति अन्तर्राष्ट्रीयशिक्षासंस्थायाः कथनम् अस्ति (IIE) ) इति मुख्यकार्यकारी एलन गुड्मैन् अवदत्।

सः अपि अवदत् यत्, "एषा नूतना नीतिः कुशलस्नातकानाम् आकर्षणस्य, वीजाप्रक्रियायाः सुव्यवस्थितीकरणस्य, शीर्षप्रतिभां धारयितुं अस्माकं कार्यबलं सुदृढं कर्तुं च माफीनां स्पष्टमार्गदर्शिकाः प्रदातुं महत्त्वपूर्णं सोपानं भवितुम् अर्हति।

नूतनस्य उपक्रमस्य भागत्वेन,अमेरिकीविदेशविभागेन १५ जुलै दिनाङ्के कांसुलर-अधिकारिभ्यः स्पष्टं मार्गदर्शनं दत्तम् यत् तेषां कदा कतिपयेभ्यः आवेदकेभ्यः छूटं दातुं विचारः करणीयः, आवेदनप्रक्रियायाः सुव्यवस्थितीकरणं, तस्मात् कार्यवीजानां निर्गमनस्य त्वरितता च।

अप्रवासीकार्यवीजा, H1B वीजा इति अपि ज्ञायते, व्यक्तिभ्यः नियोक्तृप्रायोजकत्वेन संयुक्तराज्ये वर्षत्रयं यावत् कार्यं कर्तुं शक्नोति, अपि च वर्षत्रयं यावत् विस्तारयितुं शक्यते

“अधुना कृते रोजगार-आधारित-आप्रवासी-वीजा-प्राप्तेः प्रक्रिया अत्यन्तं जटिला भवितुम् अर्हति, ये अन्तर्राष्ट्रीय-छात्राः अमेरिका-देशे स्थातुम् इच्छन्ति, तेषां कृते उच्च-शिक्षण-शुल्कं, दीर्घकालं यावत् आवेदन-प्रतीक्षा-समयः, आधिकारिक-वीजा-टोपी च वहितुं आवश्यकम् | कदापि स्पष्टः गारण्टीकृतः मार्गः नासीत्" इति गुड्मैन् अवदत् ।

गुडमैन् इत्यनेन उक्तं यत् यद्यपि एतत् सुधारं स्नातकानाम् कृते कार्यावकाशानां गतिं त्वरयिष्यति तथापि एच् 1 बी वीजानां प्रमुखा समस्या अस्ति यत् पर्याप्तं न निर्गतं भवति।

२०२४ वित्तवर्षे प्रायः ७८१,००० एच् १ बी वीजा-अनुरोधाः दाखिलाः, आप्रवासनब्यूरो कुलम् प्रायः १११,००० वैधपञ्जीकरणानि आकर्षितवान्, यत्र १४.२% रूक्षविजयदरः १४.६% प्रभावी विजयदरः च आसीत्

२००४ तमे वर्षात्अमेरिकीकाङ्ग्रेसेन ६५,००० जनानां वार्षिकसीमा निर्धारिता, तदतिरिक्तं २०,००० स्नातकोत्तर-डॉक्टरेट्-उपाधिधारकाणां छूटः, यस्य अर्थः अस्ति यत् प्रतिवर्षं केवलं कुलम् ८५,००० जनाः एव अन्ततः एच्.१.बी.-कार्य-अनुज्ञापत्रं प्राप्तुं शक्नुवन्ति





स्रोतः - अमेरिकीनागरिकता-आप्रवासनसेवायाः आधिकारिकजालस्थलम्

एच् 1 बी वीजायाः घोषणायाः अनन्तरं गृहसुरक्षाविभागेन STEM विषयाणां सूचीयां पर्यावरण/प्राकृतिकसंसाधन अर्थशास्त्रम् अपि योजितम्, येन अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयछात्राः स्वस्य एकवर्षीयस्य OPT कार्यकार्यक्रमस्य द्विवर्षीयविस्तारस्य योग्यतां प्राप्तुं शक्नुवन्ति।

एते उपायाः विदेशेषु अध्ययनस्य गन्तव्यस्थानरूपेण संयुक्तराज्यस्य लोकप्रियतां वर्धयितुं साहाय्यं करिष्यन्ति तथा च विदेशेषु कार्यानुभवद्वारा स्वस्य रोजगारक्षमतां वर्धयितुं उत्सुकानां अन्तर्राष्ट्रीयछात्राणां कृते अधिकान् अवसरान् प्रदास्यन्ति।

"यत्र कार्याणि वर्धन्ते तत्र नामाङ्कनं वर्धते" इति इण्टेड् इत्यस्य मुख्यकार्यकारी बेन् वैक्समैन् अवदत् यत्, "विगत २० वर्षेषु वयं बहुषु देशेषु एतत् क्रीडां दृष्टवन्तः।

तदतिरिक्तं अन्येषु प्रमुखेषु विदेशेषु अध्ययनं गन्तव्यस्थानेषु नीतिपरिवर्तनस्य अपि अमेरिकादेशस्य लोकप्रियतायां महत् प्रभावः अभवत् ।

यथा, कनाडा-ऑस्ट्रेलिया-देशयोः अन्तर्राष्ट्रीयछात्राणां संख्यायां सीमाः कार्यान्विताः, यूके-देशस्य नूतनेन लेबर-सर्वकारेण च अन्तर्राष्ट्रीय-छात्राणां स्वागतार्थं स्वस्य प्रतिबद्धतायाः पुष्टिः कृता, परन्तु पूर्वसर्वकारस्य पारिवारिक-प्रतिबन्धः नामाङ्कनं निरन्तरं प्रभावितं करोति

▌वक्तव्यम् : अयं लेखः मूलतः Study Abroad Cafe द्वारा सम्पादितः आसीत् पुनः मुद्रणकाले कृपया सूचयन्तु।

▌स्रोतः : अमेरिकी आप्रवासनसेवायाः आधिकारिकजालस्थलं, पाई न्यूजः

▌प्रतिलिपिधर्मस्य विषये: Study Abroad Cafe प्रतिलिपिधर्मस्य सम्मानं करोति यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।